धर्म

लक्ष्मी नारायण हृदय स्तोत्र – Lakshmi Narayana Hrudaya Stotram

लक्ष्मी नारायण हृदय स्तोत्र” का पाठ शाम के समय शुक्रवार को करना चाइए। लक्ष्मी नारायण हृदय स्तोत्र पाठ करनें से भगवान नारायण जी के साथ-साथ देवी लक्ष्मी भी प्रसन्न होती है। पढ़ें यह लक्ष्मी नारायण हृदय स्तोत्र-

नारायणहृदयस्तोत्रं – Narayana Hrudaya Stotram

ॐ अस्य श्री नारायणहृदयस्तोत्रमंत्रस्य भार्गव ऋषिः, अनुष्टुप छन्दः,
श्रीलक्ष्मीनारायणो देवता, श्री लक्ष्मीनारायण प्रीत्यर्थ जपे विनियोगः।

करन्यास

ॐ नारायणः परम् ज्योतिरित्यन्गुष्ठाभ्यनमः।
ॐ नारायणःपरम् ब्रह्मेति तर्जनीभ्यानमः।
ॐ नारायणः परो देव इति मध्य्माभ्यान्मः।
ॐ नारायणःपरम् धामेति अनामिकाभ्यान्मः।
ॐ नारायणः परो धर्म इति कनिष्टिकाभ्यान्मः।
ॐ विश्वं नारायणःइति करतल पृष्ठाभ्यानमः। एवं हृदयविन्यासः।

ध्यानं

उद्ददादित्यसङ्गाक्षं पीतवाससमुच्यतं।
शङ्ख चक्र गदापाणिं ध्यायेलक्ष्मीपतिं हरिं॥

‘ॐ नमो भगवते नारायणाय ‘ इति मन्त्रं जपेत्।
श्रीमन्नारायणो ज्योतिरात्मा नारायणःपरः।
नारायणः परम्- ब्रह्म नारायण नमोस्तुते॥

नारायणः परो -देवो दाता नारायणः परः।
नारायणः परोध्याता नारायणः नमोस्तुते॥

नारायणः परम् धाम ध्याता नारायणः परः।
नारायणः परो धर्मो नारायण नमोस्तुते ॥

नारायणपरो बोधो विद्या नारायणः परा।
विश्वंनारायणः साक्षन्नारायण नमोस्तुते॥

नारायणादविधिर्जातो जातोनारायणाच्छिवः।
जातो नारायणादिन्द्रो नारायण नमोस्तुते॥

रविर्नारायणं तेजश्चन्द्रो नारायणं महः।
बहिर्नारायणः साक्षन्नारायण नमोस्तु ते॥

नारायण उपास्यः स्याद् गुरुर्नारायणः परः।
नारायणः परो बोधो नारायण नमोस्तु ते॥

नारायणःफलं मुख्यं सिद्धिर्नारायणः सुखं।
सर्व नारायणः शुद्धो नारायण नमोस्तु ते॥

नारायण्त्स्वमेवासि नारायण हृदि स्थितः।
प्रेरकः प्रेर्यमाणानां त्वया प्रेरित मानसः॥

त्वदाज्ञाम् शिरसां धृत्वा जपामिजनपावनं।
नानोपासनमार्गाणां भावकृद् भावबोधकः॥

भाव कृद भाव भूतस्वं मम सौख्य प्रदो भव।
त्वन्माया मोहितं विश्वं त्वयैव परिकल्पितं॥

त्वदधिस्ठानमात्रेण सैव सर्वार्थकारिणी।
त्वमेवैतां पुरस्कृत्य मम कामाद समर्पय॥

न में त्वदन्यःसंत्राता त्वदन्यम् न हि दैवतं।
त्वदन्यम् न हि जानामि पालकम पुण्यरूपकं॥

यावत सान्सारिको भावो नमस्ते भावनात्मने।
तत्सिद्दिदो भवेत् सद्यः सर्वथा सर्वदा विभो॥

पापिनामहमेकाग्यों दयालूनाम् त्वमग्रणी।
दयनीयो मदन्योस्ति तव कोत्र जगत्त्रये॥

त्वयाप्यहम न सृष्टश्चेन्न स्यात्तव दयालुता।
आमयो वा न सृष्टश्चेदौषध्स्य वृथोदयः॥

पापसङघपरिक्रांतः पापात्मा पापरूपधृक।
त्वदन्यः कोत्र पापेभ्यस्त्राता में जगतीतले॥

त्वमेव माता च पिता त्वमेव,त्वमेव बन्धुश्च सखात्वमेव।
त्वमेव विद्या च गुरस्त्वमेव त्वमेव सर्वं मम देव देव॥

प्रार्थनादशकं चैव मूलाष्टकमथापि वा।
यः पठेतशुणुयानित्यं तस्य लक्ष्मीःस्थिरा भवेत्॥

