धर्म

महाकाल शनि मृत्युंजय स्तोत्र – Mahakal Shani Mrityunjaya Stotra

महाकाल शनि मृत्युंजय यह स्तोत्र शनि दोष से मुक्ति दिलाने में बहुत प्रभावी है। यदि आप शनि की साढ़ेसाती या ढैय्या से पीड़ित हैं, तो इस स्तोत्र का नियमित रूप से पाठ करने से आपको शनि दोष के दुष्प्रभावों से मुक्ति मिल सकती है। महाकाल शनि मृत्युंजय स्तोत्र अकाल मृत्यु से रक्षा करता है। जो कोई इस स्तोत्र का नियमित रूप से पाठ करता है, उसे अकाल मृत्यु का भय नहीं रहता है।

ध्यानम् :-
पहले श्लोक से दसवें श्लोक तक ध्यान के श्लोक हैं जिनका पाठ किया जाना चाहिए.

विनियोगः-
ऊँ अस्य श्रीमहाकाल शनिमृत्युंजय स्तोत्रमंत्रस्य
पिप्पलाद ऋषि: अनुष्टुपछन्द: महाकालशनिदेवता शं
बीजम् आयसीशक्ति: कालपुरुषम् इति कीलकं मम अथवा
मम यजमानस्य अकालअपमृत्युनिवारणार्थे पाठे विनियोग: ।

इसके बाद पंचपात्र में रखा हुआ शुद्ध जल पृथ्वी पर आचमनी के द्वारा छोड़ दें.

ऋष्यादिन्यास:-
ऊँ पिप्पलादऋषये नम: शिरसि । ऊँ अनुष्टुपछन्दसे नम: मुखे ।
ऊँ महाकालशनि देवतायै नम: हृदे । ऊँ शं बीजाय नम: गुह्ये ।
ऊँ-आयसी शक्तये नम: पादयो: । ऊँ कालपुरुषं कीलकाय नम: नाभौ ।
ऊँ विनियोगाय नम: सर्वांगे ।

करन्यास :-
ऊँ खां अंगुष्ठाभ्यां नम: । ऊँ खीं तर्जनीभ्यां नम: ।
ऊँ-खौं मध्यमाभ्यां नम: । ऊँ स: अनामिकाभ्यां नम: ।
ऊँ भुर्भुव: स्व: कनिष्ठिकाभ्यां नम: ऊँ शन्नोदेवीरभिष्टय
आपोभवन्तु पीतये । शंत्र्योरभिस्त्रवन्तु न: ऊँ शनैश्चराय नम:
करतलकरपृष्ठाभ्यां नम: ।

अथवा

ऊँ पिप्पलादऋषये नम: अंगुष्ठाभ्यां नम: ।
ऊँ-अनुष्टुपछन्दसे नम: तर्जनीभ्यां नम: ।
ऊँ महाकालशनिदेवतायै नम: मध्यमाभ्यां नम:।
ऊँ शं बीजाय नम: अनामिकाभ्यां नम: ।
ऊँ-आयसी शक्तये नम: कनिष्ठिकाभ्यां नम: ।
ऊँ कालपुरुषं कीलकाय नम: करतलकरपृष्ठाभ्यां नम:।

हृदयन्यास :-
ऊँ खां हृदयाय नम: । ऊँ खीं शिरसे स्वाहा ।
ऊँ-खौं शिखायै वषट । ऊँ स: कवचाय हुम् ।
ऊँ भूर्भुव: स्व: नेत्रत्रयाय वौषट । ऊँ शन्नोदेवीरभिष्टय आपोभवन्तु पीतये ।
शंत्र्योरभिस्त्रवन्तु न: ऊँ शनैश्चराय नम: अस्त्राय फट् ।

अथवा

ऊँ पिप्पलादऋषये हृदयाय नम: । ऊँ अनुष्टुपछन्दसे शिरसे स्वाहा ।
ऊँ-महाकालशनिदेवतायै शिखायै वषट् । ऊँ शं बीजे कवचाय हुम् ।
ऊँ आयसी शक्तये नेत्रत्रयाय वौषट् । ऊँ कालपुरुषाय अस्त्राय फट् ।

