धर्म

वराह कवच – Varaha Kavacham

वराह कवच का नित्य पाठ करने से मनुष्य भयमुक्त हो जाता है। सभी रोग, कष्ट, भूत-बाधा एवं शत्रु के नाश के लिये इसका पाठ करना चाहिए। शत्रु द्वारा किये गये किसी भी तंत्र या अभिचार का कोई दुष्प्रभाव नही पड़ता और सभी समस्त कष्टों का नाश होता हैं। इस वराह कवच का पाठ अपार धन-समृद्धि की प्राप्ति होती हैं। इसके अलावा वराह कवच के पाठ से मनुष्य को सभी पापों से मुक्त होकर विष्णु लोक को प्राप्त है। पढें यह अद्भुत वराह कवच–

आद्यं रङ्गमिति प्रोक्तं विमानं रङ्ग सञ्ज्ञितम् ।
श्रीमुष्णं वेङ्कटाद्रिं च सालग्रामं च नैमिशम् ॥

तोताद्रिं पुष्करं चैव नरनारायणाश्रमम् ।
अष्टौ मे मूर्तयः सन्ति स्वयं व्यक्ता महीतले ॥

श्री सूत उवाच

श्रीरुद्रमुख निर्णीत मुरारि गुणसत्कथा ।
सन्तुष्टा पार्वती प्राह शङ्करं लोकशङ्करम् ॥ १ ॥

श्री पार्वती उवाच

श्रीमुष्णेशस्य माहात्म्यं वराहस्य महात्मनः ।
श्रुत्वा तृप्तिर्न मे जाता मनः कौतूहलायते ।
श्रोतुं तद्देव माहात्म्यं तस्माद्वर्णय मे पुनः ॥ २ ॥

श्री शङ्कर उवाच

शृणु देवि प्रवक्ष्यामि श्रीमुष्णेशस्य वैभवम् ।
यस्य श्रवणमात्रेण महापापैः प्रमुच्यते ।
सर्वेषामेव तीर्थानां तीर्थ राजोऽभिधीयते ॥ ३ ॥

नित्य पुष्करिणी नाम्नी श्रीमुष्णे या च वर्तते ।
जाता श्रमापहा पुण्या वराह श्रमवारिणा ॥ ४ ॥

विष्णोरङ्गुष्ठ संस्पर्शात्पुण्यदा खलु जाह्नवी ।
विष्णोः सर्वाङ्गसम्भूता नित्यपुष्करिणी शुभा ॥ ५ ॥

महानदी सहस्त्रेण नित्यदा सङ्गता शुभा ।
सकृत्स्नात्वा विमुक्ताघः सद्यो याति हरेः पदम् ॥ ६ ॥

तस्या आग्नेय भागे तु अश्वत्थच्छाययोदके ।
स्नानं कृत्वा पिप्पलस्य कृत्वा चापि प्रदक्षिणम् ॥ ७ ॥

दृष्ट्वा श्वेतवराहं च मासमेकं नयेद्यदि ।
कालमृत्युं विनिर्जित्य श्रिया परमया युतः ॥ ८ ॥

आधिव्याधि विनिर्मुक्तो ग्रहपीडाविवर्जितः ।
भुक्त्वा भोगाननेकांश्च मोक्षमन्ते व्रजेत् ध्रुवम् ॥ ९ ॥

अश्वत्थमूलेऽर्कवारे नित्य पुष्करिणी तटे ।
वराहकवचं जप्त्वा शतवारं जितेन्द्रियः ॥ १० ॥

क्षयापस्मारकुष्ठाद्यैः महारोगैः प्रमुच्यते ।
वराहकवचं यस्तु प्रत्यहं पठते यदि ॥ ११ ॥

शत्रु पीडाविनिर्मुक्तो भूपतित्वमवाप्नुयात् ।
लिखित्वा धारयेद्यस्तु बाहुमूले गलेऽथ वा ॥ १२ ॥

भूतप्रेतपिशाचाद्याः यक्षगन्धर्वराक्षसाः ।
शत्रवो घोरकर्माणो ये चान्ये विषजन्तवः ।
नष्ट दर्पा विनश्यन्ति विद्रवन्ति दिशो दश ॥ १३ ॥

श्रीपार्वती उवाच

तद्ब्रूहि कवचं मह्यं येन गुप्तो जगत्त्रये ।
सञ्चरेद्देववन्मर्त्यः सर्वशत्रुविभीषणः ।
येनाप्नोति च साम्राज्यं तन्मे ब्रूहि सदाशिव ॥ १४ ॥