नारायणस्य हृदयं सर्वाभीष्टफलप्रदं।
लक्ष्मीहृदयकंस्तोत्रं यदि चैतद् विनाशकृत॥

तत्सर्वं निश्फ़लम् प्रोक्तं लक्ष्मीः क्रुधयति सर्वतः।
एतत् संकलितं स्तोत्रं सर्वाभीष्ट फ़ल् प्रदम्॥

लक्ष्मीहृदयकं स्तोत्रं तथा नारायणात्मकं।
जपेद् यः संकलिकृत्य सर्वाभीष्टमवाप्नुयात॥

नारायणस्य हृदयमादौ जपत्वा ततः पुरम्।
लक्ष्मीहृदयकं स्तोत्रं जपेन्नारायणं पुनः॥

पुनर्नारायणं जपत्वा पुनर्लक्ष्मीहृदं जपेत्।
पुनर्नारायणंहृदं संपुष्टिकरणं जपेत्॥

एवं मध्ये द्विवारेण जपेलक्ष्मीहृदं हि तत्।
लक्ष्मीहृदयकं स्तोत्रं सर्वमेतत् प्रकाशितं॥

तद्वज्ज पादिकं कुर्यादेतत् संकलितं शुभम्।
स सर्वकाममाप्नोति आधि-व्याधि-भयं हरेत्॥

गोप्यमेतत् सदा कुर्यान्न सर्वत्र प्रकाशयेत्।
इति गुह्यतमं शास्त्रंमुक्तं ब्रह्मादिकैःपुरा॥

तस्मात् सर्व प्रयत्नेन गोपयेत् साधयेत् सुधीः।
यत्रैतत् पुस्तकं तिष्ठेल्लक्ष्मिनारायणात्मकं॥

भूत-प्रेत-पिशाचान्श्च वेतालन्नाश्येत् सदा।
लक्ष्मीहृदयप्रोक्तेन विधिना साधयेत् सुधीः॥

भृगुवारै च रात्रौ तु पूजयेत् पुस्तकद्वयं।
सर्वदा सर्वथा सत्यं गोपयेत् साधयेत् सुधीः॥

गोपनात् साधनाल्लोके धन्यो भवति तत्ववित्।
नारायणहृदं नित्यं नारायण नमोsस्तुते॥

॥इत्यथर्वणरहस्योत्तरभागे नारायणहृदयस्तोत्रं संपूर्णं॥

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर लक्ष्मी नारायण हृदय स्तोत्र को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें नारायण हृदय स्तोत्र रोमन में–

nārāyaṇahṛdayastotraṃ – Narayana Hrudaya Stotram

oṃ asya śrī nārāyaṇahṛdayastotramaṃtrasya bhārgava ṛṣiḥ, anuṣṭupa chandaḥ,
śrīlakṣmīnārāyaṇo devatā, śrī lakṣmīnārāyaṇa prītyartha jape viniyogaḥ।

karanyāsa

oṃ nārāyaṇaḥ param jyotirityanguṣṭhābhyanamaḥ।
oṃ nārāyaṇaḥparam brahmeti tarjanībhyānamaḥ।
oṃ nārāyaṇaḥ paro deva iti madhymābhyānmaḥ।
oṃ nārāyaṇaḥparam dhāmeti anāmikābhyānmaḥ।
oṃ nārāyaṇaḥ paro dharma iti kaniṣṭikābhyānmaḥ।
oṃ viśvaṃ nārāyaṇaḥiti karatala pṛṣṭhābhyānamaḥ। evaṃ hṛdayavinyāsaḥ।

dhyānaṃ

uddadādityasaṅgākṣaṃ pītavāsasamucyataṃ।
śaṅkha cakra gadāpāṇiṃ dhyāyelakṣmīpatiṃ hariṃ॥

‘oṃ namo bhagavate nārāyaṇāya ‘ iti mantraṃ japet।
śrīmannārāyaṇo jyotirātmā nārāyaṇaḥparaḥ।
nārāyaṇaḥ param- brahma nārāyaṇa namostute॥

nārāyaṇaḥ paro -devo dātā nārāyaṇaḥ paraḥ।
nārāyaṇaḥ parodhyātā nārāyaṇaḥ namostute॥

nārāyaṇaḥ param dhāma dhyātā nārāyaṇaḥ paraḥ।
nārāyaṇaḥ paro dharmo nārāyaṇa namostute ॥

nārāyaṇaparo bodho vidyā nārāyaṇaḥ parā।
viśvaṃnārāyaṇaḥ sākṣannārāyaṇa namostute॥

nārāyaṇādavidhirjāto jātonārāyaṇācchivaḥ।
jāto nārāyaṇādindro nārāyaṇa namostute॥

ravirnārāyaṇaṃ tejaścandro nārāyaṇaṃ mahaḥ।
bahirnārāyaṇaḥ sākṣannārāyaṇa namostu te॥

nārāyaṇa upāsyaḥ syād gururnārāyaṇaḥ paraḥ।
nārāyaṇaḥ paro bodho nārāyaṇa namostu te॥

nārāyaṇaḥphalaṃ mukhyaṃ siddhirnārāyaṇaḥ sukhaṃ।
sarva nārāyaṇaḥ śuddho nārāyaṇa namostu te॥

