धर्म

श्री महासरस्वती स्तवम् – Sri Maha Saraswati Stavam

“श्री महासरस्वती स्तवम्” लिरिक्स

अश्वतर उवाच

जगद्धात्रीमहं देवीमारिराधयिषुः शुभाम् ।
स्तोष्ये प्रणम्य शिरसा ब्रह्मयोनिं सरस्वतीम् ॥ १ ॥

सदसद्देवि यत्किञ्चिन्मोक्षवच्चार्थवत्पदम् ।
तत्सर्वं त्वय्यसम्योगं योगवद्देवि संस्थितम् ॥ २ ॥

त्वमक्षरं परं देवि यत्र सर्वं प्रतिष्ठितम् ।
अक्षरं परमं देवि संस्थितं परमाणुवत् ॥ ३ ॥

अक्षरं परमं ब्रह्म विश्वञ्चैतत्क्षरात्मकम् ।
दारुण्यवस्थितो वह्निर्भौमाश्च परमाणवः ॥ ४ ॥

तथा त्वयि स्थितं ब्रह्म जगच्चेदमशेषतः ।
ओङ्काराक्षरसंस्थानं यत्तु देवि स्थिरास्थिरम् ॥ ५ ॥

तत्र मात्रात्रयं सर्वमस्ति यद्देवि नास्ति च ।
त्रयो लोकास्त्रयो वेदास्त्रैविद्यं पावकत्रयम् ॥ ६ ॥

त्रीणि ज्योतींषि वर्णाश्च त्रयो धर्मागमास्तथा ।
त्रयो गुणास्त्रयः शब्दस्त्रयो वेदास्तथाश्रमाः ॥ ७ ॥

त्रयः कालास्तथावस्थाः पितरोऽहर्निशादयः ।
एतन्मात्रात्रयं देवि तव रूपं सरस्वति ॥ ८ ॥

विभिन्नदर्शिनामाद्या ब्रह्मणो हि सनातनाः ।
सोमसंस्था हविः संस्थाः पाकसंस्थाश्च सप्त याः ॥ ९ ॥

तास्त्वदुच्चारणाद्देवि क्रियन्ते ब्रह्मवादिभिः ।
अनिर्देश्यं तथा चान्यदर्धमात्रान्वितं परम् ॥ १० ॥

अविकार्यक्षयं दिव्यं परिणामविवर्जितम् ।
तवैतत्परमं रूपं यन्न शक्यं मयोदितुम् ॥ ११ ॥

न चास्येन च तज्जिह्वा ताम्रोष्ठादिभिरुच्यते ।
इन्द्रोऽपि वसवो ब्रह्मा चन्द्रा र्कौ ज्योतिरेव च ॥ १२ ॥

विश्वावासं विश्वरूपं विश्वेशं परमेश्वरम् ।
साङ्ख्यवेदान्तवादोक्तं बहुशाखास्थिरीकृतम् ॥ १३ ॥

अनादिमध्यनिधनं सदसन्न सदेव यत् ।
एकन्त्वनेकं नाप्येकं भवभेदसमाश्रितम् ॥ १४ ॥

अनाख्यं षड्गुणाख्यञ्च वर्गाख्यं त्रिगुणाश्रयम् ।
नानाशक्तिमतामेकं शक्तिवैभविकं परम् ॥ १५ ॥

सुखासुखं महासौख्यरूपं त्वयि विभाव्यते ।
एवं देवि त्वया व्याप्तं सकलं निष्कलञ्च यत् ।
अद्वैतावस्थितं ब्रह्म यच्च द्वैते व्यवस्थितम् ॥ १६ ॥

येऽर्था नित्या ये विनश्यन्ति चान्ये
ये वा स्थूला ये च सूक्ष्मातिसूक्ष्माः ।
ये वा भूमौ येऽन्तरीक्षेऽन्यतो वा
तेषां तेषां त्वत्त एवोपलब्धिः ॥ १७ ॥
यच्चामूर्तं यच्च मूर्तं समस्तं

यद्वा भूतेष्वेकमेकञ्च किञ्चित् ।
यद्दिव्यस्ति क्ष्मातले खेऽन्यतो वा
त्वत्सम्बन्धं त्वत्स्वरैर्व्यञ्जनैश्च ॥ १८ ॥

इति श्रीमार्कण्डेयपुराणे त्रयोविंशोऽध्याये अश्वतर प्रोक्त महासरस्वती स्तवम्

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर यह श्री महासरस्वती स्तवम् को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें श्री महासरस्वती स्तवम् रोमन में–