श्रीशङ्कर उवाच

शृणु कल्याणि वक्ष्यामि वाराहकवचं शुभम् ।
येन गुप्तो लभेन्मर्त्यो विजयं सर्वसम्पदम् ॥ १५ ॥

अङ्गरक्षाकरं पुण्यं महापातकनाशनम् ।
सर्वरोगप्रशमनं सर्वदुर्ग्रहनाशनम् ॥ १६ ॥

विषाभिचार कृत्यादि शत्रुपीडानिवारणम् ।
नोक्तं कस्यापि पूर्वं हि गोप्यात्गोप्यतरं यतः ॥ १७ ॥

वराहेण पुरा प्रोक्तं मह्यं च परमेष्ठिने ।
युद्धेषु जयदं देवि शत्रुपीडानिवारणम् ॥ १८ ॥

वराहकवचात् गुप्तो नाशुभं लभते नरः ।
वराहकवचस्यास्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥ १९ ॥

छन्दोऽनुष्टुप् तथा देवो वराहो भूपरिग्रहः ।
प्रक्षाल्य पादौ पाणी च सम्यगाचम्य वारिणा ॥ २० ॥

कृत स्वाङ्ग करन्यासः सपवित्र उदंमुखः ।
ओं भूर्भवस्सुवरिति नमो भूपतयेऽपि च ॥ २१ ॥

नमो भगवते पश्चात्वराहाय नमस्तथा ।
एवं षडङ्गं न्यासं च न्यसेदङ्गुलिषु क्रमात् ॥ २२ ॥

नमः श्वेतवराहाय महाकोलाय भूपते ।
यज्ञाङ्गाय शुभाङ्गाय सर्वज्ञाय परात्मने ॥ २३ ॥

स्रव तुण्डाय धीराय परब्रह्मस्वरूपिणे ।
वक्रदंष्ट्राय नित्याय नमोऽन्तैर्नामभिः क्रमात् ॥ २४ ॥

अङ्गुलीषु न्यसेद्विद्वान् करपृष्ठतलेष्वपि ।
ध्यात्वा श्वेतवराहं च पश्चान्मन्त्रमुदीरयेत् ॥ २५ ॥

ध्यानम्

ओं श्वेतं वराहवपुषं क्षितिमुद्धरन्तं
शङ्घारिसर्व वरदाभय युक्त बाहुम् ।
ध्यायेन्निजैश्च तनुभिः सकलैरुपेतं
पूर्णं विभुं सकलवाञ्छितसिद्धयेऽजम् ॥ २६ ॥

कवचम्

वराहः पूर्वतः पातु दक्षिणे दण्डकान्तकः ।
हिरण्याक्षहरः पातु पश्चिमे गदया युतः ॥ २७ ॥

उत्तरे भूमिहृत्पातु अधस्ताद्वायुवाहनः ।
ऊर्ध्वं पातु हृषीकेशो दिग्विदिक्षु गदाधरः ॥ २८ ॥

प्रातः पातु प्रजानाथः कल्पकृत्सङ्गमेऽवतु ।
मध्याह्ने वज्रकेशस्तु सायाह्ने सर्वपूजितः ॥ २९ ॥

प्रदोषे पातु पद्माक्षो रात्रौ राजीवलोचनः ।
निशीन्द्र गर्वहा पातु पातूषः परमेश्वरः ॥ ३० ॥

अटव्यामग्रजः पातु गमने गरुडासनः ।
स्थले पातु महातेजाः जले पात्ववनीपतिः ॥ ३१ ॥

गृहे पातु गृहाध्यक्षः पद्मनाभः पुरोऽवतु ।
झिल्लिका वरदः पातु स्वग्रामे करुणाकरः ॥ ३२ ॥

रणाग्रे दैत्यहा पातु विषमे पातु चक्रभृत् ।
रोगेषु वैद्यराजस्तु कोलो व्याधिषु रक्षतु ॥ ३३ ॥

तापत्रयात्तपोमूर्तिः कर्मपाशाच्च विश्वकृत् ।
क्लेशकालेषु सर्वेषु पातु पद्मापतिर्विभुः ॥ ३४ ॥

हिरण्यगर्भसंस्तुत्यः पादौ पातु निरन्तरम् ।
गुल्फौ गुणाकरः पातु जङ्घे पातु जनार्दनः ॥ ३५ ॥

जानू च जयकृत्पातु पातूरू पुरुषोत्तमः ।
रक्ताक्षो जघने पातु कटिं विश्वम्भरोऽवतु ॥ ३६ ॥

