धर्म

कल्याण वृष्टि स्तोत्र – Kalyan Vrishti Stotra

“कल्याण वृष्टि स्तोत्र” पढ़ें

कल्याणवृष्टिभिरिवामृतपूरिताभि –
र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः ।
सेवाभिरम्ब तव पादसरोजमूले
नाकारि किं मनसि भक्तिमतां जनानाम् ॥1॥

एतावदेव जननि स्पृहणीयमास्ते
त्वद्वन्दनेषु सलिलस्थगिते च नेत्रे ।
सांनिध्यमुद्यदरूणायतसोदरस्य
त्वद्विग्रहस्य सुधया परयाप्लुतस्य ॥2॥

ईशित्वभावकलुषाः कति नाम सन्ति
ब्रह्मादयः प्रतियुगं प्रलयाभिभूताः ।
एकः स एव जननि स्थिरसिद्धिरास्ते
यः पादयोस्तव सकृत् प्रणतिं करोति ॥3॥

लब्ध्वा सकृत् त्रिपुरसुन्दरि तावकीनं
कारुण्यकन्दलितकान्तिभरं कटाक्षम् ।
कन्दर्पभावसुभगास्त्वयि भक्तिभाजः
सम्मोहयन्ति तरुणीर्भुवनत्रयेषु ॥4॥

ह्रींकारमेव तव नाम गृणन्ति वेदा
मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे ।
यत्संस्मृतौ यमभटादिभयं विहाय
दीव्यन्ति नन्दनवने सह लोकपालैः ॥5॥

हन्तुः पुरामधिगलं परिपूर्यमाणः
क्रूरः कथं नु भविता गरलस्य वेगः ।
आश्वासनाय किल मातरिदं तवार्धं
देहस्य शश्वदमृताप्लुतशीतलस्य ॥6॥

सर्वज्ञतां सदसि वाक्पटुतां प्रसूते
देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः ।
किं च स्फुरन्मुकुटमुज्ज्वलमातपत्रं
द्वे चामरे च वसुधां महतीं ददाति ॥7॥

कल्पद्रुमैरभिमतप्रतिपादनेषु
कारुण्यवारिधिभिरम्ब भवत्कटाक्षैः ।
आलोकय त्रिपुरसुन्दरि मामनाथं
त्वय्येव भक्तिभरितं त्वयि दत्तदृष्टिम् ॥8॥

हन्तेतरेष्वपि मनांसि निधाय चान्ये
भक्तिं वहन्ति किल पामरदैवतेषु ।
त्वामेव देवि मनसा वचसा स्मरामि
त्वामेव नौमि शरणं जगति त्वमेव ॥9॥

लक्ष्येषु सत्स्वपि तवाक्षिविलोकनाना –
मालोकय त्रिपुरसुन्दरि मां कथंचित् ।
नूनं मयापि सदृशं करूणैकपात्रं
जातो जनिष्यति जनो न च जायते च ॥10॥

ह्रीं ह्रीमिति प्रतिदिनं जपतां जनानां
किं नाम दुर्लभमिह त्रिपुराधिवासे ।
मालाकिरीटमदवारणमाननीयां –
स्तान् सेवते मधुमती स्वयमेव लक्ष्मीः ॥11॥

सम्पत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदानकुशलानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरितौघहरोद्यतानि
मामेव मातरनिशं कलयन्तु नान्यम् ॥12॥

कल्पोपसंहरणकल्पितताण्डवस्य
देवस्य खण्डपरशोः परमेश्वरस्य ।
पाशाङ्कुशैक्षवशरासनपुष्पबाणा
सा साक्षिणी विजयते तव मूर्तिरेका ॥13॥

लग्नं सदा भवतु मातरिदं तवार्धं
तेजः परं बहुलकुङ्कुमपङ्कशोणम् ।
भास्वत्किरीटममृतांशुकलावतंसं
मध्ये त्रिकोणमुदितं परमामृतार्द्रम् ॥14॥

ह्रींकारमेव तव धाम तदेव रूपं
त्वन्नाम सुन्दरि सरोजनिवासमूले ।
त्वत्तेजसा परिणतं वियदादिभूतं
सौख्यं तनोति सरसीरुहसम्भवादेः ॥15॥

ह्रींकारत्रयसम्पुटेन महता मन्त्रेण संदीपितं
स्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित् ।
तस्य क्षोणिभुजो भवन्ति वशगा लक्ष्मीश्चिरस्थायिनी
वाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घं वयः ॥16॥

॥ इति कल्याण वृष्टि स्तोत्र सम्पूर्णम् ॥

एक अमेज़न एसोसिएट के रूप में उपयुक्त ख़रीद से हमारी आय होती है। यदि आप यहाँ दिए लिंक के माध्यम से ख़रीदारी करते हैं, तो आपको बिना किसी अतिरिक्त लागत के हमें उसका एक छोटा-सा कमीशन मिल सकता है। धन्यवाद!

