धर्म

तुलसी स्तोत्र – Tulasi Stotram

“तुलसी स्तोत्र” इस स्तोत्र का पाठ पापों से छुटकारा पाने तथा लक्ष्मी को अपनी तरफ आकर्षित करने के लिए भी किया जाता है। इसके अलावा यह तुलसी स्तोत्र निःसंतान दम्पति के लिएबहुत फायदेमंद होता है।

जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे ।
यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः ॥

नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे ।
नमो मोक्षप्रदे देवि नमः सम्पत्प्रदायिके ॥

तुलसी पातु मां नित्यं सर्वापद्भ्योऽपि सर्वदा ।
कीर्तिता वापि स्मृता वापि पवित्रयति मानवम् ॥

नमामि शिरसा देवीं तुलसीं विलसत्तनुं ।
यां दृष्ट्वा पापिनो मर्त्याः मुच्यन्ते सर्वकिल्बिषात् ॥

तुलस्या रक्षितं सर्वं जगदेतच्चराचरं ।
या विनर्हन्ति पापानि दृष्ट्वा वा पापिभिर्नरैः ॥

यह भी पढ़ें – तुलसी चालीसा

नमस्तुलस्यतितरां यस्यै बद्धाञ्जलिं कलौ ।
कलयन्ति सुखं सर्वं स्त्रियो वैश्यास्तथाऽपरे ॥

तुलस्या नापरं किञ्चिद्दैवतं जगतीतले ।
यथा पवित्रितो लोको विष्णुसङ्गेन वैष्णवः ॥

तुलस्याः पल्लवं विष्णोः शिरस्यारोपितं कलौ ।
आरोपयति सर्वाणि श्रेयांसि वरमस्तके ॥

यह भी पढ़ें – तुलसी विवाह मंगलाष्टक

तुलस्यां सकला देवा वसन्ति सततं यतः ।
अतस्तामर्चयेल्लोके सर्वान् देवान् समर्चयन् ॥

नमस्तुलसि सर्वज्ञे पुरुषोत्तमवल्लभे ।
पाहि मां सर्व पापेभ्यः सर्वसम्पत्प्रदायिके ॥

इति स्तोत्रं पुरा गीतं पुण्डरीकेण धीमता ।
विष्णुमर्चयता नित्यं शोभनैस्तुलसीदलैः ॥

तुलसी श्रीर्महालक्ष्मीर्विद्याविद्या यशस्विनी ।
धर्म्या धर्मानना देवी देवदेवमनःप्रिया ॥

यह भी पढ़ें – इस्कॉन तुलसी आरती

लक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला ।
षोडशैतानि नामानि तुलस्याः कीर्तयन्नरः ॥

लभते सुतरां भक्तिमन्ते विष्णुपदं लभेत् ।
तुलसी भूर्महालक्ष्मीः पद्मिनी श्रीर्हरिप्रिया ॥

तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे ।
नमस्ते नारदनुते नारायणमनःप्रिये ॥

॥इति श्रीपुण्डरीककृतं तुलसी स्तोत्र॥

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर यह तुलसी स्तोत्र को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें तुलसी स्तोत्रम रोमन में–

Read Tulsi Stotram

jagaddhātri namastubhyaṃ viṣṇośca priyavallabhe ।
yato brahmādayo devāḥ sṛṣṭisthityantakāriṇaḥ ॥

namastulasi kalyāṇi namo viṣṇupriye śubhe ।
namo mokṣaprade devi namaḥ sampatpradāyike ॥

tulasī pātu māṃ nityaṃ sarvāpadbhyo’pi sarvadā ।
kīrtitā vāpi smṛtā vāpi pavitrayati mānavam ॥

namāmi śirasā devīṃ tulasīṃ vilasattanuṃ ।
yāṃ dṛṣṭvā pāpino martyāḥ mucyante sarvakilbiṣāt ॥

tulasyā rakṣitaṃ sarvaṃ jagadetaccarācaraṃ ।
yā vinarhanti pāpāni dṛṣṭvā vā pāpibhirnaraiḥ ॥

namastulasyatitarāṃ yasyai baddhāñjaliṃ kalau ।
kalayanti sukhaṃ sarvaṃ striyo vaiśyāstathā’pare ॥

tulasyā nāparaṃ kiñciddaivataṃ jagatītale ।
yathā pavitrito loko viṣṇusaṅgena vaiṣṇavaḥ ॥

tulasyāḥ pallavaṃ viṣṇoḥ śirasyāropitaṃ kalau ।
āropayati sarvāṇi śreyāṃsi varamastake ॥

tulasyāṃ sakalā devā vasanti satataṃ yataḥ ।
atastāmarcayelloke sarvān devān samarcayan ॥

namastulasi sarvajñe puruṣottamavallabhe ।
pāhi māṃ sarva pāpebhyaḥ sarvasampatpradāyike ॥

iti stotraṃ purā gītaṃ puṇḍarīkeṇa dhīmatā ।
viṣṇumarcayatā nityaṃ śobhanaistulasīdalaiḥ ॥

tulasī śrīrmahālakṣmīrvidyāvidyā yaśasvinī ।
dharmyā dharmānanā devī devadevamanaḥpriyā ॥

lakṣmīpriyasakhī devī dyaurbhūmiracalā calā ।
ṣoḍaśaitāni nāmāni tulasyāḥ kīrtayannaraḥ ॥

labhate sutarāṃ bhaktimante viṣṇupadaṃ labhet ।
tulasī bhūrmahālakṣmīḥ padminī śrīrharipriyā ॥

tulasi śrīsakhi śubhe pāpahāriṇi puṇyade ।
namaste nāradanute nārāyaṇamanaḥpriye ॥

॥iti śrīpuṇḍarīkakṛtaṃ tulasī stotra॥

यह भी पढ़ें

सन्दीप शाह

सन्दीप शाह दिल्ली विश्वविद्यालय से स्नातक हैं। वे तकनीक के माध्यम से हिंदी के प्रचार-प्रसार को लेकर कार्यरत हैं। बचपन से ही जिज्ञासु प्रकृति के रहे सन्दीप तकनीक के नए आयामों को समझने और उनके व्यावहारिक उपयोग को लेकर सदैव उत्सुक रहते हैं। हिंदीपथ के साथ जुड़कर वे तकनीक के माध्यम से हिंदी की उत्तम सामग्री को लोगों तक पहुँचाने के काम में लगे हुए हैं। संदीप का मानना है कि नए माध्यम ही हमें अपनी विरासत के प्रसार में सहायता पहुँचा सकते हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!
Exit mobile version