पार्श्वे पातु सुराध्यक्षः पातु कुक्षिं परात्परः ।
नाभिं ब्रह्मपिता पातु हृदयं हृदयेश्वरः ॥ ३७ ॥

महादंष्ट्रः स्तनौ पातु कण्ठं पातु विमुक्तिदः ।
प्रभञ्जन पतिर्बाहू करौ कामपिताऽवतु ॥ ३८ ॥

हस्तौ हंसपतिः पातु पातु सर्वाङ्गुलीर्हरिः ।
सर्वाङ्गश्चिबुकं पातु पात्वोष्ठौ कालनेमिहा ॥ ३९ ॥

मुखं तु मधुहा पातु दन्तान् दामोदरोऽवतु ।
नासिकामव्ययः पातु नेत्रे सूर्येन्दुलोचनः ॥ ४० ॥

फालं कर्मफलाध्यक्षः पातु कर्णौ महारथः ।
शेषशायी शिरः पातु केशान् पातु निरामयः ॥ ४१ ॥

सर्वाङ्गं पातु सर्वेशः सदा पातु सतीश्वरः ।
इतीदं कवचं पुण्यं वराहस्य महात्मनः ॥ ४२ ॥

यः पठेत् शृणुयाद्वापि तस्य मृत्युर्विनश्यति ।
तं नमस्यन्ति भूतानि भीताः साञ्जलिपाणयः ॥ ४३ ॥

राजदस्युभयं नास्ति राज्यभ्रंशो न जायते ।
यन्नाम स्मरणात्भीताः भूतवेतालराक्षसाः ॥ ४४ ॥

महारोगाश्च नश्यन्ति सत्यं सत्यं वदाम्यहम् ।
कण्ठे तु कवचं बद्ध्वा वन्ध्या पुत्रवती भवेत् ॥ ४५ ॥

शत्रुसैन्य क्षय प्राप्तिः दुःखप्रशमनं तथा ।
उत्पात दुर्निमित्तादि सूचितारिष्टनाशनम् ॥ ४६ ॥

ब्रह्मविद्याप्रबोधं च लभते नात्र संशयः ।
धृत्वेदं कवचं पुण्यं मान्धाता परवीरहा ॥ ४७ ॥

जित्वा तु शाम्बरीं मायां दैत्येन्द्रानवधीत्क्षणात् ।
कवचेनावृतो भूत्वा देवेन्द्रोऽपि सुरारिहा ॥ ४८ ॥

भूम्योपदिष्टकवच धारणान्नरकोऽपि च ।
सर्वावध्यो जयी भूत्वा महतीं कीर्तिमाप्तवान् ॥ ४९ ॥

अश्वत्थमूलेऽर्कवारे नित्य पुष्करिणीतटे ।
वराहकवचं जप्त्वा शतवारं पठेद्यदि ॥ ५० ॥

अपूर्वराज्य सम्प्राप्तिं नष्टस्य पुनरागमम् ।
लभते नात्र सन्देहः सत्यमेतन्मयोदितम् ॥ ५१ ॥

जप्त्वा वराहमन्त्रं तु लक्षमेकं निरन्तरम् ।
दशांशं तर्पणं होमं पायसेन घृतेन च ॥ ५२ ॥

कुर्वन् त्रिकालसन्ध्यासु कवचेनावृतो यदि ।
भूमण्डलाधिपत्यं च लभते नात्र संशयः ॥ ५३ ॥

इदमुक्तं मया देवि गोपनीयं दुरात्मनाम् ।
वराहकवचं पुण्यं संसारार्णवतारकम् ॥ ५४ ॥

महापातककोटिघ्नं भुक्तिमुक्तिफलप्रदम् ।
वाच्यं पुत्राय शिष्याय सद्वृत्ताय सुधीमते ॥ ५५ ॥

श्री सूतः–

इति पत्युर्वचः श्रुत्वा देवी सन्तुष्टमानसा ।
विनायक गुहौ पुत्रौ प्रपेदे द्वौ सुरार्चितौ ॥ ५६ ॥

कवचस्य प्रभावेन लोकमाता च पार्वती ।
य इदं शृणुयान्नित्यं यो वा पठति नित्यशः ।
स मुक्तः सर्वपापेभ्यो विष्णुलोके महीयते ॥ ५७ ॥

। इति श्री वराह कवच सम्पूर्णम् ।

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर वराह कवच (Varaha Kavach) को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें वराह कवच रोमन में–

