धर्म

भवानी अष्टकम – Bhavani Ashtakam

पढ़ें “भवानी अष्टकम” लिरिक्स

न तातो न माता न बन्धुर्न दाता
न पुत्रो न पुत्री न भृत्यो न भर्ता
न जाया न विद्या न वृत्तिर्ममैव
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ १ ॥

भवाब्धावपारे महादुःखभीरु
पपात प्रकामी प्रलोभी प्रमत्तः
कुसंसारपाशप्रबद्धः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ २ ॥

न जानामि दानं न च ध्यानयोगं
न जानामि तन्त्रं न च स्तोत्रमन्त्रम्
न जानामि पूजां न च न्यासयोगं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ३ ॥

न जानामि पुण्यं न जानामि तीर्थं
न जानामि मुक्तिं लयं वा कदाचित्
न जानामि भक्तिं व्रतं वापि मातः
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ४ ॥

कुकर्मी कुसङ्गी कुबुद्धिः कुदासः
कुलाचारहीनः कदाचारलीनः
कुदृष्टिः कुवाक्यप्रबन्धः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ५ ॥

प्रजेशं रमेशं महेशं सुरेशं
दिनेशं निशीथेश्वरं वा कदाचित्
न जानामि चान्यत् सदाहं शरण्ये
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ६ ॥

विवादे विषादे प्रमादे प्रवासे
जले चानले पर्वते शत्रुमध्ये
अरण्ये शरण्ये सदा मां प्रपाहि
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ७ ॥

अनाथो दरिद्रो जरारोगयुक्तो
महाक्षीणदीनः सदा जाड्यवक्त्रः
विपत्तौ प्रविष्टः प्रनष्टः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ८ ॥

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर भवानी अष्टकम को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें यह भवान्यष्टकम् (Bhavani Ashtakam) रोमन में–

Bhavani Ashtakam Lyrics

na tāto na mātā na bandhurna dātā
na putro na putrī na bhṛtyo na bhartā
na jāyā na vidyā na vṛttirmamaiva
gatistvaṃ gatistvaṃ tvamekā bhavāni ॥ 1 ॥

bhavābdhāvapāre mahāduḥkhabhīru
papāta prakāmī pralobhī pramattaḥ
kusaṃsārapāśaprabaddhaḥ sadāhaṃ
gatistvaṃ gatistvaṃ tvamekā bhavāni ॥ 2 ॥

na jānāmi dānaṃ na ca dhyānayogaṃ
na jānāmi tantraṃ na ca stotramantram
na jānāmi pūjāṃ na ca nyāsayogaṃ
gatistvaṃ gatistvaṃ tvamekā bhavāni ॥ 3 ॥

na jānāmi puṇyaṃ na jānāmi tīrthaṃ
na jānāmi muktiṃ layaṃ vā kadācit
na jānāmi bhaktiṃ vrataṃ vāpi mātaḥ
gatistvaṃ gatistvaṃ tvamekā bhavāni ॥ 4 ॥

kukarmī kusaṅgī kubuddhiḥ kudāsaḥ
kulācārahīnaḥ kadācāralīnaḥ
kudṛṣṭiḥ kuvākyaprabandhaḥ sadāhaṃ
gatistvaṃ gatistvaṃ tvamekā bhavāni ॥ 5 ॥

prajeśaṃ rameśaṃ maheśaṃ sureśaṃ
dineśaṃ niśītheśvaraṃ vā kadācit
na jānāmi cānyat sadāhaṃ śaraṇye
gatistvaṃ gatistvaṃ tvamekā bhavāni ॥ 6 ॥

vivāde viṣāde pramāde pravāse
jale cānale parvate śatrumadhye
araṇye śaraṇye sadā māṃ prapāhi
gatistvaṃ gatistvaṃ tvamekā bhavāni ॥ 7 ॥

anātho daridro jarārogayukto
mahākṣīṇadīnaḥ sadā jāḍyavaktraḥ
vipattau praviṣṭaḥ pranaṣṭaḥ sadāhaṃ
gatistvaṃ gatistvaṃ tvamekā bhavāni ॥ 8 ॥

यह भी पढ़ें

साईनाथ अष्टकममधुराष्टकम्नवग्रह मंगलाष्टकचंद्रशेखर अष्टकमगुरु अष्टकमबगलामुखी अष्टकमनर्मदा अष्टकमगणेश अष्टकममहालक्ष्मी अष्टकमपरशुराम अष्टकम

सन्दीप शाह

सन्दीप शाह दिल्ली विश्वविद्यालय से स्नातक हैं। वे तकनीक के माध्यम से हिंदी के प्रचार-प्रसार को लेकर कार्यरत हैं। बचपन से ही जिज्ञासु प्रकृति के रहे सन्दीप तकनीक के नए आयामों को समझने और उनके व्यावहारिक उपयोग को लेकर सदैव उत्सुक रहते हैं। हिंदीपथ के साथ जुड़कर वे तकनीक के माध्यम से हिंदी की उत्तम सामग्री को लोगों तक पहुँचाने के काम में लगे हुए हैं। संदीप का मानना है कि नए माध्यम ही हमें अपनी विरासत के प्रसार में सहायता पहुँचा सकते हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!
Exit mobile version