धर्म

नवनाग स्तोत्र – Navnag Stotra

नवनाग स्तोत्र में सन्निहित शक्ति नागों को तुष्ट कर उनसे संबंधित दोषों का शमन करने वाली है। सर्प सूक्त स्तोत्र की ही भाँति यह नवनाग स्तोत्र भी कुंडली में स्थित कालसर्प दोष के दुष्प्रभावों को दूर करता है और जीवन में प्रगति के पथ खोल देता है। जिनके बनते काम बिगड़ जाते हों या जो कालसर्प दोष से पीड़ित हों, उन्हें नित्य इस नवनाग स्तोत्र का पाठ करना चाहिए। यदि ऐसा संभव न हो तो कम-से-कम नाग पंचमी के दिन इस स्तोत्र को अवश्य पढ़ें। ऐसा करने से वासुकि आदि सभी नाग प्रसन्न होते हैं और कृपा करते हैं। प्रातःकाल और सांयकाल नवनाग स्तोत्र का पाठ करने से विष से हानि का भय नहीं रहता है। साथ ही ऐसा व्यक्ति सदा-सर्वदा हर जगह विजय को प्राप्त करता है। पढ़ें नवनाग स्तोत्र–

यह भी पढ़ें – नाग देवता की आरती

नाग स्तुति

एतैत सर्पा: शिवकण्ठभूषा।
लोकोपकाराय भुवं वहन्तः॥
भूतैः समेता मणिभूषिताङ्गाः।
गृह्णीत पूजां परमं नमो वः॥

कल्याणरुपं फणिराजमग्र्यं।
नानाफणामण्डलराजमानम्॥

भक्त्यैकगम्यं जनताशरण्यं।
यजाम्यहं नः स्वकुलाभिवृद्ध्यै॥

नवनाग स्तोत्र पाठ

अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलं
शन्खपालं धृतराष्ट्रं च तक्षकं कालियं तथा
एतानि नव नामानि नागानाम च महात्मनं।
सायमकाले पठेन्नीत्यं प्रातक्काले विशेषतः
तस्य विषभयं नास्ति सर्वत्र विजयी भवेत॥
॥ इति श्री नवनागस्त्रोत्रं ॥

अथ नाग गायत्री मन्त्र 

ॐ नव कुलाय विद्महे विषदन्ताय धीमहि तन्नो सर्प प्रचोदयात्॥

वैदिक मन्त्र

ॐ नमोस्तु सर्पेभ्योयेकेचपृथिवीमनु येsअन्तरिक्षेयेदिवितेब्भ्य: सर्पेब्भ्योनम: ।           
याsइषवोयातुधानानांय्येवाव्वनस्प्पतिँरनु । येवावटेषुशेरतेतेब्भ्य: सर्पेब्भ्योनम: ।
येवा मीरोचनेदिवोयेवासूर्य्यस्यरश्मिषु । येषामप्पसुसदस्कृतन्तेब्भ्य: सर्पेब्भ्योनम: ॥

ग्रह प्रत्याधिदेवता

अनन्त भास्करं विद्यात् सोमं विद्यात् तु वासुकिम् ।
लोहितं तक्षकं विद्यात् बुधं कर्कोटकं स्मृतम् ॥

विद्यात् वृहस्पति पद्मं महापद्मं च भार्गवम्।
शङ्खपालशतिं विद्यात् राहु कम्बलकं तथा॥

केतुश्च कालीयं विद्यात् इति प्रत्याधि देवता ॥

ध्यान

अनन्तपद्म पत्राद्यं फणाननेकतो ज्वलम्।
दिव्याम्बर धरं देवं रत्न कुण्डलमण्डितम् ॥१॥

नानारत्नपरिक्षिप्तं मुकुटं द्युतिरञ्जितम्।
फणामणिसहश्रोद्यैरसंख्यै पन्नगोत्तमे ॥२॥

नाना कन्यासहस्त्रेण समन्तात् परिवारितम्।
दिव्याभरण दीप्ताङ्गं दिव्यचन्दन चर्चितम् ॥३॥

कालाग्निमिव दुर्धर्षं तेजसादित्य सन्निभम्।
ब्रह्माण्डाधारभूतं त्वां यमुनातीरवासिनम् ॥४॥

भजेsहं दोषशान्त्यैत्र पूजये कार्यसाधकम्।
आगच्छ कालसर्पाख्यदोषं मम निवारय ॥५॥

‎कालसर्प अभिषेक मन्त्र

यो सौ ब्रजधरो देवः आदित्यानां प्रभुर्मतः।
सहस्त्रनयनः शक्रो राहुपीड़ा व्यपोहतु ॥१॥