Read Varaha Kavacham Lyrics

ādyaṃ raṅgamiti proktaṃ vimānaṃ raṅga sañjñitam ।
śrīmuṣṇaṃ veṅkaṭādriṃ ca sālagrāmaṃ ca naimiśam ॥

totādriṃ puṣkaraṃ caiva naranārāyaṇāśramam ।
aṣṭau me mūrtayaḥ santi svayaṃ vyaktā mahītale ॥

śrī sūta uvāca

śrīrudramukha nirṇīta murāri guṇasatkathā ।
santuṣṭā pārvatī prāha śaṅkaraṃ lokaśaṅkaram ॥ 1 ॥

śrī pārvatī uvāca

śrīmuṣṇeśasya māhātmyaṃ varāhasya mahātmanaḥ ।
śrutvā tṛptirna me jātā manaḥ kautūhalāyate ।
śrotuṃ taddeva māhātmyaṃ tasmādvarṇaya me punaḥ ॥ 2 ॥

śrī śaṅkara uvāca

śṛṇu devi pravakṣyāmi śrīmuṣṇeśasya vaibhavam ।
yasya śravaṇamātreṇa mahāpāpaiḥ pramucyate ।
sarveṣāmeva tīrthānāṃ tīrtha rājo’bhidhīyate ॥ 3 ॥

nitya puṣkariṇī nāmnī śrīmuṣṇe yā ca vartate ।
jātā śramāpahā puṇyā varāha śramavāriṇā ॥ 4 ॥

viṣṇoraṅguṣṭha saṃsparśātpuṇyadā khalu jāhnavī ।
viṣṇoḥ sarvāṅgasambhūtā nityapuṣkariṇī śubhā ॥ 5 ॥

mahānadī sahastreṇa nityadā saṅgatā śubhā ।
sakṛtsnātvā vimuktāghaḥ sadyo yāti hareḥ padam ॥ 6 ॥

tasyā āgneya bhāge tu aśvatthacchāyayodake ।
snānaṃ kṛtvā pippalasya kṛtvā cāpi pradakṣiṇam ॥ 7 ॥

dṛṣṭvā śvetavarāhaṃ ca māsamekaṃ nayedyadi ।
kālamṛtyuṃ vinirjitya śriyā paramayā yutaḥ ॥ 8 ॥

ādhivyādhi vinirmukto grahapīḍāvivarjitaḥ ।
bhuktvā bhogānanekāṃśca mokṣamante vrajet dhruvam ॥ 9 ॥

aśvatthamūle’rkavāre nitya puṣkariṇī taṭe ।
varāhakavacaṃ japtvā śatavāraṃ jitendriyaḥ ॥ 10 ॥

kṣayāpasmārakuṣṭhādyaiḥ mahārogaiḥ pramucyate ।
varāhakavacaṃ yastu pratyahaṃ paṭhate yadi ॥ 11 ॥

śatru pīḍāvinirmukto bhūpatitvamavāpnuyāt ।
likhitvā dhārayedyastu bāhumūle gale’tha vā ॥ 12 ॥

bhūtapretapiśācādyāḥ yakṣagandharvarākṣasāḥ ।
śatravo ghorakarmāṇo ye cānye viṣajantavaḥ ।
naṣṭa darpā vinaśyanti vidravanti diśo daśa ॥ 13 ॥

śrīpārvatī uvāca

tadbrūhi kavacaṃ mahyaṃ yena gupto jagattraye ।
sañcareddevavanmartyaḥ sarvaśatruvibhīṣaṇaḥ ।
yenāpnoti ca sāmrājyaṃ tanme brūhi sadāśiva ॥ 14 ॥

śrīśaṅkara uvāca

śṛṇu kalyāṇi vakṣyāmi vārāhakavacaṃ śubham ।
yena gupto labhenmartyo vijayaṃ sarvasampadam ॥ 15 ॥

aṅgarakṣākaraṃ puṇyaṃ mahāpātakanāśanam ।
sarvarogapraśamanaṃ sarvadurgrahanāśanam ॥ 16 ॥

viṣābhicāra kṛtyādi śatrupīḍānivāraṇam ।
noktaṃ kasyāpi pūrvaṃ hi gopyātgopyataraṃ yataḥ ॥ 17 ॥

varāheṇa purā proktaṃ mahyaṃ ca parameṣṭhine ।
yuddheṣu jayadaṃ devi śatrupīḍānivāraṇam ॥ 18 ॥

