धर्म

माँ तारा स्तोत्र – Maa Tara Devi Stotra

माँ तारा स्तोत्र, हिंदू धर्म में दस महाविद्याओं में से एक मां तारा को समर्पित एक स्तोत्र है। दस महाविद्याओं को शक्ति के दस रूप माना जाता है। मां तारा को भयानक रूप वाली लेकिन अत्यंत कल्याणकारी देवी मानी जाती है। उन्हें रक्षा, मुक्ति और तंत्र विद्या की अधीश्वरी भी माना जाता है।

मातर्नीलसरस्वति प्रणमतां सौभाग्यसम्पत्प्रदे
प्रत्यालीढपदस्थिते शवहृदि स्मेराननाम्भोरुहे । (शिवहृदि)
फुल्लेन्दीवरलोचने त्रिनयने कर्त्रीकपालोत्पले
खड्गं चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये ॥ १॥

वाचामीश्वरि भक्तिकल्पलतिके सर्वार्थसिद्धिश्वरि
गद्यप्राकृतपद्यजातरचनासर्वार्थसिद्धिप्रदे ।
नीलेन्दीवरलोचनत्रययुते कारुण्यवारान्निधे
सौभाग्यामृतवर्धनेन कृपयासिञ्च त्वमस्मादृशम् ॥ २॥

खर्वे गर्वसमूहपूरिततनो सर्पादिवेषोज्वले (शर्वे)
व्याघ्रत्वक्परिवीतसुन्दरकटिव्याधूतघण्टाङ्किते ।
सद्यःकृत्तगलद्रजःपरिमिलन्मुण्डद्वयीमूर्द्धज-
ग्रन्थिश्रेणिनृमुण्डदामललिते भीमे भयं नाशय ॥ ३॥

मायानङ्गविकाररूपललनाबिन्द्वर्द्धचन्द्राम्बिके
हुंफट्कारमयि त्वमेव शरणं मन्त्रात्मिके मादृशः ।
मूर्तिस्ते जननि त्रिधामघटिता स्थूलातिसूक्ष्मा
परा वेदानां नहि गोचरा कथमपि प्राज्ञैर्नुतामाश्रये ॥ ४॥

त्वत्पादाम्बुजसेवया सुकृतिनो गच्छन्ति सायुज्यतां
तस्याः श्रीपरमेश्वरत्रिनयनब्रह्मादिसाम्यात्मनः ।
संसाराम्बुधिमज्जने पटुतनुर्देवेन्द्रमुख्यासुरान्
मातस्ते पदसेवने हि विमुखान् किं मन्दधीः सेवते ॥ ५॥

मातस्त्वत्पदपङ्कजद्वयरजोमुद्राङ्ककोटीरिणस्ते
देवा जयसङ्गरे विजयिनो निःशङ्कमङ्के गताः ।
देवोऽहं भुवने न मे सम इति स्पर्द्धां वहन्तः परे
तत्तुल्यां नियतं यथा शशिरवी नाशं व्रजन्ति स्वयम् ॥ ६॥

त्वन्नामस्मरणात्पलायनपरान्द्रष्टुं च शक्ता न ते
भूतप्रेतपिशाचराक्षसगणा यक्षश्च नागाधिपाः ।
दैत्या दानवपुङ्गवाश्च खचरा व्याघ्रादिका जन्तवो
डाकिन्यः कुपितान्तकश्च मनुजान् मातः क्षणं भूतले ॥ ७॥

लक्ष्मीः सिद्धिगणश्च पादुकमुखाः सिद्धास्तथा वैरिणां
स्तम्भश्चापि वराङ्गने गजघटास्तम्भस्तथा मोहनम् ।
मातस्त्वत्पदसेवया खलु नृणां सिद्ध्यन्ति ते ते गुणाः
क्लान्तः कान्तमनोभवोऽत्र भवति क्षुद्रोऽपि वाचस्पतिः ॥ ८॥

फलश्रुतिः

ताराष्टकमिदं पुण्यं भक्तिमान् यः पठेन्नरः । (ताराष्टकमिदं रम्यं)
प्रातर्मध्याह्नकाले च सायाह्ने नियतः शुचिः ॥ ९॥

लभते कवितां विद्यां सर्वशास्त्रार्थविद्भवेत्
लक्ष्मीमनश्वरां प्राप्य भुक्त्वा भोगान्यथेप्सितान् ॥ १०॥

कीर्तिं कान्तिं च नैरुज्यं सर्वेषां प्रियतां व्रजेत् ।
विख्यातिं चापि लोकेषु प्राप्यान्ते मोक्षमाप्नुयात् ॥ ११॥

॥इति श्रीबृहन्नीलतन्त्रे तारास्तोत्रं अथवा ताराष्टकं सम्पूर्णम् ॥

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर यह माँ तारा स्तोत्र (Tara Stotra) को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें स्तोत्र रोमन में–