मुखं य सर्व देवानां सप्तार्चि रमितद्युतिः।
कालसर्प कृतो दोष तस्य पीड़ां व्यपोहतु ॥२॥

यः कर्मसाक्षी लोकानां धर्मो महिष वाहनः।
राहुकाल कृतां पीड़ा सर्व पीड़ा व्यपोहतु ॥३॥

रक्षोगणाधिपः साक्षान्नीलाञ्जन समप्रभः।
खड्गहस्तोति भीमश्च ग्रहपीड़ा व्यपोहतु ॥४॥

नागपाशधरोदेवः सदा मकरवाहनः।
सजलाधिपतिर्देवो राहुपीड़ा व्यपोहतु ॥५॥

प्राणरुपोहि लोकानां सदाकृष्ण मृगप्रियः।
कालसर्पोद्भवां पीड़ा ग्रहपीड़ा व्यपोहतु ॥६॥

यो सौ निधिपतिर्देवः खड्गशूल गदाधरः।
कालसर्पस्य कलुषं सर्वदोष व्यपोहतु ॥७॥

यो साविन्दुधरो देवः पिनाकी वृषवाहनः।
राहु केतु कृतं दोष स नाशयतु शंकरः ॥८॥

जल विसर्जन

कालीयो नाम नागोsसौ कृष्णस्य पाद पांशुना।
रक्षा तार्क्षेण सम्प्राप्तः सोsभयं हि ददातु नः ॥१॥

कालीयो नाम नागोsसौ विषरुपो भयंकरः।
नारायणेन संपृष्टो सदा सं विधधातु नः ॥२॥

कालीयो नाम नागोsयं ज्ञातो सर्वे महाबली।
अभयं प्राप्त कृष्णेन निर्भयो विचरत्यहि ॥३॥

सो कालीय स्वदोषाच्च निर्भयं कुरु मां सदा।
अनेन पूजनेनाथ प्रीतो सुखकरो भवेत् ॥४॥

बलिं प्राप्य स्वकीयां हि आशिषं मे प्रयच्छतु।
कालसर्पस्य दोषोsयं शान्तो भवतु सर्वदा ॥५॥

तृप्तो नागः प्रयच्छं मे धनधान्यादि सम्पदः।
जले विहर त्वं नाग मां हि शान्तिप्रदो भव ॥६॥

नाग आवाहन

अनन्त नाग – मध्य दिशा

अनन्तं विप्रवर्गं च रक्त कुंकुम वर्णकम्।
सहस्त्र फण संयुक्तं तं देवं प्रणमाम्यहम् ॥१॥

शेष नाग – पूर्व दिशा

विप्रवर्गं श्वेतवर्णं सहस्त्रफणसंयुतम्।
आवाहयाम्यहं देवं शेष वै विश्वरुपिणम् ॥२॥

वासुकी नाग – आग्नेय दिशा

क्षत्रिय पीतवर्णं च फणैर्सप्तशतैर्युतम्।
युक्तमतुंगकायं च वासुकी प्रणमाम्यहम् ॥३॥

तक्षक नाग – दक्षिण दिशा

‎वैश्यवर्गं नीलवर्णं फणैः पंचशतैर्युतम्।
युक्तमुतुंग्कायं च तक्षकं प्रणमाम्यहम् ॥४॥

कर्कोटक नाग – नैऋत्य दिशा

शूद्रवर्गं श्वेतवर्णं शतत्रयफणैर्युतम्।
युक्तमुत्तुंगकायं च कर्कोटं च नमाम्यहम् ॥५॥

शंखपाल नाग – पश्चिम दिशा

शंखपालं क्षत्रीयं च पत्र सप्तशतैः फणैः।
युक्तमुत्तुंग कायं च शिरसा प्रणमाम्यहम् ॥६॥

नील नाग – वायव्य दिशा

वैश्यवर्गं नीलवर्णं फणैः पंचशतैर्युतम्।
युक्तमत्तुंगकायं च तं नीलं प्रणमाम्यहम् ॥७॥

कम्बलक नाग – उत्तर दिशा

कम्बलं शूद्रवर्णं च शतत्रयफणैर्युतम् ।
आवाहयामि नागेशं प्रणमामि पुनः पुनः ॥८॥

महापद्म नाग – ईशान दिशा

वैश्यवर्गं नीलवर्णं पत्रं पंच शतैर्युतम्।
युक्तमत्तुंग कायं च महापद्मं नमाम्यहम् ॥९॥

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर नवनाग स्तोत्र को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें यह स्तोत्र रोमन में–

