धर्म

पार्वती वल्लभ अष्टकम – Parvathi Vallabha Ashtakam

पढ़ें “पार्वती वल्लभ अष्टकम” लिरिक्स

श्री पार्वतीवल्लभ अष्टकम l
नमो भूतनाथं नमो देवदेवं
नमः कालकालं नमो दिव्यतेजम् ।
नमः कामभस्मं नमश्शान्तशीलं
भजे पार्वतीवल्लभं नीलकण्ठम् ॥ १ ॥

यह भी पढ़ें – हरितालिका तीज व्रत कथा

सदा तीर्थसिद्धं सदा भक्तरक्षं
सदा शैवपूज्यं सदा शुभ्रभस्मम् ।
सदा ध्यानयुक्तं सदा ज्ञानतल्पं
भजे पार्वतीवल्लभं नीलकण्ठम् ॥ २ ॥

श्मशानं शयानं महास्थानवासं
शरीरं गजानां सदा चर्मवेष्टम् ।
पिशाचं निशोचं पशूनां प्रतिष्ठं
भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ३ ॥

फणीनागकण्ठे भुजङ्गाद्यनेकं
गले रुण्डमालं महावीर शूरम् ।
कटिव्याघ्रचर्मं चिताभस्मलेपं
भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ४ ॥

शिरश्शुद्धगङ्गा शिवा वामभागं
बृहद्दीर्घकेशं सदा मां त्रिणेत्रम् ।
फणीनागकर्णं सदा फालचन्द्रं
भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ५ ॥

करे शूलधारं महाकष्टनाशं
सुरेशं वरेशं महेशं जनेशम् ।
धनेशामरेशं ध्वजेशं गिरीशं
भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ६ ॥

उदासं सुदासं सुकैलासवासं
धरानिर्धरं संस्थितं ह्यादिदेवम् ।
अजाहेमकल्पद्रुमं कल्पसेव्यं
भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ७ ॥

मुनीनां वरेण्यं गुणं रूपवर्णं
द्विजैस्सम्पठन्तं शिवं वेदशास्त्रम् ।
अहो दीनवत्सं कृपालं महेशं
भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ८ ॥

सदा भावनाथं सदा सेव्यमानं
सदा भक्तिदेवं सदा पूज्यमानम् ।
मया तीर्थवासं सदा सेव्यमेकं
भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ९ ॥

इति श्रीमच्छङ्करयोगीन्द्र विरचितं पार्वतीवल्लभाष्टकम् ॥

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर पार्वती वल्लभ अष्टकम को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें यह अष्टकम रोमन में–

Read Parvathi Vallabha Ashtakam

śrī pārvatīvallabha aṣṭakama l
namo bhūtanāthaṃ namo devadevaṃ
namaḥ kālakālaṃ namo divyatejam ।
namaḥ kāmabhasmaṃ namaśśāntaśīlaṃ
bhaje pārvatīvallabhaṃ nīlakaṇṭham ॥ 1 ॥

sadā tīrthasiddhaṃ sadā bhaktarakṣaṃ
sadā śaivapūjyaṃ sadā śubhrabhasmam ।
sadā dhyānayuktaṃ sadā jñānatalpaṃ
bhaje pārvatīvallabhaṃ nīlakaṇṭham ॥ 2 ॥

śmaśānaṃ śayānaṃ mahāsthānavāsaṃ
śarīraṃ gajānāṃ sadā carmaveṣṭam ।
piśācaṃ niśocaṃ paśūnāṃ pratiṣṭhaṃ
bhaje pārvatīvallabhaṃ nīlakaṇṭham ॥ 3 ॥

phaṇīnāgakaṇṭhe bhujaṅgādyanekaṃ
gale ruṇḍamālaṃ mahāvīra śūram ।
kaṭivyāghracarmaṃ citābhasmalepaṃ
bhaje pārvatīvallabhaṃ nīlakaṇṭham ॥ 4 ॥

śiraśśuddhagaṅgā śivā vāmabhāgaṃ
bṛhaddīrghakeśaṃ sadā māṃ triṇetram ।
phaṇīnāgakarṇaṃ sadā phālacandraṃ
bhaje pārvatīvallabhaṃ nīlakaṇṭham ॥ 5 ॥

kare śūladhāraṃ mahākaṣṭanāśaṃ
sureśaṃ vareśaṃ maheśaṃ janeśam ।
dhaneśāmareśaṃ dhvajeśaṃ girīśaṃ
bhaje pārvatīvallabhaṃ nīlakaṇṭham ॥ 6 ॥

udāsaṃ sudāsaṃ sukailāsavāsaṃ
dharānirdharaṃ saṃsthitaṃ hyādidevam ।
ajāhemakalpadrumaṃ kalpasevyaṃ
bhaje pārvatīvallabhaṃ nīlakaṇṭham ॥ 7 ॥

munīnāṃ vareṇyaṃ guṇaṃ rūpavarṇaṃ
dvijaissampaṭhantaṃ śivaṃ vedaśāstram ।
aho dīnavatsaṃ kṛpālaṃ maheśaṃ
bhaje pārvatīvallabhaṃ nīlakaṇṭham ॥ 8 ॥

sadā bhāvanāthaṃ sadā sevyamānaṃ
sadā bhaktidevaṃ sadā pūjyamānam ।
mayā tīrthavāsaṃ sadā sevyamekaṃ
bhaje pārvatīvallabhaṃ nīlakaṇṭham ॥ 9 ॥

iti śrīmacchaṅkarayogīndra viracitaṃ pārvatīvallabhāṣṭakam ॥

यह भी पढ़ें

साईनाथ अष्टकममधुराष्टकम्नवग्रह मंगलाष्टकचंद्रशेखर अष्टकमगुरु अष्टकमबगलामुखी अष्टकमनर्मदा अष्टकमगणेश अष्टकममहालक्ष्मी अष्टकमपरशुराम अष्टकम

सन्दीप शाह

सन्दीप शाह दिल्ली विश्वविद्यालय से स्नातक हैं। वे तकनीक के माध्यम से हिंदी के प्रचार-प्रसार को लेकर कार्यरत हैं। बचपन से ही जिज्ञासु प्रकृति के रहे सन्दीप तकनीक के नए आयामों को समझने और उनके व्यावहारिक उपयोग को लेकर सदैव उत्सुक रहते हैं। हिंदीपथ के साथ जुड़कर वे तकनीक के माध्यम से हिंदी की उत्तम सामग्री को लोगों तक पहुँचाने के काम में लगे हुए हैं। संदीप का मानना है कि नए माध्यम ही हमें अपनी विरासत के प्रसार में सहायता पहुँचा सकते हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!
Exit mobile version