Read Maa Tara Devi Stotra

mātarnīlasarasvati praṇamatāṃ saubhāgyasampatprade
pratyālīḍhapadasthite śavahṛdi smerānanāmbhoruhe । (śivahṛdi)
phullendīvaralocane trinayane kartrīkapālotpale
khaḍgaṃ cādadhatī tvameva śaraṇaṃ tvāmīśvarīmāśraye ॥ 1॥

vācāmīśvari bhaktikalpalatike sarvārthasiddhiśvari
gadyaprākṛtapadyajātaracanāsarvārthasiddhiprade ।
nīlendīvaralocanatrayayute kāruṇyavārānnidhe
saubhāgyāmṛtavardhanena kṛpayāsiñca tvamasmādṛśam ॥ 2॥

kharve garvasamūhapūritatano sarpādiveṣojvale (śarve)
vyāghratvakparivītasundarakaṭivyādhūtaghaṇṭāṅkite ।
sadyaḥkṛttagaladrajaḥparimilanmuṇḍadvayīmūrddhaja-
granthiśreṇinṛmuṇḍadāmalalite bhīme bhayaṃ nāśaya ॥ 3॥

māyānaṅgavikārarūpalalanābindvarddhacandrāmbike
huṃphaṭkāramayi tvameva śaraṇaṃ mantrātmike mādṛśaḥ ।
mūrtiste janani tridhāmaghaṭitā sthūlātisūkṣmā
parā vedānāṃ nahi gocarā kathamapi prājñairnutāmāśraye ॥ 4॥

tvatpādāmbujasevayā sukṛtino gacchanti sāyujyatāṃ
tasyāḥ śrīparameśvaratrinayanabrahmādisāmyātmanaḥ ।
saṃsārāmbudhimajjane paṭutanurdevendramukhyāsurān
mātaste padasevane hi vimukhān kiṃ mandadhīḥ sevate ॥ 5॥

mātastvatpadapaṅkajadvayarajomudrāṅkakoṭīriṇaste
devā jayasaṅgare vijayino niḥśaṅkamaṅke gatāḥ ।
devo’haṃ bhuvane na me sama iti sparddhāṃ vahantaḥ pare
tattulyāṃ niyataṃ yathā śaśiravī nāśaṃ vrajanti svayam ॥ 6॥

tvannāmasmaraṇātpalāyanaparāndraṣṭuṃ ca śaktā na te
bhūtapretapiśācarākṣasagaṇā yakṣaśca nāgādhipāḥ ।
daityā dānavapuṅgavāśca khacarā vyāghrādikā jantavo
ḍākinyaḥ kupitāntakaśca manujān mātaḥ kṣaṇaṃ bhūtale ॥ 7॥

lakṣmīḥ siddhigaṇaśca pādukamukhāḥ siddhāstathā vairiṇāṃ
stambhaścāpi varāṅgane gajaghaṭāstambhastathā mohanam ।
mātastvatpadasevayā khalu nṛṇāṃ siddhyanti te te guṇāḥ
klāntaḥ kāntamanobhavo’tra bhavati kṣudro’pi vācaspatiḥ ॥ 8॥

phalaśrutiḥ

tārāṣṭakamidaṃ puṇyaṃ bhaktimān yaḥ paṭhennaraḥ । (tārāṣṭakamidaṃ ramyaṃ)
prātarmadhyāhnakāle ca sāyāhne niyataḥ śuciḥ ॥ 9॥

labhate kavitāṃ vidyāṃ sarvaśāstrārthavidbhavet
lakṣmīmanaśvarāṃ prāpya bhuktvā bhogānyathepsitān ॥ 10॥

kīrtiṃ kāntiṃ ca nairujyaṃ sarveṣāṃ priyatāṃ vrajet ।
vikhyātiṃ cāpi lokeṣu prāpyānte mokṣamāpnuyāt ॥ 11॥

॥iti śrībṛhannīlatantre tārāstotraṃ athavā tārāṣṭakaṃ sampūrṇam ॥

यह भी पढ़ें

● हनुमान वडवानल स्तोत्र ● आज मंगलवार है ● हनुमत बीसा ● हनुमत पंचरत्न स्तोत्र ● हनुमान साठिका ● हनुमान बाहुक ● हे दुख भंजन मारुति नंदन ● मंगल प्रदोष व्रत कथा ● मंगलवार व्रत कथा ● मारुती स्तोत्र भीमरूपी महारुद्रा ● बाला जी चालीसा ● बालाजी की आरती ● हनुमत पंचरत्न स्तोत्र ● राम न मिलेंगे हनुमान के बिन ● हनुमान अष्टक ● हनुमान अमृतवाणी ● अंजनी माता की आरती ● मारुती स्तोत्र ● त्रिमूर्तिधाम हनुमान जी की आरती ● हनुमान चालीसा ● अब दया करो बजंगबली ● राम न मिलेंगे हनुमान के बिना ● दुनिया चले ना श्री राम ● हनुमान द्वादश नाम स्तोत्र ● हनुमत स्तवन ● वानर गीता ● आसमान को छूकर देखा ● मंगल मूर्ति मारुति नंदन ● सुंदरकांड की आरती ● अपराजिता स्तोत्र ● गजेंद्र मोक्ष स्तोत्र ● लक्ष्मी नारायण हृदय स्तोत्र ● महालक्ष्मी हृदय स्तोत्र ● श्री हरि स्तोत्र ● बगलामुखी स्तोत्र ● हनुमान लांगूलास्त्र स्तोत्र ● यंत्रोद्धारक हनुमान स्तोत्र ● हनुमान तांडव स्तोत्र

सुरभि भदौरिया

सात वर्ष की छोटी आयु से ही साहित्य में रुचि रखने वालीं सुरभि भदौरिया एक डिजिटल मार्केटिंग एजेंसी चलाती हैं। अपने स्वर्गवासी दादा से प्राप्त साहित्यिक संस्कारों को पल्लवित करते हुए उन्होंने हिंदीपथ.कॉम की नींव डाली है, जिसका उद्देश्य हिन्दी की उत्तम सामग्री को जन-जन तक पहुँचाना है। सुरभि की दिलचस्पी का व्यापक दायरा काव्य, कहानी, नाटक, इतिहास, धर्म और उपन्यास आदि को समाहित किए हुए है। वे हिंदीपथ को निरन्तर नई ऊँचाइंयों पर पहुँचाने में सतत लगी हुई हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!
Exit mobile version