देहन्यास :-
ऊँ महोग्रंमूर्घ्नि । ऊँ वैवस्वतं मुखे । ऊँ मन्दं गले । ऊँ महाग्रहं बाहवो: ।
ऊँ महाकालं हृदये । ऊँ कृशतनुं गुह्ये । तुडुचरं जान्वो । ऊँ शनैश्चरम् पादयो: ।
एतानि न्यासविधिं कृत्वा पश्चात कालात्मका: शनै पाठं कुर्यात् ।

यदि श्लोक 11 से 14 तक का पाठ ना भी किया जाए तो कोई हर्ज नहीं होगा क्योंकि इन श्लोकों में विनियोग आदि ही दिया गया है जिनका यहाँ आरंभ में ही वर्णन कर दिया गया है.

ॐ महाकाल शनि मृत्युंजयाय नमः

नीलाद्रिशोभान्वित दिव्य मूर्ति: खड्गी त्रिदण्डी शरचापहस्त: ।
शम्भुर्महाकाल-शनि: त्रिपुरार्रिजयत्य शेष असुर नाशकारी ॥1॥

मेरुपृष्ठे समासीनं सामरस्ये स्थितं शिवम् ।
प्रणम्य शिरसा गौरी पृच्छतिस्म जगत् हितम् ॥2॥

पार्वती उवाच :-
भगवन् ! देवदेवेश ! भक्ताअनुग्रहकारक ! ।
अल्पमृत्युविनाशाय यत्त्वया पूर्व सूचितम् ॥3॥

तदेव त्वं महाबाहो ! लोकानां हितकारम् ।
तव मूर्तिप्रभेदस्य महाकालस्य साम्प्रतम् ॥4॥

शनैर्मृत्युंजय स्तोत्रं ब्रूहि मे नेत्र जन्मन:।
अकाल मृत्युहरणमsपमृत्यु निवारणम् ॥5॥

शनिमन्त्रप्रभेदा ये तैर्युक्तं यत्स्तवं शुभम् ।
प्रतिनाम चतुर्थ्यन्तं नमोsन्तं मनुनायुतम् ॥6॥

श्रीशंकर उवाच :-
नित्ये प्रियतमे गौरि सर्वलोकहितेरते ।
गुह्याद्गुह्यतमं दिव्य सर्वलोक उपकारकम् ॥7॥

शनिमृत्युंजयस्तोत्रं प्रवक्ष्यामि तवा Sधुना।
सर्वमंगलमांगल्य सर्व – शत्रु विमर्दनम् ॥8॥

सर्व रोगप्रशमनं सर्वआपदविनिवारणम् ।
शरीरआरोग्यकरणम् आयुर्वद्धिकरं नृणाम् ॥9॥

यदि भक्तासि मे गौरी गोपनीयं प्रयत्नत: ।
गोपितं सर्वतन्त्रेषु तच्छृणुष्व महेश्वरी ! ॥10॥

ऋषिन्यासं करन्यासं देहन्यासं समाचरेत्।
महोग्रं मूर्घ्नि विन्यस्य मुखे वैवस्वतं न्यसेत् ॥11॥

गले तु विन्यसेन्मन्दं बाह्वोर्महाग्रहं न्यसेत् ।
हृदिन्यसेत् महाकालं गुह्ये कृशतनुं न्यसेत् ॥12॥

जान्वो स्तूडुचरं न्यस्य पादयोस्तु शनैश्चरम् ।
एवं न्यासविधिं कृत्वा पश्चात् कालात्मन: शनै: ॥13॥

न्यासं ध्यानं प्रवक्ष्यामि तनौ ध्यात्वा पठेन्नर:।
कल्पादियुगभेदांश्च करांगन्यासरुपिण: ॥14॥

कालात्मनोन्यसेद् गात्रे मृत्युंजय ! नमोSस्तुते ।
मन्वन्तराणि सर्वाणि महाकालस्वरूपिण: ॥15॥