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर कल्याण वृष्टि स्तोत्र को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें यह स्तोत्र रोमन में–

Read Kalyan Vrishti Stotra

kalyāṇavṛṣṭibhirivāmṛtapūritābhi –
rlakṣmīsvayaṃvaraṇamaṅgaladīpikābhiḥ ।
sevābhiramba tava pādasarojamūle
nākāri kiṃ manasi bhaktimatāṃ janānām ॥1॥

etāvadeva janani spṛhaṇīyamāste
tvadvandaneṣu salilasthagite ca netre ।
sāṃnidhyamudyadarūṇāyatasodarasya
tvadvigrahasya sudhayā parayāplutasya ॥2॥

īśitvabhāvakaluṣāḥ kati nāma santi
brahmādayaḥ pratiyugaṃ pralayābhibhūtāḥ ।
ekaḥ sa eva janani sthirasiddhirāste
yaḥ pādayostava sakṛt praṇatiṃ karoti ॥3॥

labdhvā sakṛt tripurasundari tāvakīnaṃ
kāruṇyakandalitakāntibharaṃ kaṭākṣam ।
kandarpabhāvasubhagāstvayi bhaktibhājaḥ
sammohayanti taruṇīrbhuvanatrayeṣu ॥4॥

hrīṃkārameva tava nāma gṛṇanti vedā
mātastrikoṇanilaye tripure trinetre ।
yatsaṃsmṛtau yamabhaṭādibhayaṃ vihāya
dīvyanti nandanavane saha lokapālaiḥ ॥5॥

hantuḥ purāmadhigalaṃ paripūryamāṇaḥ
krūraḥ kathaṃ nu bhavitā garalasya vegaḥ ।
āśvāsanāya kila mātaridaṃ tavārdhaṃ
dehasya śaśvadamṛtāplutaśītalasya ॥6॥

sarvajñatāṃ sadasi vākpaṭutāṃ prasūte
devi tvadaṅghrisarasīruhayoḥ praṇāmaḥ ।
kiṃ ca sphuranmukuṭamujjvalamātapatraṃ
dve cāmare ca vasudhāṃ mahatīṃ dadāti ॥7॥

kalpadrumairabhimatapratipādaneṣu
kāruṇyavāridhibhiramba bhavatkaṭākṣaiḥ ।
ālokaya tripurasundari māmanāthaṃ
tvayyeva bhaktibharitaṃ tvayi dattadṛṣṭim ॥8॥

hantetareṣvapi manāṃsi nidhāya cānye
bhaktiṃ vahanti kila pāmaradaivateṣu ।
tvāmeva devi manasā vacasā smarāmi
tvāmeva naumi śaraṇaṃ jagati tvameva ॥9॥

lakṣyeṣu satsvapi tavākṣivilokanānā –
mālokaya tripurasundari māṃ kathaṃcit ।
nūnaṃ mayāpi sadṛśaṃ karūṇaikapātraṃ
jāto janiṣyati jano na ca jāyate ca ॥10॥

hrīṃ hrīmiti pratidinaṃ japatāṃ janānāṃ
kiṃ nāma durlabhamiha tripurādhivāse ।
mālākirīṭamadavāraṇamānanīyāṃ –
stān sevate madhumatī svayameva lakṣmīḥ ॥11॥

sampatkarāṇi sakalendriyanandanāni
sāmrājyadānakuśalāni saroruhākṣi ।
tvadvandanāni duritaughaharodyatāni
māmeva mātaraniśaṃ kalayantu nānyam ॥12॥

kalpopasaṃharaṇakalpitatāṇḍavasya
devasya khaṇḍaparaśoḥ parameśvarasya ।
pāśāṅkuśaikṣavaśarāsanapuṣpabāṇā
sā sākṣiṇī vijayate tava mūrtirekā ॥13॥

lagnaṃ sadā bhavatu mātaridaṃ tavārdhaṃ
tejaḥ paraṃ bahulakuṅkumapaṅkaśoṇam ।
bhāsvatkirīṭamamṛtāṃśukalāvataṃsaṃ
madhye trikoṇamuditaṃ paramāmṛtārdram ॥14॥

hrīṃkārameva tava dhāma tadeva rūpaṃ
tvannāma sundari sarojanivāsamūle ।
tvattejasā pariṇataṃ viyadādibhūtaṃ
saukhyaṃ tanoti sarasīruhasambhavādeḥ ॥15॥

hrīṃkāratrayasampuṭena mahatā mantreṇa saṃdīpitaṃ
stotraṃ yaḥ prativāsaraṃ tava puro mātarjapenmantravit ।
tasya kṣoṇibhujo bhavanti vaśagā lakṣmīścirasthāyinī
vāṇī nirmalasūktibhārabharitā jāgarti dīrghaṃ vayaḥ ॥16॥

॥ iti kalyāṇa vṛṣṭi stotra sampūrṇam ॥

यह भी पढ़ें

लक्ष्मी चालीसालक्ष्मी माता के 108 नामआदि लक्ष्मी माता के 108 नाममहालक्ष्मी चालीसाकनकधारा स्तोत्रलक्ष्मी नारायण स्तोत्रलक्ष्मी कवचदीपावली पर निबंधसप्तश्लोकी दुर्गा पाठ अर्थ सहिततन्त्रोक्तं देवी सूक्तम्महालक्ष्मी अष्टकमलक्ष्मी नृसिंह करावलंब स्तोत्रम्श्री महालक्ष्मी चतुर्विंशति नामावलिलक्ष्मी मैया मेरे घर

सन्दीप शाह

सन्दीप शाह दिल्ली विश्वविद्यालय से स्नातक हैं। वे तकनीक के माध्यम से हिंदी के प्रचार-प्रसार को लेकर कार्यरत हैं। बचपन से ही जिज्ञासु प्रकृति के रहे सन्दीप तकनीक के नए आयामों को समझने और उनके व्यावहारिक उपयोग को लेकर सदैव उत्सुक रहते हैं। हिंदीपथ के साथ जुड़कर वे तकनीक के माध्यम से हिंदी की उत्तम सामग्री को लोगों तक पहुँचाने के काम में लगे हुए हैं। संदीप का मानना है कि नए माध्यम ही हमें अपनी विरासत के प्रसार में सहायता पहुँचा सकते हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!
Exit mobile version