varāhakavacāt gupto nāśubhaṃ labhate naraḥ ।
varāhakavacasyāsya ṛṣirbrahmā prakīrtitaḥ ॥ 19 ॥

chando’nuṣṭup tathā devo varāho bhūparigrahaḥ ।
prakṣālya pādau pāṇī ca samyagācamya vāriṇā ॥ 20 ॥

kṛta svāṅga karanyāsaḥ sapavitra udaṃmukhaḥ ।
oṃ bhūrbhavassuvariti namo bhūpataye’pi ca ॥ 21 ॥

namo bhagavate paścātvarāhāya namastathā ।
evaṃ ṣaḍaṅgaṃ nyāsaṃ ca nyasedaṅguliṣu kramāt ॥ 22 ॥

namaḥ śvetavarāhāya mahākolāya bhūpate ।
yajñāṅgāya śubhāṅgāya sarvajñāya parātmane ॥ 23 ॥

srava tuṇḍāya dhīrāya parabrahmasvarūpiṇe ।
vakradaṃṣṭrāya nityāya namo’ntairnāmabhiḥ kramāt ॥ 24 ॥

aṅgulīṣu nyasedvidvān karapṛṣṭhataleṣvapi ।
dhyātvā śvetavarāhaṃ ca paścānmantramudīrayet ॥ 25 ॥

dhyānam

oṃ śvetaṃ varāhavapuṣaṃ kṣitimuddharantaṃ
śaṅghārisarva varadābhaya yukta bāhum ।
dhyāyennijaiśca tanubhiḥ sakalairupetaṃ
pūrṇaṃ vibhuṃ sakalavāñchitasiddhaye’jam ॥ 26 ॥

kavacam

varāhaḥ pūrvataḥ pātu dakṣiṇe daṇḍakāntakaḥ ।
hiraṇyākṣaharaḥ pātu paścime gadayā yutaḥ ॥ 27 ॥

uttare bhūmihṛtpātu adhastādvāyuvāhanaḥ ।
ūrdhvaṃ pātu hṛṣīkeśo digvidikṣu gadādharaḥ ॥ 28 ॥

prātaḥ pātu prajānāthaḥ kalpakṛtsaṅgame’vatu ।
madhyāhne vajrakeśastu sāyāhne sarvapūjitaḥ ॥ 29 ॥

pradoṣe pātu padmākṣo rātrau rājīvalocanaḥ ।
niśīndra garvahā pātu pātūṣaḥ parameśvaraḥ ॥ 30 ॥

aṭavyāmagrajaḥ pātu gamane garuḍāsanaḥ ।
sthale pātu mahātejāḥ jale pātvavanīpatiḥ ॥ 31 ॥

gṛhe pātu gṛhādhyakṣaḥ padmanābhaḥ puro’vatu ।
jhillikā varadaḥ pātu svagrāme karuṇākaraḥ ॥ 32 ॥

raṇāgre daityahā pātu viṣame pātu cakrabhṛt ।
rogeṣu vaidyarājastu kolo vyādhiṣu rakṣatu ॥ 33 ॥

tāpatrayāttapomūrtiḥ karmapāśācca viśvakṛt ।
kleśakāleṣu sarveṣu pātu padmāpatirvibhuḥ ॥ 34 ॥

hiraṇyagarbhasaṃstutyaḥ pādau pātu nirantaram ।
gulphau guṇākaraḥ pātu jaṅghe pātu janārdanaḥ ॥ 35 ॥

jānū ca jayakṛtpātu pātūrū puruṣottamaḥ ।
raktākṣo jaghane pātu kaṭiṃ viśvambharo’vatu ॥ 36 ॥

pārśve pātu surādhyakṣaḥ pātu kukṣiṃ parātparaḥ ।
nābhiṃ brahmapitā pātu hṛdayaṃ hṛdayeśvaraḥ ॥ 37 ॥

mahādaṃṣṭraḥ stanau pātu kaṇṭhaṃ pātu vimuktidaḥ ।
prabhañjana patirbāhū karau kāmapitā’vatu ॥ 38 ॥

hastau haṃsapatiḥ pātu pātu sarvāṅgulīrhariḥ ।
sarvāṅgaścibukaṃ pātu pātvoṣṭhau kālanemihā ॥ 39 ॥

mukhaṃ tu madhuhā pātu dantān dāmodaro’vatu ।
nāsikāmavyayaḥ pātu netre sūryendulocanaḥ ॥ 40 ॥