भावयेत्प्रति प्रत्यंगे महाकालाय ते नम: ।
भावयेत् प्रभवाद्यब्दान् शीर्षे कालजिते नम: ॥16॥

नमस्ते नित्यसेव्याय विन्यसेदयने भ्रुवो: ।
सौरये च नमस्तेSस्तु गण्डयोर्विन्यसेद्त्रृत् न् ॥17॥

श्रावणं भावयेद्क्ष्णो नम: कृष्णनिभाय च ।
महोग्राय नमो भाद्रं तथा श्रवणयोर्न्यसेत् ॥18॥

नमो वै दुर्निरीक्ष्याय चाश्र्विनं विन्यसेन् मुखे।
नमो नीलमयूखाय ग्रीवायां कार्तिकं न्यसेत् ॥19॥

मार्गशीर्ष न्यसेद् बाहर्वोमहारौद्राय ते नम: ।
ऊर्ध्वलोकनिवासाय पौषं तु हृदयेन्यसेत् ॥20॥
नम: कालप्रबोधाय माघं वै चौदरे न्यसेत् ।
मन्दगाय नमो मेढ्रे न्यसेद्वै-फाल्गुनं तथा ॥21॥

ऊर्वोर्न्यसेच्चैत्रमासं नम: शिवोद्भवाय च ।
वैशाखं विन्यसेज्जान्वोर्नम: संवर्तकाय च॥22॥

जंघर्योभावयेज्ज्येष्ठं भैरवाय नम-स्तथा ।
आषाढ़ पाद्योश्चैव शनये च नम-स्तथा ॥23॥

कृष्णपक्षं चक्रूराय नम: आपाद-मस्तके ।
न्यसेदाशीर्षपादान्ते शुक्लपक्षं ग्रहाय च ॥24॥

न्यसेन् मूलं पादयोश्र्च ग्रहाय शनये नम: ।
नम: सर्वजिते चैव तोयं सर्वांगुलौ न्यसेत् ॥25॥

(इस श्लोक में तोयं, पूर्वाषाढ़ा नक्षत्र से संबंधित है)

न्यसेत्-गुल्फद्वये विश्वं नम: शुष्कतराय च ।
श्रवणं भावयेज्जंघोभये शिष्टतमाय ते ॥26॥
(इस श्लोक में विश्वं, उतराषाढ़ा नक्षत्र से संबंधित है)

जानुद्वये धनिष्ठां च न्यसेत् कृष्णरुचे नम: ।
ऊरुद्वये वारुणर्क्षं न्यसेत् कालभृते नम: ॥27॥
(इस श्लोक में वारुणर्क्षं, शतभिषा नक्षत्र से संबंधित है)

पूर्वभाद्रं न्यसेन्मेढ्रे जटा-जूट-धराय च ।
पृष्ठे उत्तर-भाद्रं च करालाय नमस्तथा ॥28॥

रेवतीं च न्यसेन्नाभौ नमो मन्दचराय च ।
न्यसेद्Sश्विन्यौ गर्भदेशे नम: श्यामतराय च ॥29॥

नमो भोगिस्रजे नित्यं यमं स्तनयुगे न्यसेत् ।
न्यसेत् कृर्त्तिकां हृदये नमस्तैलप्रियाय च ॥30॥

रोहिणीं भावयेधस्ते नमस्ते खड्ग-धारिणे ।
मृगं न्यसेद्वामस्ते त्रिदण्डोल्लसिताय च ॥31॥

दक्षार्द्धे भावयेद्रौद्र नमो वै प्राणधारिणे ।
पुनर्वसुमर्द्धवामे नमो वै चापधारिणे ॥32॥

पुष्यं न्यसेद्दक्षबाहौ नमस्ते हर मन्यवे ।
अश्लेषा न्यसेद्वामबाहौ चोग्रचापाय ते नम: ॥33॥

मघां विभावयेत् कण्ठे नमस्ते भस्मधारिणे ।
मुखे न्यसेद्भगर्क्ष च नम: क्रूरग्रहाय च ॥34॥

भावयेद् दक्षनासायामSर्यमाणश्च योगिने ।
भावयेद्वामनासायां हस्तर्क्षं धारिणे नम: ॥35॥