Read Sri Maha Saraswati Stavam

aśvatara uvāca

jagaddhātrīmahaṃ devīmārirādhayiṣuḥ śubhām ।
stoṣye praṇamya śirasā brahmayoniṃ sarasvatīm ॥ 1 ॥

sadasaddevi yatkiñcinmokṣavaccārthavatpadam ।
tatsarvaṃ tvayyasamyogaṃ yogavaddevi saṃsthitam ॥ 2 ॥

tvamakṣaraṃ paraṃ devi yatra sarvaṃ pratiṣṭhitam ।
akṣaraṃ paramaṃ devi saṃsthitaṃ paramāṇuvat ॥ 3 ॥

akṣaraṃ paramaṃ brahma viśvañcaitatkṣarātmakam ।
dāruṇyavasthito vahnirbhaumāśca paramāṇavaḥ ॥ 4 ॥

tathā tvayi sthitaṃ brahma jagaccedamaśeṣataḥ ।
oṅkārākṣarasaṃsthānaṃ yattu devi sthirāsthiram ॥ 5 ॥

tatra mātrātrayaṃ sarvamasti yaddevi nāsti ca ।
trayo lokāstrayo vedāstraividyaṃ pāvakatrayam ॥ 6 ॥

trīṇi jyotīṃṣi varṇāśca trayo dharmāgamāstathā ।
trayo guṇāstrayaḥ śabdastrayo vedāstathāśramāḥ ॥ 7 ॥

trayaḥ kālāstathāvasthāḥ pitaro’harniśādayaḥ ।
etanmātrātrayaṃ devi tava rūpaṃ sarasvati ॥ 8 ॥

vibhinnadarśināmādyā brahmaṇo hi sanātanāḥ ।
somasaṃsthā haviḥ saṃsthāḥ pākasaṃsthāśca sapta yāḥ ॥ 9 ॥

tāstvaduccāraṇāddevi kriyante brahmavādibhiḥ ।
anirdeśyaṃ tathā cānyadardhamātrānvitaṃ param ॥ 10 ॥

avikāryakṣayaṃ divyaṃ pariṇāmavivarjitam ।
tavaitatparamaṃ rūpaṃ yanna śakyaṃ mayoditum ॥ 11 ॥

na cāsyena ca tajjihvā tāmroṣṭhādibhirucyate ।
indro’pi vasavo brahmā candrārkau jyotireva ca ॥ 12 ॥

viśvāvāsaṃ viśvarūpaṃ viśveśaṃ parameśvaram ।
sāṅkhyavedāntavādoktaṃ bahuśākhāsthirīkṛtam ॥ 13 ॥

anādimadhyanidhanaṃ sadasanna sadeva yat ।
ekantvanekaṃ nāpyekaṃ bhavabhedasamāśritam ॥ 14 ॥

anākhyaṃ ṣaḍguṇākhyañca vargākhyaṃ triguṇāśrayam ।
nānāśaktimatāmekaṃ śaktivaibhavikaṃ param ॥ 15 ॥

sukhāsukhaṃ mahāsaukhyarūpaṃ tvayi vibhāvyate ।
evaṃ devi tvayā vyāptaṃ sakalaṃ niṣkalañca yat ।
advaitāvasthitaṃ brahma yacca dvaite vyavasthitam ॥ 16 ॥

ye’rthā nityā ye vinaśyanti cānye
ye vā sthūlā ye ca sūkṣmātisūkṣmāḥ ।
ye vā bhūmau ye’ntarīkṣe’nyato vā
teṣāṃ teṣāṃ tvatta evopalabdhiḥ ॥ 17 ॥
yaccāmūrtaṃ yacca mūrtaṃ samastaṃ

yadvā bhūteṣvekamekañca kiñcit ।
yaddivyasti kṣmātale khe’nyato vā
tvatsambandhaṃ tvatsvarairvyañjanaiśca ॥ 18 ॥

। iti śrīmārkaṇḍeyapurāṇe trayoviṃśo’dhyāye aśvatara prokta mahāsarasvatī stavam ।

यह भी पढ़ें

सरस्वती माता की आरतीसरस्वती चालीसासरस्वती अमृतवाणीसरस्वती वंदनानील सरस्वती स्तोत्रसरस्वती अष्टोत्तर शतनाम स्तोत्र

सन्दीप शाह

सन्दीप शाह दिल्ली विश्वविद्यालय से स्नातक हैं। वे तकनीक के माध्यम से हिंदी के प्रचार-प्रसार को लेकर कार्यरत हैं। बचपन से ही जिज्ञासु प्रकृति के रहे सन्दीप तकनीक के नए आयामों को समझने और उनके व्यावहारिक उपयोग को लेकर सदैव उत्सुक रहते हैं। हिंदीपथ के साथ जुड़कर वे तकनीक के माध्यम से हिंदी की उत्तम सामग्री को लोगों तक पहुँचाने के काम में लगे हुए हैं। संदीप का मानना है कि नए माध्यम ही हमें अपनी विरासत के प्रसार में सहायता पहुँचा सकते हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!
Exit mobile version