धर्म

कृष्णलीला वर्णन स्तोत्र – Krishna Leela Varnana Stotram

पढ़ें “कृष्णलीला वर्णन स्तोत्र” लिरिक्स

भूपालच्छदि दुष्टदैत्यनिवहैर्भारातुरां दुःखितां,
भूमिं दृष्टवता सरोरुहभुवा संप्रार्थितः सादरं।

देवो भक्त-दयानिधिर्यदुकुलं शेषेण साकं मुदा,
देवक्या: सुकृताङ्कुरः सुरभयन् कृष्णोऽनिशं पातु वः॥१॥

जातः कंसभयाद् व्रजं गमितवान् पित्रा शिशु: शौरिणा,
साकं पूतनया तथैव शकटं वात्यासुरं चार्दयन्।

मात्रे विश्वमिदं प्रदर्श्य वदने निर्मूलयन्नर्जुनौ,
निघ्नन् वत्सबकाघनामदितिजान् कृष्णोऽनिशम् पातु वः ॥२॥

ब्रह्माणं भ्रमयंश्च धेनुकरिपुर्निर्मर्दयन् काळियं,
पीत्वाग्निं स्वजनौघघस्मरशिखम् निघ्नन् प्रलम्बासुरम् |

गोपीनां वसनं हरन्द्विजकुलस्त्रीणां च मुक्तिप्रदो,
देवेन्द्रं दमयन्करेण गिरिधृक् कृष्णोऽनिशं पातु वः ॥३॥

इन्द्रेणाशुकृताभिषेक उदधेर्नन्दं तथा पालयन्,
क्रीडन् गोपनितम्बिनीभिरहितो नन्दस्य मुक्तिं दिशन् ।

गोपी-हारक–शङ्खचूड मदहृन्निघ्नन्नरिष्टासुरं,
केशिव्योमनिशाचरौ च बलिनौ कृष्णोऽनिशम् पातु वः॥४॥

अक्रूराय निदर्शयन्निजवपुर्निर्णेजकं चूर्णयन्,
कुब्जां सुन्दर-रूपिणीं विरचयन् कोदण्डमाखण्डयन् ।

मत्तेभम् विनिपात्य दन्तयुगलीं उत्पाटयन्मुष्टिभिः,
चाणूरं सहमुष्टिकं विदलयन्कृष्णोऽनिशं पातु वः ॥५॥

नीत्वा मल्लमहासुरान् यमपुरीं निर्वर्ण्य दुर्वादिनं,
कंसं मञ्चगतं निपात्य तरसा पञ्चत्वमापादयन्।
तातं मातरमुग्रसेनमचिरान्निर्मोचयन्बन्धनात्,
राज्यं तस्य दिशन्नुपासितगुरुः कृष्णोऽनिशं पातु वः ॥६॥

हत्वा पञ्चजनं मृतं च गुरवे दत्वा सुतं मागधं,
जित्वा तौ च सृगालकालयवनौ हत्वा च निर्मोक्षयन् ।
पातालं मुचुकुन्दमाशु महिषीरष्टौ स्पृशन् पाणिना,
तं हंसं डिभकं निपात्य मुदितः कृष्णोऽनिशं पातु वः ॥७॥

घण्टाकर्णगतिं वितीर्य कलधौताद्रौ गिरीशाद्वरं,
विन्दन्नङ्गजमात्मजं च जनयन्निष्प्राणयन्पौण्ड्रकम् ।
दग्द्ध्वा काशिपुरीं स्यमन्तकमणिं कीर्त्या स्वयं भूषयन्,
कुर्वाणः शतधन्वनोऽपि निधनं कृष्णोऽनिशं पातु वः ॥८॥

भिन्दानश्च मुरासुरं च नरकं धात्रीं नयन्स्वस्तरुं,
षट्साहस्रयुतायुतं परिणयन्नुत्पादयन्नात्मजान् ।
पार्थेनैव च खण्डवाख्यविपिनं निर्द्दाहयन्मोचयन्,
भूपान्बन्धनतश्च चेदिपरिपुः कृष्णोऽनिशं पातु वः ॥९॥