nārāyaṇtsvamevāsi nārāyaṇa hṛdi sthitaḥ।
prerakaḥ preryamāṇānāṃ tvayā prerita mānasaḥ॥

tvadājñām śirasāṃ dhṛtvā japāmijanapāvanaṃ।
nānopāsanamārgāṇāṃ bhāvakṛd bhāvabodhakaḥ॥

bhāva kṛda bhāva bhūtasvaṃ mama saukhya prado bhava।
tvanmāyā mohitaṃ viśvaṃ tvayaiva parikalpitaṃ॥

tvadadhisṭhānamātreṇa saiva sarvārthakāriṇī।
tvamevaitāṃ puraskṛtya mama kāmāda samarpaya॥

na meṃ tvadanyaḥsaṃtrātā tvadanyam na hi daivataṃ।
tvadanyam na hi jānāmi pālakama puṇyarūpakaṃ॥

yāvata sānsāriko bhāvo namaste bhāvanātmane।
tatsiddido bhavet sadyaḥ sarvathā sarvadā vibho॥

pāpināmahamekāgyoṃ dayālūnām tvamagraṇī।
dayanīyo madanyosti tava kotra jagattraye॥

tvayāpyahama na sṛṣṭaścenna syāttava dayālutā।
āmayo vā na sṛṣṭaścedauṣadhsya vṛthodayaḥ॥

pāpasaṅaghaparikrāṃtaḥ pāpātmā pāparūpadhṛka।
tvadanyaḥ kotra pāpebhyastrātā meṃ jagatītale॥

tvameva mātā ca pitā tvameva,tvameva bandhuśca sakhātvameva।
tvameva vidyā ca gurastvameva tvameva sarvaṃ mama deva deva॥

prārthanādaśakaṃ caiva mūlāṣṭakamathāpi vā।
yaḥ paṭhetaśuṇuyānityaṃ tasya lakṣmīḥsthirā bhavet॥

nārāyaṇasya hṛdayaṃ sarvābhīṣṭaphalapradaṃ।
lakṣmīhṛdayakaṃstotraṃ yadi caitad vināśakṛta॥

tatsarvaṃ niśpha़lam proktaṃ lakṣmīḥ krudhayati sarvataḥ।
etat saṃkalitaṃ stotraṃ sarvābhīṣṭa pha़l pradam॥

lakṣmīhṛdayakaṃ stotraṃ tathā nārāyaṇātmakaṃ।
japed yaḥ saṃkalikṛtya sarvābhīṣṭamavāpnuyāta॥

nārāyaṇasya hṛdayamādau japatvā tataḥ puram।
lakṣmīhṛdayakaṃ stotraṃ japennārāyaṇaṃ punaḥ॥

punarnārāyaṇaṃ japatvā punarlakṣmīhṛdaṃ japet।
punarnārāyaṇaṃhṛdaṃ saṃpuṣṭikaraṇaṃ japet॥

evaṃ madhye dvivāreṇa japelakṣmīhṛdaṃ hi tat।
lakṣmīhṛdayakaṃ stotraṃ sarvametat prakāśitaṃ॥

tadvajja pādikaṃ kuryādetat saṃkalitaṃ śubham।
sa sarvakāmamāpnoti ādhi-vyādhi-bhayaṃ haret॥

gopyametat sadā kuryānna sarvatra prakāśayet।
iti guhyatamaṃ śāstraṃmuktaṃ brahmādikaiḥpurā॥

tasmāt sarva prayatnena gopayet sādhayet sudhīḥ।
yatraitat pustakaṃ tiṣṭhellakṣminārāyaṇātmakaṃ॥

bhūta-preta-piśācānśca vetālannāśyet sadā।
lakṣmīhṛdayaproktena vidhinā sādhayet sudhīḥ॥

bhṛguvārai ca rātrau tu pūjayet pustakadvayaṃ।
sarvadā sarvathā satyaṃ gopayet sādhayet sudhīḥ॥

gopanāt sādhanālloke dhanyo bhavati tatvavit।
nārāyaṇahṛdaṃ nityaṃ nārāyaṇa namosstute॥

॥ityatharvaṇarahasyottarabhāge nārāyaṇahṛdayastotraṃ saṃpūrṇaṃ॥

यह भी पढ़े

सन्दीप शाह

सन्दीप शाह दिल्ली विश्वविद्यालय से स्नातक हैं। वे तकनीक के माध्यम से हिंदी के प्रचार-प्रसार को लेकर कार्यरत हैं। बचपन से ही जिज्ञासु प्रकृति के रहे सन्दीप तकनीक के नए आयामों को समझने और उनके व्यावहारिक उपयोग को लेकर सदैव उत्सुक रहते हैं। हिंदीपथ के साथ जुड़कर वे तकनीक के माध्यम से हिंदी की उत्तम सामग्री को लोगों तक पहुँचाने के काम में लगे हुए हैं। संदीप का मानना है कि नए माध्यम ही हमें अपनी विरासत के प्रसार में सहायता पहुँचा सकते हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!
Exit mobile version