धर्म

विश्वनाथ अष्टकम – Vishwanath Ashtakam

“विश्वनाथ अष्टकम” भगवान शिव की कृपा प्राप्त करने के लिए एक शक्तिशाली उपाय माना जाता है। जो व्यक्ति इस स्तोत्र का नियमित रूप से पाठ करता है, उसे भगवान शिव की कृपा से सभी सुखों की प्राप्ति होती है।

॥ श्रीकाशीविश्वनाथाष्टकम् ॥

गङ्गातरंगरमणीयजटाकलापं
गौरीनिरन्तरविभूषितवामभागम् ।
नारायणप्रियमनंगमदापहारं
वाराणसीपुरपतिं भज विश्वनाथम् ॥1॥

वाचामगोचरमनेकगुणस्वरूपं
वागीशविष्णुसुरसेवितपादपीठम् ।
वामेनविग्रहवरेणकलत्रवन्तं
वाराणसीपुरपतिं भज विश्वनाथम् ॥2॥

भूताधिपं भुजगभूषणभूषितांगं
व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम् ।
पाशांकुशाभयवरप्रदशूलपाणिं
वाराणसीपुरपतिं भज विश्वनाथम्॥3॥

शीतांशुशोभितकिरीटविराजमानं
भालेक्षणानलविशोषितपंचबाणम् ।
नागाधिपारचितभासुरकर्णपूरं
वाराणसीपुरपतिं भज विश्वनाथम् ॥4॥

पंचाननं दुरितमत्तमतङ्गजानां
नागान्तकं दनुजपुंगवपन्नगानाम् ।
दावानलं मरणशोकजराटवीनां
वाराणसीपुरपतिं भज विश्वनाथम् ॥5॥

तेजोमयं सगुणनिर्गुणमद्वितीयं
आनन्दकन्दमपराजितमप्रमेयम् ।
नागात्मकं सकलनिष्कलमात्मरूपं
वाराणसीपुरपतिं भज विश्वनाथम् ॥6॥

रागादिदोषरहितं स्वजनानुरागं
वैराग्यशान्तिनिलयं गिरिजासहायम् ।
माधुर्यधैर्यसुभगं गरलाभिरामं
वाराणसीपुरपतिं भज विश्वनाथम् ॥7॥

आशां विहाय परिहृत्य परस्य निन्दां
पापे रतिं च सुनिवार्य मनः समाधौ ।
आदाय हृत्कमलमध्यगतं परेशं
वाराणसीपुरपतिं भज विश्वनाथम् ॥8॥

॥ फलश्रुति ॥

वाराणसीपुरपतेः स्तवनं शिवस्य
व्याख्यातमष्टकमिदं पठते मनुष्यः ।
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं
सम्प्राप्य देहविलये लभते च मोक्षम् ॥9॥

विश्वनाथाष्टकमिदं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥

॥ इति श्रीमहर्षिव्यासप्रणीतं श्रीविश्वनाथाष्टकं सम्पूर्णम् ॥

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर यह विश्वनाथ अष्टकम को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें यह अष्टकम रोमन में–

Shri Vishwanath Ashtakam Lyrics

॥ śrīkāśīviśvanāthāṣṭakam ॥

gaṅgātaraṃgaramaṇīyajaṭākalāpaṃ
gaurīnirantaravibhūṣitavāmabhāgam ।
nārāyaṇapriyamanaṃgamadāpahāraṃ
vārāṇasīpurapatiṃ bhaja viśvanātham ॥1॥

vācāmagocaramanekaguṇasvarūpaṃ
vāgīśaviṣṇusurasevitapādapīṭham ।
vāmenavigrahavareṇakalatravantaṃ
vārāṇasīpurapatiṃ bhaja viśvanātham ॥2॥

bhūtādhipaṃ bhujagabhūṣaṇabhūṣitāṃgaṃ
vyāghrājināṃbaradharaṃ jaṭilaṃ trinetram ।
pāśāṃkuśābhayavarapradaśūlapāṇiṃ
vārāṇasīpurapatiṃ bhaja viśvanātham॥3॥

śītāṃśuśobhitakirīṭavirājamānaṃ
bhālekṣaṇānalaviśoṣitapaṃcabāṇam ।
nāgādhipāracitabhāsurakarṇapūraṃ
vārāṇasīpurapatiṃ bhaja viśvanātham ॥4॥

paṃcānanaṃ duritamattamataṅgajānāṃ
nāgāntakaṃ danujapuṃgavapannagānām ।
dāvānalaṃ maraṇaśokajarāṭavīnāṃ
vārāṇasīpurapatiṃ bhaja viśvanātham ॥5॥

tejomayaṃ saguṇanirguṇamadvitīyaṃ
ānandakandamaparājitamaprameyam ।
nāgātmakaṃ sakalaniṣkalamātmarūpaṃ
vārāṇasīpurapatiṃ bhaja viśvanātham ॥6॥

rāgādidoṣarahitaṃ svajanānurāgaṃ
vairāgyaśāntinilayaṃ girijāsahāyam ।
mādhuryadhairyasubhagaṃ garalābhirāmaṃ
vārāṇasīpurapatiṃ bhaja viśvanātham ॥7॥

āśāṃ vihāya parihṛtya parasya nindāṃ
pāpe ratiṃ ca sunivārya manaḥ samādhau ।
ādāya hṛtkamalamadhyagataṃ pareśaṃ
vārāṇasīpurapatiṃ bhaja viśvanātham ॥8॥

॥ phalaśruti ॥

vārāṇasīpurapateḥ stavanaṃ śivasya
vyākhyātamaṣṭakamidaṃ paṭhate manuṣyaḥ ।
vidyāṃ śriyaṃ vipulasaukhyamanantakīrtiṃ
samprāpya dehavilaye labhate ca mokṣam ॥9॥

viśvanāthāṣṭakamidaṃ yaḥ paṭhecchivasannidhau ।
śivalokamavāpnoti śivena saha modate ॥

॥ iti śrīmaharṣivyāsapraṇītaṃ śrīviśvanāthāṣṭakaṃ sampūrṇam ॥

यह भी पढ़ें

साईनाथ अष्टकममधुराष्टकम्नवग्रह मंगलाष्टकचंद्रशेखर अष्टकमगुरु अष्टकमबगलामुखी अष्टकमनर्मदा अष्टकमगणेश अष्टकममहालक्ष्मी अष्टकमपरशुराम अष्टकम

सुरभि भदौरिया

सात वर्ष की छोटी आयु से ही साहित्य में रुचि रखने वालीं सुरभि भदौरिया एक डिजिटल मार्केटिंग एजेंसी चलाती हैं। अपने स्वर्गवासी दादा से प्राप्त साहित्यिक संस्कारों को पल्लवित करते हुए उन्होंने हिंदीपथ.कॉम की नींव डाली है, जिसका उद्देश्य हिन्दी की उत्तम सामग्री को जन-जन तक पहुँचाना है। सुरभि की दिलचस्पी का व्यापक दायरा काव्य, कहानी, नाटक, इतिहास, धर्म और उपन्यास आदि को समाहित किए हुए है। वे हिंदीपथ को निरन्तर नई ऊँचाइंयों पर पहुँचाने में सतत लगी हुई हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!
Exit mobile version