Read Navnag Stotra

nāga stuti

etaita sarpā: śivakaṇṭhabhūṣā।
lokopakārāya bhuvaṃ vahantaḥ॥

bhūtaiḥ sametā maṇibhūṣitāṅgāḥ।
gṛhṇīta pūjāṃ paramaṃ namo vaḥ॥

kalyāṇarupaṃ phaṇirājamagryaṃ।
nānāphaṇāmaṇḍalarājamānam॥

bhaktyaikagamyaṃ janatāśaraṇyaṃ।
yajāmyahaṃ naḥ svakulābhivṛddhyai॥

navanāga stotra pāṭha

anantaṃ vāsukiṃ śeṣaṃ padmanābhaṃ ca kambalaṃ
śankhapālaṃ dhṛtarāṣṭraṃ ca takṣakaṃ kāliyaṃ tathā
etāni nava nāmāni nāgānāma ca mahātmanaṃ।
sāyamakāle paṭhennītyaṃ prātakkāle viśeṣataḥ
tasya viṣabhayaṃ nāsti sarvatra vijayī bhaveta॥
॥ iti śrī navanāgastrotraṃ ॥

atha nāga gāyatrī mantra

oṃ nava kulāya vidmahe viṣadantāya dhīmahi tanno sarpa pracodayāt॥

vaidika mantra

oṃ namostu sarpebhyoyekecapṛthivīmanu yesantarikṣeyedivitebbhya: sarpebbhyonama: ।
yāsiṣavoyātudhānānāṃyyevāvvanasppati~ranu । yevāvaṭeṣuśeratetebbhya: sarpebbhyonama: ।
yevā mīrocanedivoyevāsūryyasyaraśmiṣu । yeṣāmappasusadaskṛtantebbhya: sarpebbhyonama: ॥

graha pratyādhidevatā

ananta bhāskaraṃ vidyāt somaṃ vidyāt tu vāsukim।
lohitaṃ takṣakaṃ vidyāt budhaṃ karkoṭakaṃ smṛtam॥

vidyāt vṛhaspati padmaṃ mahāpadmaṃ ca bhārgavam।
śaṅkhapālaśatiṃ vidyāt rāhu kambalakaṃ tathā॥

ketuśca kālīyaṃ vidyāt iti pratyādhi devatā॥

dhyāna

anantapadma patrādyaṃ phaṇānanekato jvalam।
divyāmbara dharaṃ devaṃ ratna kuṇḍalamaṇḍitam ॥1॥

nānāratnaparikṣiptaṃ mukuṭaṃ dyutirañjitam।
phaṇāmaṇisahaśrodyairasaṃkhyai pannagottame ॥2॥

nānā kanyāsahastreṇa samantāt parivāritam।
divyābharaṇa dīptāṅgaṃ divyacandana carcitam ॥3॥

kālāgnimiva durdharṣaṃ tejasāditya sannibham।
brahmāṇḍādhārabhūtaṃ tvāṃ yamunātīravāsinam ॥4॥

bhajeshaṃ doṣaśāntyaitra pūjaye kāryasādhakam।
āgaccha kālasarpākhyadoṣaṃ mama nivāraya ॥5॥

kālasarpa abhiṣeka mantra

yo sau brajadharo devaḥ ādityānāṃ prabhurmataḥ।
sahastranayanaḥ śakro rāhupīड़ā vyapohatu ॥1॥

mukhaṃ ya sarva devānāṃ saptārci ramitadyutiḥ।
kālasarpa kṛto doṣa tasya pīड़āṃ vyapohatu ॥2॥

yaḥ karmasākṣī lokānāṃ dharmo mahiṣa vāhanaḥ।
rāhukāla kṛtāṃ pīड़ā sarva pīड़ā vyapohatu ॥3॥

rakṣogaṇādhipaḥ sākṣānnīlāñjana samaprabhaḥ।
khaḍgahastoti bhīmaśca grahapīड़ā vyapohatu ॥4॥

nāgapāśadharodevaḥ sadā makaravāhanaḥ।
sajalādhipatirdevo rāhupīड़ā vyapohatu ॥5॥

prāṇarupohi lokānāṃ sadākṛṣṇa mṛgapriyaḥ।
kālasarpodbhavāṃ pīड़ā grahapīड़ā vyapohatu ॥6॥

yo sau nidhipatirdevaḥ khaḍgaśūla gadādharaḥ।
kālasarpasya kaluṣaṃ sarvadoṣa vyapohatu ॥7॥

yo sāvindudharo devaḥ pinākī vṛṣavāhanaḥ।
rāhu ketu kṛtaṃ doṣa sa nāśayatu śaṃkaraḥ ॥8॥

jala visarjana

kālīyo nāma nāgossau kṛṣṇasya pāda pāṃśunā।
rakṣā tārkṣeṇa samprāptaḥ sosbhayaṃ hi dadātu naḥ ॥1॥

