धर्म

काल भैरव अष्टक – Kaal Bhairav Ashtakam

“काल भैरव अष्टक” (Kalabhairava Ashtakam Lyrics In Sanskrit) का पाठ ग्रहों के दोषों से छुटकारा दिलाता है। और अहंकार नियंत्रण करनें के लिए भी बहुत सहायक है। पढ़ें यह अद्भुत कालभैरवाष्टकम्-

देवराजसेव्यमानपावनांघ्रिपङ्कजं
व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम् ।
नारदादियोगिवृन्दवन्दितं दिगंबरं
काशिकापुराधिनाथकालभैरवं भजे ॥1॥

भानुकोटिभास्वरं भवाब्धितारकं परं
नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् ।
कालकालमंबुजाक्षमक्षशूलमक्षरं
काशिकापुराधिनाथकालभैरवं भजे ॥2॥

शूलटङ्कपाशदण्डपाणिमादिकारणं
श्यामकायमादिदेवमक्षरं निरामयम् ।
भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं
काशिकापुराधिनाथकालभैरवं भजे ॥3॥

भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं
भक्तवत्सलं स्थितं समस्तलोकविग्रहम् ।
विनिक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं
काशिकापुराधिनाथकालभैरवं भजे ॥4॥

धर्मसेतुपालकं त्वधर्ममार्गनाशकं
कर्मपाशमोचकं सुशर्मदायकं विभुम् ।
स्वर्णवर्णशेषपाशशोभिताङ्गमण्डलं
काशिकापुराधिनाथकालभैरवं भजे ॥5॥

रत्नपादुकाप्रभाभिरामपादयुग्मकं
नित्यमद्वितीयमिष्टदैवतं निरंजनम् ।
मृत्युदर्पनाशनं करालदंष्ट्रमोक्षणं
काशिकापुराधिनाथकालभैरवं भजे ॥6॥

अट्टहासभिन्नपद्मजाण्डकोशसंततिं
दृष्टिपातनष्टपापजालमुग्रशासनम् ।
अष्टसिद्धिदायकं कपालमालिकाधरं
काशिकापुराधिनाथकालभैरवं भजे ॥7॥

भूतसंघनायकं विशालकीर्तिदायकं
काशिवासलोकपुण्यपापशोधकं विभुम् ।
नीतिमार्गकोविदं पुरातनं जगत्पतिं
काशिकापुराधिनाथकालभैरवं भजे ॥8॥

कालभैरवाष्टकं पठंति ये मनोहरं
ज्ञानमुक्तिसाधनं विचित्रपुण्यवर्धनम् ।
शोकमोहदैन्यलोभकोपतापनाशनं
प्रयान्ति कालभैरवांघ्रिसन्निधिं नरा ध्रुवम् ॥9॥

इथि श्रीमास्चंकराचार्य विरचितं कालभैरवाष्टकम् सम्पूर्णम

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर यह काल भैरव अष्टक (Bhairavashtakam) को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें काल भैरव अष्टक (Kaal Bhairav Ashtakam Lyrics In Hindi) रोमन में–

Bhairav Ashtakam Lyrics

devarājasevyamānapāvanāṃghripaṅkajaṃ
vyālayajñasūtraminduśekharaṃ kṛpākaram ।
nāradādiyogivṛndavanditaṃ digaṃbaraṃ
kāśikāpurādhināthakālabhairavaṃ bhaje ॥1॥

bhānukoṭibhāsvaraṃ bhavābdhitārakaṃ paraṃ
nīlakaṇṭhamīpsitārthadāyakaṃ trilocanam ।
kālakālamaṃbujākṣamakṣaśūlamakṣaraṃ
kāśikāpurādhināthakālabhairavaṃ bhaje ॥2॥

śūlaṭaṅkapāśadaṇḍapāṇimādikāraṇaṃ
śyāmakāyamādidevamakṣaraṃ nirāmayam ।
bhīmavikramaṃ prabhuṃ vicitratāṇḍavapriyaṃ
kāśikāpurādhināthakālabhairavaṃ bhaje ॥3॥

bhuktimuktidāyakaṃ praśastacāruvigrahaṃ
bhaktavatsalaṃ sthitaṃ samastalokavigraham ।
vinikvaṇanmanojñahemakiṅkiṇīlasatkaṭiṃ
kāśikāpurādhināthakālabhairavaṃ bhaje ॥4॥

dharmasetupālakaṃ tvadharmamārganāśakaṃ
karmapāśamocakaṃ suśarmadāyakaṃ vibhum ।
svarṇavarṇaśeṣapāśaśobhitāṅgamaṇḍalaṃ
kāśikāpurādhināthakālabhairavaṃ bhaje ॥5॥

ratnapādukāprabhābhirāmapādayugmakaṃ
nityamadvitīyamiṣṭadaivataṃ niraṃjanam ।
mṛtyudarpanāśanaṃ karāladaṃṣṭramokṣaṇaṃ
kāśikāpurādhināthakālabhairavaṃ bhaje ॥6॥

aṭṭahāsabhinnapadmajāṇḍakośasaṃtatiṃ
dṛṣṭipātanaṣṭapāpajālamugraśāsanam ।
aṣṭasiddhidāyakaṃ kapālamālikādharaṃ
kāśikāpurādhināthakālabhairavaṃ bhaje ॥7॥

bhūtasaṃghanāyakaṃ viśālakīrtidāyakaṃ
kāśivāsalokapuṇyapāpaśodhakaṃ vibhum ।
nītimārgakovidaṃ purātanaṃ jagatpatiṃ
kāśikāpurādhināthakālabhairavaṃ bhaje ॥8॥

kālabhairavāṣṭakaṃ paṭhaṃti ye manoharaṃ
jñānamuktisādhanaṃ vicitrapuṇyavardhanam ।
śokamohadainyalobhakopatāpanāśanaṃ
prayānti kālabhairavāṃghrisannidhiṃ narā dhruvam ॥9॥

ithi śrīmāscaṃkarācārya viracitaṃ kālabhairavāṣṭakam sampūrṇama

यह भी पढ़ें

साईनाथ अष्टकममधुराष्टकम्नवग्रह मंगलाष्टकचंद्रशेखर अष्टकमगुरु अष्टकमबगलामुखी अष्टकमनर्मदा अष्टकमगणेश अष्टकममहालक्ष्मी अष्टकमपरशुराम अष्टकमनाकोड़ा भैरव देव की आरतीभैरुनाथ आरतीभैरव आरतीभैरव चालीसाभैरव चालीसास्वर्णाकर्षण भैरव स्तोत्रबटुक भैरव की आरतीबटुक भैरव चालीसाकाल भैरव के 108 नाम

सन्दीप शाह

सन्दीप शाह दिल्ली विश्वविद्यालय से स्नातक हैं। वे तकनीक के माध्यम से हिंदी के प्रचार-प्रसार को लेकर कार्यरत हैं। बचपन से ही जिज्ञासु प्रकृति के रहे सन्दीप तकनीक के नए आयामों को समझने और उनके व्यावहारिक उपयोग को लेकर सदैव उत्सुक रहते हैं। हिंदीपथ के साथ जुड़कर वे तकनीक के माध्यम से हिंदी की उत्तम सामग्री को लोगों तक पहुँचाने के काम में लगे हुए हैं। संदीप का मानना है कि नए माध्यम ही हमें अपनी विरासत के प्रसार में सहायता पहुँचा सकते हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!
Exit mobile version