धर्म

जगन्नाथ अष्टकम – Jagannath Ashtakam Lyrics

“जगन्नाथ अष्टकम” यह अष्टक बहुत ही फलदायी है। जो कोई भी इस अष्टक का पाठ श्रद्धा पूर्वक करता है, उस पर भगवान जगन्नाथ जी का आशीर्वाद सदैव उस पे बना रहता है।

कदाचित् कालिन्दी तट विपिन सङ्गीत करवो
मुदाभीरी नारी वदन कमला स्वाद मधुपः
रमा शम्भु ब्रह्मामरपति गणेशार्चित पदो
जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥१॥

भुजे सव्ये वेणुं शिरसि शिखिपिच्छं कटितटे
दुकूलं नेत्रान्ते सहचर-कटाक्षं विदधते ।
सदा श्रीमद्‍-वृन्दावन-वसति-लीला-परिचयो
जगन्नाथः स्वामी नयन-पथ-गामी भवतु मे ॥२॥

महाम्भोधेस्तीरे कनक रुचिरे नील शिखरे
वसन् प्रासादान्तः सहज बलभद्रेण बलिना ।
सुभद्रा मध्यस्थः सकलसुर सेवावसरदो
जगन्नाथः स्वामी नयन-पथ-गामी भवतु मे ॥३॥

कृपा पारावारः सजल जलद श्रेणिरुचिरो
रमा वाणी रामः स्फुरद् अमल पङ्केरुहमुखः ।
सुरेन्द्रैर् आराध्यः श्रुतिगण शिखा गीत चरितो
जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥४॥

रथारूढो गच्छन् पथि मिलित भूदेव पटलैः
स्तुति प्रादुर्भावम् प्रतिपदमुपाकर्ण्य सदयः ।
दया सिन्धुर्बन्धुः सकल जगतां सिन्धु सुतया
जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥५॥

परंब्रह्मापीड़ः कुवलय-दलोत्‍फुल्ल-नयनो
निवासी नीलाद्रौ निहित-चरणोऽनन्त-शिरसि ।
रसानन्दी राधा-सरस-वपुरालिङ्गन-सुखो
जगन्नाथः स्वामी नयन-पथगामी भवतु मे ॥६॥

न वै याचे राज्यं न च कनक माणिक्य विभवं
न याचेऽहं रम्यां सकल जन काम्यां वरवधूम् ।
सदा काले काले प्रमथ पतिना गीतचरितो
जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥७॥

हर त्वं संसारं द्रुततरम् असारं सुरपते
हर त्वं पापानां विततिम् अपरां यादवपते ।
अहो दीनेऽनाथे निहित चरणो निश्चितमिदं
जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥८॥

जगन्नाथाष्टकं पुन्यं यः पठेत् प्रयतः शुचिः ।
सर्वपाप विशुद्धात्मा विष्णुलोकं स गच्छति ॥९॥

॥ इति श्रीमत् शंकराचार्यविरचितं जगन्नाथाष्टकं संपूर्णम् ॥

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर यह जगन्नाथ अष्टकम (Shri Jagannath Ashtakam) को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें जगन्नाथाष्टकम् रोमन में–

Jagannath Ashtakam Lyrics

kadācit kālindī taṭa vipina saṅgīta karavo
mudābhīrī nārī vadana kamalā svāda madhupaḥ
ramā śambhu brahmāmarapati gaṇeśārcita pado
jagannāthaḥ svāmī nayana patha gāmī bhavatu me ॥1॥

bhuje savye veṇuṃ śirasi śikhipicchaṃ kaṭitaṭe
dukūlaṃ netrānte sahacara-kaṭākṣaṃ vidadhate ।
sadā śrīmad‍-vṛndāvana-vasati-līlā-paricayo
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me ॥2॥

mahāmbhodhestīre kanaka rucire nīla śikhare
vasan prāsādāntaḥ sahaja balabhadreṇa balinā ।
subhadrā madhyasthaḥ sakalasura sevāvasarado
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me ॥3॥

kṛpā pārāvāraḥ sajala jalada śreṇiruciro
ramā vāṇī rāmaḥ sphurad amala paṅkeruhamukhaḥ ।
surendrair ārādhyaḥ śrutigaṇa śikhā gīta carito
jagannāthaḥ svāmī nayana patha gāmī bhavatu me ॥4॥

rathārūḍho gacchan pathi milita bhūdeva paṭalaiḥ
stuti prādurbhāvam pratipadamupākarṇya sadayaḥ ।
dayā sindhurbandhuḥ sakala jagatāṃ sindhu sutayā
jagannāthaḥ svāmī nayana patha gāmī bhavatu me ॥5॥

paraṃbrahmāpīḍa़ḥ kuvalaya-dalot‍phulla-nayano
nivāsī nīlādrau nihita-caraṇo’nanta-śirasi ।
rasānandī rādhā-sarasa-vapurāliṅgana-sukho
jagannāthaḥ svāmī nayana-pathagāmī bhavatu me ॥6॥

na vai yāce rājyaṃ na ca kanaka māṇikya vibhavaṃ
na yāce’haṃ ramyāṃ sakala jana kāmyāṃ varavadhūm ।
sadā kāle kāle pramatha patinā gītacarito
jagannāthaḥ svāmī nayana patha gāmī bhavatu me ॥7॥

hara tvaṃ saṃsāraṃ drutataram asāraṃ surapate
hara tvaṃ pāpānāṃ vitatim aparāṃ yādavapate ।
aho dīne’nāthe nihita caraṇo niścitamidaṃ
jagannāthaḥ svāmī nayana patha gāmī bhavatu me ॥8॥

jagannāthāṣṭakaṃ punyaṃ yaḥ paṭhet prayataḥ śuciḥ ।
sarvapāpa viśuddhātmā viṣṇulokaṃ sa gacchati ॥9॥

॥ iti śrīmat śaṃkarācāryaviracitaṃ jagannāthāṣṭakaṃ saṃpūrṇam ॥

यह भी पढ़ें

साईनाथ अष्टकममधुराष्टकम्नवग्रह मंगलाष्टकचंद्रशेखर अष्टकमगुरु अष्टकमबगलामुखी अष्टकमनर्मदा अष्टकमगणेश अष्टकममहालक्ष्मी अष्टकमपरशुराम अष्टकमजगन्नाथ संध्या आरती

सन्दीप शाह

सन्दीप शाह दिल्ली विश्वविद्यालय से स्नातक हैं। वे तकनीक के माध्यम से हिंदी के प्रचार-प्रसार को लेकर कार्यरत हैं। बचपन से ही जिज्ञासु प्रकृति के रहे सन्दीप तकनीक के नए आयामों को समझने और उनके व्यावहारिक उपयोग को लेकर सदैव उत्सुक रहते हैं। हिंदीपथ के साथ जुड़कर वे तकनीक के माध्यम से हिंदी की उत्तम सामग्री को लोगों तक पहुँचाने के काम में लगे हुए हैं। संदीप का मानना है कि नए माध्यम ही हमें अपनी विरासत के प्रसार में सहायता पहुँचा सकते हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!
Exit mobile version