kālīyo nāma nāgossau viṣarupo bhayaṃkaraḥ।
nārāyaṇena saṃpṛṣṭo sadā saṃ vidhadhātu naḥ ॥2॥

kālīyo nāma nāgosyaṃ jñāto sarve mahābalī।
abhayaṃ prāpta kṛṣṇena nirbhayo vicaratyahi ॥3॥

so kālīya svadoṣācca nirbhayaṃ kuru māṃ sadā।
anena pūjanenātha prīto sukhakaro bhavet ॥4॥

baliṃ prāpya svakīyāṃ hi āśiṣaṃ me prayacchatu।
kālasarpasya doṣosyaṃ śānto bhavatu sarvadā ॥5॥

tṛpto nāgaḥ prayacchaṃ me dhanadhānyādi sampadaḥ।
jale vihara tvaṃ nāga māṃ hi śāntiprado bhava ॥6॥

nāga āvāhana

ananta nāga – madhya diśā

anantaṃ vipravargaṃ ca rakta kuṃkuma varṇakam।
sahastra phaṇa saṃyuktaṃ taṃ devaṃ praṇamāmyaham ॥1॥

śeṣa nāga – pūrva diśā

vipravargaṃ śvetavarṇaṃ sahastraphaṇasaṃyutam।
āvāhayāmyahaṃ devaṃ śeṣa vai viśvarupiṇam ॥2॥

vāsukī nāga – āgneya diśā

kṣatriya pītavarṇaṃ ca phaṇairsaptaśatairyutam।
yuktamatuṃgakāyaṃ ca vāsukī praṇamāmyaham ॥3॥

takṣaka nāga – dakṣiṇa diśā

‎vaiśyavargaṃ nīlavarṇaṃ phaṇaiḥ paṃcaśatairyutam।
yuktamutuṃgkāyaṃ ca takṣakaṃ praṇamāmyaham ॥4॥

karkoṭaka nāga – naiṛtya diśā

śūdravargaṃ śvetavarṇaṃ śatatrayaphaṇairyutam।
yuktamuttuṃgakāyaṃ ca karkoṭaṃ ca namāmyaham ॥5॥

śaṃkhapāla nāga – paścima diśā

śaṃkhapālaṃ kṣatrīyaṃ ca patra saptaśataiḥ phaṇaiḥ।
yuktamuttuṃga kāyaṃ ca śirasā praṇamāmyaham ॥6॥

nīla nāga – vāyavya diśā

vaiśyavargaṃ nīlavarṇaṃ phaṇaiḥ paṃcaśatairyutam।
yuktamattuṃgakāyaṃ ca taṃ nīlaṃ praṇamāmyaham ॥7॥

kambalaka nāga – uttara diśā

kambalaṃ śūdravarṇaṃ ca śatatrayaphaṇairyutam ।
āvāhayāmi nāgeśaṃ praṇamāmi punaḥ punaḥ ॥8॥

mahāpadma nāga – īśāna diśā

vaiśyavargaṃ nīlavarṇaṃ patraṃ paṃca śatairyutam।
yuktamattuṃga kāyaṃ ca mahāpadmaṃ namāmyaham ॥9॥

यह भी पढ़ें

संतान गोपाल स्तोत्रहनुमान वडवानल स्तोत्रदत्तात्रेय स्तोत्रवराह स्तोत्रगोपाल सहस्त्रनाम स्तोत्रराधा कृपा कटाक्ष स्तोत्रआदित्यहृदय स्तोत्रसर्प सूक्त स्तोत्रशालिग्राम स्तोत्रमंगला गौरी स्तोत्रमारुती स्तोत्रशिव अपराध क्षमापन स्तोत्रदारिद्र्य दहन शिव स्तोत्रसिद्ध कुंजिका स्तोत्रकनकधारा स्तोत्रनवग्रह स्तोत्रराम रक्षा स्तोत्र`

सन्दीप शाह

सन्दीप शाह दिल्ली विश्वविद्यालय से स्नातक हैं। वे तकनीक के माध्यम से हिंदी के प्रचार-प्रसार को लेकर कार्यरत हैं। बचपन से ही जिज्ञासु प्रकृति के रहे सन्दीप तकनीक के नए आयामों को समझने और उनके व्यावहारिक उपयोग को लेकर सदैव उत्सुक रहते हैं। हिंदीपथ के साथ जुड़कर वे तकनीक के माध्यम से हिंदी की उत्तम सामग्री को लोगों तक पहुँचाने के काम में लगे हुए हैं। संदीप का मानना है कि नए माध्यम ही हमें अपनी विरासत के प्रसार में सहायता पहुँचा सकते हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!
Exit mobile version