धर्म

नृसिंह अष्टकम – Sri Narasimha Ashtakam

नृसिंह अष्टकम को संकटों से रक्षा करने वाला भी माना जाता है। इसे नियमित रूप से पढ़ने से भक्तों को सभी प्रकार के संकटों से रक्षा प्राप्त होती है। इसे नियमित रूप से पढ़ने से भक्तों के पापों का नाश होता है और उन्हें मोक्ष प्राप्त होता है।

श्रीमदकलङ्क परिपूर्ण शशिकोटि-
श्रीधर मनोहर सटापटल कान्त।
पालय कृपालय भवाम्बुधि-निमग्नं
दैत्यवरकाल नरसिंह नरसिंह ॥ 1॥

पादकमलावनत पातकि-जनानां
पातकदवानल पतत्रिवर-केतो।
भावन परायण भवार्तिहरया मां
पाहि कृपयैव नरसिंह नरसिंह ॥ 2॥

तुङ्गनख-पङ्क्ति-दलितासुर-वरासृक्
पङ्क-नवकुङ्कुम-विपङ्किल-महोरः ।
पण्डितनिधान-कमलालय नमस्ते
पङ्कजनिषण्ण नरसिंह नरसिंह ॥ 3 ॥

मौलिषु विभूषणमिवामर वराणां
योगिहृदयेषु च शिरस्सुनिगमानाम् ।
राजदरविन्द-रुचिरं पदयुगं ते
देहि मम मूर्ध्नि नरसिंह नरसिंह ॥4 ॥

वारिजविलोचन मदन्तिम-दशायां
क्लेश-विवशीकृत-समस्त-करणायाम् ।
एहि रमया सह शरण्य विहगानां
नाथमधिरुह्य नरसिंह नरसिंह ॥ 5 ॥

हाटक-किरीट-वरहार-वनमाला
धाररशना-मकरकुण्डल-मणीन्द्रैः ।
भूषितमशेष-निलयं तव वपुर्मे
चेतसि चकास्तु नरसिंह नरसिंह ॥ 6 ॥

इन्दु रवि पावक विलोचन रमायाः
मन्दिर महाभुज-लसद्वर-रथाङ्ग।
सुन्दर चिराय रमतां त्वयि मनो मे
नन्दित सुरेश नरसिंह नरसिंह ॥7॥

माधव मुकुन्द मधुसूदन मुरारे
वामन नृसिंह शरणं भव नतानाम् ।
कामद घृणिन् निखिलकारण नयेयं
कालममरेश नरसिंह नरसिंह ॥ 8 ॥

अष्टकमिदं सकल-पातक-भयघ्नं
कामदं अशेष-दुरितामय-रिपुघ्नम् ।
यः पठति सन्ततमशेष-निलयं ते
गच्छति पदं स नरसिंह नरसिंह ॥ 9 ॥

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर यह नृसिंह अष्टकम (sri narasimha ashtakam) को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें यह अष्टकम रोमन में–

Read Narasimha Ashtakam

jhama lāge merī suvā
raṃgīlī teve pāra
jhama lāge merī suvā
raṃgīlī teve pāra

are cunarī terī
āye hāye cunarī terī camakanī
gulābī śarārā

are cunarī terī
gulābī śarārā

bhalī śilāye bhalī kadai
khuṭyo mā terā jhapakanā
bhālī jhūlī re do ḍoro kī sūṭa
para tyārā laṭakanā

bhalī śilāye bhalī kadai
khuṭyo mā terā jhapakanā
bhālī jhūlī re do ḍoro kī sūṭa
para tyārā laṭakanā

eka joḍa़ī meṃ kharcā
teyārā cāra hajāra
eka joḍa़ī meṃ kharcā
teyārā cāra hajāra

ṭhumaka ṭhumaka
jaba hiṭocī tū pahāḍa़ī baṭumā
chama chama pāyala ghugharū
bajani tyāra khuṭumā

ṭhumaka ṭhumaka
jaba hiṭocī tū pahāḍa़ī baṭumā
chama chama pāyala ghugharū
bajani tyāra khuṭumā

lāla tyāra kaṃgana hātho mā
cūḍa़e cāna hārā
lāla tyāra kaṃgana hātho mā
cūḍa़e cāna hārā

cunarī terī
āye hāye cunarī terī camakanī
gulābī śarārā
are cunarī terī
cunarī terī camakanī
gulābī śarārā

jaba māhīṃ kī tankhā
lyāṇu tyāra baḍa़ī jānī nakharā
eka joḍa़ī saṃdala liyāno maiṃ
deu joḍa़ī śarārā

jaba māhīṃ kī tankhā
lyāṇu tyāra baḍa़ī jānī nakharā
eka joḍa़ī saṃdala liyāno maiṃ
deu joḍa़ī śarārā

maiṃ dhudhanu ghara maiṃ tū bajāra pharāra
maiṃ dhudhanu ghara maiṃ tū bajāra pharāra

cunarī terī
āye hāye cunarī terī camakanī
gulābī śarārā
are cunarī terī
cunarī terī camakanī
gulābī śarārā

cunarī terī camakanī
gulābī śarārā

cunarī terī camakanī
gulābī śarārā

यह भी पढ़ें

साईनाथ अष्टकममधुराष्टकम्नवग्रह मंगलाष्टकचंद्रशेखर अष्टकमगुरु अष्टकमबगलामुखी अष्टकमनर्मदा अष्टकमगणेश अष्टकममहालक्ष्मी अष्टकमपरशुराम अष्टकम

सुरभि भदौरिया

सात वर्ष की छोटी आयु से ही साहित्य में रुचि रखने वालीं सुरभि भदौरिया एक डिजिटल मार्केटिंग एजेंसी चलाती हैं। अपने स्वर्गवासी दादा से प्राप्त साहित्यिक संस्कारों को पल्लवित करते हुए उन्होंने हिंदीपथ.कॉम की नींव डाली है, जिसका उद्देश्य हिन्दी की उत्तम सामग्री को जन-जन तक पहुँचाना है। सुरभि की दिलचस्पी का व्यापक दायरा काव्य, कहानी, नाटक, इतिहास, धर्म और उपन्यास आदि को समाहित किए हुए है। वे हिंदीपथ को निरन्तर नई ऊँचाइंयों पर पहुँचाने में सतत लगी हुई हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!
Exit mobile version