कौन्तेयेन च कारयन्क्रतुवरं सौभं च निघ्नन्नृगं,
खातादाशु विमोचयंश्च द्विविदं निष्पीडयन्वानरम् ।
छित्वा बाणभुजान् मृधे च गिरिशं जित्वा गणैरन्वितं,
दत्वा वत्कलमन्तकाय मुदितः कृष्णोऽनिशं पातु वः ॥१०॥

कौन्तेयैरुपसंहरन्वसुमतीभारं कुचेलोदयं,
कुर्वाणोपि च रुग्मिणं विदलयन्संतोषयन्नारदम् ।
विप्रायाशु समर्पयन्मृतसुतान्कालिङ्गकं कालयन्,
मातुः षट्तनयान्प्रदर्श्य सुखयन् कृष्णोऽनिशं पातु वः॥११॥

अद्धा बुद्धिमदुद्धवाय विमलज्ञानं मुदैवादिशन्,
नानानाकिनिकायचारणगणैरुद्बोधितात्मा स्वयम् ।
मायां मोहमयीं विधाय विततां उन्मूलयन्स्वं कुलं,
देहं चापि पयस्समुद्रवसतिः कृष्णोऽनिशं पातु वः ॥१२॥

कृष्णाङ्घ्रिद्वयभक्तिमात्रविगळत्सारस्वतश्लाघकैः,
श्लोकैर्द्वादशभिः समस्तचरितं संक्षिप्य सम्पादितम् ।
स्तोत्रं कृष्णकृतावतारविषयं सम्यक्पठन् मानुषो,
विन्दन्कीर्तिमरोगतां च कवितां विष्णोः पदं यास्यति॥१२॥

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर यह कृष्णलीला वर्णन स्तोत्र को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें स्तोत्र रोमन में–

Read Krishna Leela Varnana Stotram

bhūpālacchadi duṣṭadaityanivahairbhārāturāṃ duḥkhitāṃ,
bhūmiṃ dṛṣṭavatā saroruhabhuvā saṃprārthitaḥ sādaraṃ।

devo bhakta-dayānidhiryadukulaṃ śeṣeṇa sākaṃ mudā,
devakyā: sukṛtāṅkuraḥ surabhayan kṛṣṇo’niśaṃ pātu vaḥ॥1॥

jātaḥ kaṃsabhayād vrajaṃ gamitavān pitrā śiśu: śauriṇā,
sākaṃ pūtanayā tathaiva śakaṭaṃ vātyāsuraṃ cārdayan।

mātre viśvamidaṃ pradarśya vadane nirmūlayannarjunau,
nighnan vatsabakāghanāmaditijān kṛṣṇo’niśam pātu vaḥ ॥2॥

brahmāṇaṃ bhramayaṃśca dhenukaripurnirmardayan kāḻiyaṃ,
pītvāgniṃ svajanaughaghasmaraśikham nighnan pralambāsuram |

gopīnāṃ vasanaṃ harandvijakulastrīṇāṃ ca muktiprado,
devendraṃ damayankareṇa giridhṛk kṛṣṇo’niśaṃ pātu vaḥ ॥3॥

indreṇāśukṛtābhiṣeka udadhernandaṃ tathā pālayan,
krīḍan gopanitambinībhirahito nandasya muktiṃ diśan ।

gopī-hāraka–śaṅkhacūḍa madahṛnnighnannariṣṭāsuraṃ,
keśivyomaniśācarau ca balinau kṛṣṇo’niśam pātu vaḥ॥4॥

akrūrāya nidarśayannijavapurnirṇejakaṃ cūrṇayan,
kubjāṃ sundara-rūpiṇīṃ viracayan kodaṇḍamākhaṇḍayan ।

mattebham vinipātya dantayugalīṃ utpāṭayanmuṣṭibhiḥ,
cāṇūraṃ sahamuṣṭikaṃ vidalayankṛṣṇo’niśaṃ pātu vaḥ ॥5॥