phālaṃ karmaphalādhyakṣaḥ pātu karṇau mahārathaḥ ।
śeṣaśāyī śiraḥ pātu keśān pātu nirāmayaḥ ॥ 41 ॥

sarvāṅgaṃ pātu sarveśaḥ sadā pātu satīśvaraḥ ।
itīdaṃ kavacaṃ puṇyaṃ varāhasya mahātmanaḥ ॥ 42 ॥

yaḥ paṭhet śṛṇuyādvāpi tasya mṛtyurvinaśyati ।
taṃ namasyanti bhūtāni bhītāḥ sāñjalipāṇayaḥ ॥ 43 ॥

rājadasyubhayaṃ nāsti rājyabhraṃśo na jāyate ।
yannāma smaraṇātbhītāḥ bhūtavetālarākṣasāḥ ॥ 44 ॥

mahārogāśca naśyanti satyaṃ satyaṃ vadāmyaham ।
kaṇṭhe tu kavacaṃ baddhvā vandhyā putravatī bhavet ॥ 45 ॥

śatrusainya kṣaya prāptiḥ duḥkhapraśamanaṃ tathā ।
utpāta durnimittādi sūcitāriṣṭanāśanam ॥ 46 ॥

brahmavidyāprabodhaṃ ca labhate nātra saṃśayaḥ ।
dhṛtvedaṃ kavacaṃ puṇyaṃ māndhātā paravīrahā ॥ 47 ॥

jitvā tu śāmbarīṃ māyāṃ daityendrānavadhītkṣaṇāt ।
kavacenāvṛto bhūtvā devendro’pi surārihā ॥ 48 ॥

bhūmyopadiṣṭakavaca dhāraṇānnarako’pi ca ।
sarvāvadhyo jayī bhūtvā mahatīṃ kīrtimāptavān ॥ 49 ॥

aśvatthamūle’rkavāre nitya puṣkariṇītaṭe ।
varāhakavacaṃ japtvā śatavāraṃ paṭhedyadi ॥ 50 ॥

apūrvarājya samprāptiṃ naṣṭasya punarāgamam ।
labhate nātra sandehaḥ satyametanmayoditam ॥ 51 ॥

japtvā varāhamantraṃ tu lakṣamekaṃ nirantaram ।
daśāṃśaṃ tarpaṇaṃ homaṃ pāyasena ghṛtena ca ॥ 52 ॥

kurvan trikālasandhyāsu kavacenāvṛto yadi ।
bhūmaṇḍalādhipatyaṃ ca labhate nātra saṃśayaḥ ॥ 53 ॥

idamuktaṃ mayā devi gopanīyaṃ durātmanām ।
varāhakavacaṃ puṇyaṃ saṃsārārṇavatārakam ॥ 54 ॥

mahāpātakakoṭighnaṃ bhuktimuktiphalapradam ।
vācyaṃ putrāya śiṣyāya sadvṛttāya sudhīmate ॥ 55 ॥

śrī sūtaḥ –

iti patyurvacaḥ śrutvā devī santuṣṭamānasā ।
vināyaka guhau putrau prapede dvau surārcitau ॥ 56 ॥

kavacasya prabhāvena lokamātā ca pārvatī ।
ya idaṃ śṛṇuyānnityaṃ yo vā paṭhati nityaśaḥ ।
sa muktaḥ sarvapāpebhyo viṣṇuloke mahīyate ॥ 57 ॥

। iti śrī varāha kavacaṃ sampūrṇam ।

हमें आशा है कि वराह कवच आपके लिए उपयोगी सिद्ध होगा। कृपया टिप्पणी करके हमें अवश्य बताएँ कि आपको हमारा यह प्रयास कैसा लगा। पढ़ें यह वराह कवच–

यह भी पढ़ें

सन्दीप शाह

सन्दीप शाह दिल्ली विश्वविद्यालय से स्नातक हैं। वे तकनीक के माध्यम से हिंदी के प्रचार-प्रसार को लेकर कार्यरत हैं। बचपन से ही जिज्ञासु प्रकृति के रहे सन्दीप तकनीक के नए आयामों को समझने और उनके व्यावहारिक उपयोग को लेकर सदैव उत्सुक रहते हैं। हिंदीपथ के साथ जुड़कर वे तकनीक के माध्यम से हिंदी की उत्तम सामग्री को लोगों तक पहुँचाने के काम में लगे हुए हैं। संदीप का मानना है कि नए माध्यम ही हमें अपनी विरासत के प्रसार में सहायता पहुँचा सकते हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!
Exit mobile version