धर्म

कृष्ण अष्टकम – Krishnashtakam

पढ़ें “कृष्ण अष्टकम” लिरिक्स

भजे व्रजैकमण्डनं समस्तपापखण्डनं
स्वभक्तचित्तरंजनं सदैव नन्दनन्दनम् ।
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं
अनंगरंगसागरं नमामि कृष्णनागरम् ॥ १ ॥

मनोजगर्वमोचनं विशाललोललोचनं
विधूतगोपशोचनं नमामि पद्मलोचनम् ।
करारविन्दभूधरं स्मितावलोकसुन्दरं
महेन्द्रमानदारणं नमामि कृष्णावारणम् ॥ २ ॥

कदम्बसूनकुण्डलं सुचारुगण्डमण्डलं
व्रजांगनैकवल्लभं नमामि कृष्णदुर्लभम् ।
यशोदया समोदया सगोपया सनन्दया
युतं सुखैकदायकं नमामि गोपनायकम् ॥ ३ ॥

सदैव पादपंकजं मदीय मानसे निजं
दधानमुक्तमालकं नमामि नन्दबालकम् ।
समस्तदोषशोषणं समस्तलोकपोषणं
समस्तगोपमानसं नमामि नन्दलालसम् ॥ ४ ॥

भुवो भरावतारकं भवाब्धिकर्णधारकं
यशोमतीकिशोरकं नमामि चित्तचोरकम् ।
दृगन्तकान्तभंगिनं सदा सदालिसंगिनं
दिने दिने नवं नवं नमामि नन्दसम्भवम् ॥ ५ ॥

गुणाकरं सुखाकरं कृपाकरं कृपापरं
सुरद्विषन्निकन्दनं नमामि गोपनन्दनम् ।
नवीनगोपनागरं नवीनकेलिलम्पटं
नमामि मेघसुन्दरं तडित्प्रभालसत्पटम् ॥ ६ ॥

समस्तगोपनन्दनं हृदम्बुजैकमोदनं
नमामि कुंजमध्यगं प्रसन्नभानुशोभनम् ।
निकामकामदायकं दृगन्तचारुसायकं
रसालवेणुगायकं नमामि कुंजनायकम् ॥ ७ ॥

विदग्धगोपिकामनोमनोज्ञतल्पशायिनं
नमामि कुंजकानने प्रव्रद्धवन्हिपायिनम् ।
किशोरकान्तिरंजितं दृअगंजनं सुशोभितं
गजेन्द्रमोक्षकारिणं नमामि श्रीविहारिणम् ॥ ८ ॥

यदा तदा यथा तथा तथैव कृष्णसत्कथा
मया सदैव गीयतां तथा कृपा विधीयताम् ।
प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान
भवेत्स नन्दनन्दने भवे भवे सुभक्तिमान ॥ ९ ॥

इति श्रीमच्छंकराचार्यकृतं श्रीकृष्णाष्टकं सम्पूर्णम् ॥
श्री कृष्णार्पणमस्तु ॥

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर कृष्ण अष्टकम को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें यह श्री कृष्णाष्टकम् (Krishna Ashtkam) रोमन में–

Krishna Ashtakam Lyrics

bhaje vrajaikamaṇḍanaṃ samastapāpakhaṇḍanaṃ
svabhaktacittaraṃjanaṃ sadaiva nandanandanam ।
supicchagucchamastakaṃ sunādaveṇuhastakaṃ
anaṃgaraṃgasāgaraṃ namāmi kṛṣṇanāgaram ॥ 1 ॥

manojagarvamocanaṃ viśālalolalocanaṃ
vidhūtagopaśocanaṃ namāmi padmalocanam ।
karāravindabhūdharaṃ smitāvalokasundaraṃ
mahendramānadāraṇaṃ namāmi kṛṣṇāvāraṇam ॥ 2 ॥

kadambasūnakuṇḍalaṃ sucārugaṇḍamaṇḍalaṃ
vrajāṃganaikavallabhaṃ namāmi kṛṣṇadurlabham ।
yaśodayā samodayā sagopayā sanandayā
yutaṃ sukhaikadāyakaṃ namāmi gopanāyakam ॥ 3 ॥

sadaiva pādapaṃkajaṃ madīya mānase nijaṃ
dadhānamuktamālakaṃ namāmi nandabālakam ।
samastadoṣaśoṣaṇaṃ samastalokapoṣaṇaṃ
samastagopamānasaṃ namāmi nandalālasam ॥ 4 ॥

bhuvo bharāvatārakaṃ bhavābdhikarṇadhārakaṃ
yaśomatīkiśorakaṃ namāmi cittacorakam ।
dṛgantakāntabhaṃginaṃ sadā sadālisaṃginaṃ
dine dine navaṃ navaṃ namāmi nandasambhavam ॥ 5 ॥

guṇākaraṃ sukhākaraṃ kṛpākaraṃ kṛpāparaṃ
suradviṣannikandanaṃ namāmi gopanandanam ।
navīnagopanāgaraṃ navīnakelilampaṭaṃ
namāmi meghasundaraṃ taḍitprabhālasatpaṭam ॥ 6 ॥

samastagopanandanaṃ hṛdambujaikamodanaṃ
namāmi kuṃjamadhyagaṃ prasannabhānuśobhanam ।
nikāmakāmadāyakaṃ dṛgantacārusāyakaṃ
rasālaveṇugāyakaṃ namāmi kuṃjanāyakam ॥ 7 ॥

vidagdhagopikāmanomanojñatalpaśāyinaṃ
namāmi kuṃjakānane pravraddhavanhipāyinam ।
kiśorakāntiraṃjitaṃ dṛagaṃjanaṃ suśobhitaṃ
gajendramokṣakāriṇaṃ namāmi śrīvihāriṇam ॥ 8 ॥

yadā tadā yathā tathā tathaiva kṛṣṇasatkathā
mayā sadaiva gīyatāṃ tathā kṛpā vidhīyatām ।
pramāṇikāṣṭakadvayaṃ japatyadhītya yaḥ pumāna
bhavetsa nandanandane bhave bhave subhaktimāna ॥ 9 ॥

iti śrīmacchaṃkarācāryakṛtaṃ śrīkṛṣṇāṣṭakaṃ sampūrṇam ॥
॥śrī kṛṣṇārpaṇamastu ॥

यह भी पढ़ें

साईनाथ अष्टकममधुराष्टकम्नवग्रह मंगलाष्टकचंद्रशेखर अष्टकमगुरु अष्टकमबगलामुखी अष्टकमनर्मदा अष्टकमगणेश अष्टकममहालक्ष्मी अष्टकमपरशुराम अष्टकम

सन्दीप शाह

सन्दीप शाह दिल्ली विश्वविद्यालय से स्नातक हैं। वे तकनीक के माध्यम से हिंदी के प्रचार-प्रसार को लेकर कार्यरत हैं। बचपन से ही जिज्ञासु प्रकृति के रहे सन्दीप तकनीक के नए आयामों को समझने और उनके व्यावहारिक उपयोग को लेकर सदैव उत्सुक रहते हैं। हिंदीपथ के साथ जुड़कर वे तकनीक के माध्यम से हिंदी की उत्तम सामग्री को लोगों तक पहुँचाने के काम में लगे हुए हैं। संदीप का मानना है कि नए माध्यम ही हमें अपनी विरासत के प्रसार में सहायता पहुँचा सकते हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!
Exit mobile version