nītvā mallamahāsurān yamapurīṃ nirvarṇya durvādinaṃ,
kaṃsaṃ mañcagataṃ nipātya tarasā pañcatvamāpādayan।
tātaṃ mātaramugrasenamacirānnirmocayanbandhanāt,
rājyaṃ tasya diśannupāsitaguruḥ kṛṣṇo’niśaṃ pātu vaḥ ॥6॥

hatvā pañcajanaṃ mṛtaṃ ca gurave datvā sutaṃ māgadhaṃ,
jitvā tau ca sṛgālakālayavanau hatvā ca nirmokṣayan ।
pātālaṃ mucukundamāśu mahiṣīraṣṭau spṛśan pāṇinā,
taṃ haṃsaṃ ḍibhakaṃ nipātya muditaḥ kṛṣṇo’niśaṃ pātu vaḥ ॥7॥

ghaṇṭākarṇagatiṃ vitīrya kaladhautādrau girīśādvaraṃ,
vindannaṅgajamātmajaṃ ca janayanniṣprāṇayanpauṇḍrakam ।
dagddhvā kāśipurīṃ syamantakamaṇiṃ kīrtyā svayaṃ bhūṣayan,
kurvāṇaḥ śatadhanvano’pi nidhanaṃ kṛṣṇo’niśaṃ pātu vaḥ ॥8॥

bhindānaśca murāsuraṃ ca narakaṃ dhātrīṃ nayansvastaruṃ,
ṣaṭsāhasrayutāyutaṃ pariṇayannutpādayannātmajān ।
pārthenaiva ca khaṇḍavākhyavipinaṃ nirddāhayanmocayan,
bhūpānbandhanataśca cediparipuḥ kṛṣṇo’niśaṃ pātu vaḥ ॥9॥

kaunteyena ca kārayankratuvaraṃ saubhaṃ ca nighnannṛgaṃ,
khātādāśu vimocayaṃśca dvividaṃ niṣpīḍayanvānaram ।
chitvā bāṇabhujān mṛdhe ca giriśaṃ jitvā gaṇairanvitaṃ,
datvā vatkalamantakāya muditaḥ kṛṣṇo’niśaṃ pātu vaḥ ॥10॥

kaunteyairupasaṃharanvasumatībhāraṃ kucelodayaṃ,
kurvāṇopi ca rugmiṇaṃ vidalayansaṃtoṣayannāradam ।
viprāyāśu samarpayanmṛtasutānkāliṅgakaṃ kālayan,
mātuḥ ṣaṭtanayānpradarśya sukhayan kṛṣṇo’niśaṃ pātu vaḥ॥11॥

addhā buddhimaduddhavāya vimalajñānaṃ mudaivādiśan,
nānānākinikāyacāraṇagaṇairudbodhitātmā svayam ।
māyāṃ mohamayīṃ vidhāya vitatāṃ unmūlayansvaṃ kulaṃ,
dehaṃ cāpi payassamudravasatiḥ kṛṣṇo’niśaṃ pātu vaḥ ॥12॥

kṛṣṇāṅghridvayabhaktimātravigaḻatsārasvataślāghakaiḥ,
ślokairdvādaśabhiḥ samastacaritaṃ saṃkṣipya sampāditam ।
stotraṃ kṛṣṇakṛtāvatāraviṣayaṃ samyakpaṭhan mānuṣo,
vindankīrtimarogatāṃ ca kavitāṃ viṣṇoḥ padaṃ yāsyati॥12॥

यह भी पढ़ें

सन्दीप शाह

सन्दीप शाह दिल्ली विश्वविद्यालय से स्नातक हैं। वे तकनीक के माध्यम से हिंदी के प्रचार-प्रसार को लेकर कार्यरत हैं। बचपन से ही जिज्ञासु प्रकृति के रहे सन्दीप तकनीक के नए आयामों को समझने और उनके व्यावहारिक उपयोग को लेकर सदैव उत्सुक रहते हैं। हिंदीपथ के साथ जुड़कर वे तकनीक के माध्यम से हिंदी की उत्तम सामग्री को लोगों तक पहुँचाने के काम में लगे हुए हैं। संदीप का मानना है कि नए माध्यम ही हमें अपनी विरासत के प्रसार में सहायता पहुँचा सकते हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!
Exit mobile version