चित्रा न्यसेद्दक्षकर्णे नमो कृशनान्नप्रियाय च ।
स्वाति न्यसेद् वामकर्णे नमो ब्रूह मयाय च ॥36॥

विशाखां च दक्षनेत्रे नमस्ते ज्ञानदृष्टये ।
अनुराधां वामनेत्रे नमस्ते क्रूरदृष्टये ॥37॥

ज्येष्ठां न्यसेत् नासाग्रे सर्वज्येष्ठाय ते नम: ।
विष्कुम्भं भावयेच्छीर्ष-सन्धौ कालाय ते नम: ॥38॥

प्रीतियोगं भ्रुवो: सन्धौमहामन्द ! नमोsस्तुते ।
नेत्रयो: सन्धवायुष्मानयोगं भीष्माय ते नम: ॥39॥

सौभाग्यं भावयेन् नासासन्धौ फलाशनाय च ।
शोभनं भावयेत् कर्णं सन्धौ पुण्यात्मने नम: ॥40॥
नम: कृष्णा यातिगण्डं हनुसन्धौ विभावयेत् ।
नमो निर्मासदेहाय सुकर्माणं शिरोधरे ॥41॥

धृतिं न्यसेद् दक्षबाहौ पृष्ठे छाया-सुताय च ।
तन्मूलसन्धौ शूलं च न्यसेदुग्राय ते नम: ॥42॥

यत्कूर्परे न्यसेद् गण्डे नित्यानन्दाय ते नम: ।
वृद्धिं तन्मणिबन्धे च कालज्ञाय नमो न्यसेत् ॥43॥

ध्रुवं तदंगुलीमूलसन्धौ कृष्णाय ते नम: ।
व्याघातं भावयेद्वामबाहुपृष्ठे कृशाय च ॥44॥

हर्षणं तन्मूलसन्धौ भूतसन्तापिने नम: ।
तत्कर्पूरे न्यसेद्वज्रं सानन्दाय नमोSस्तुते ॥45॥

सिद्धिं तन्मणिबन्धे च न्यसेत् कालाग्नये नम: ।
व्यतीपात कराग्रेषु न्यसेत् कालकृते नम: ॥46॥

वरीयान् सं दक्षपार्श्वसन्धौ कालात्मने नम: ।
परिघं भावयेद्वामपार्श्वसन्धौ नमोSस्तुते ॥47॥

न्यसेद् दक्षोरुसन्धौ च शिवं वै कालसाक्षिणे ।
तज्जानौ भावयेत्सिसिद्धिं महादेवाय ते नम: ॥48॥

साध्यं न्यसेच्च तद्गुल्फसन्धौ घोराय ते नम: ।
न्यसेत्तदंगुलीसन्धौ शुभं रौद्राय ते नम: ॥49॥

न्यसेद्वामोरुसन्धौ च शुक्लकालविदे नम: ।
ब्रह्मयोगं च तज्जानौ न्यसेत् सत् योगिने नम: ॥50॥

ऎन्द्रं तद्गुल्फसन्धौ च योगाSधीशाय ते नम: ।
न्यसेत्तदंगुलीसन्धौ नमो भव्याय वैधृतिम् ॥51॥

चर्मणि बवकरणं भावयेद्यज्ञिने नम: ।
बालवं भावयेद्रक्ते संहारक ! नमोSस्तुते ॥52॥

कौलवं भावयेदस्थिने नमस्ते सर्वभक्षिणे ।
तैतिलं भावयेन्मांसे आममांसप्रियाय ते ॥53॥

गरं न्यसेद्वसायां च सर्वग्रासाय ते नम: ।
न्यसेत्वणिजं मज्जायां सर्वान्तक ! नमोSस्तुते ॥54॥

वीर्येभावयेद्विष्टिं नमो मन्यूग्रतेजसे ।
रुद्रमित्र ! पितृवसुवारीण्येतांश्च पंच च ॥55॥

मुहूर्ताश्च दक्षपादनखेशु भावयेन् नम: ।
खगेशाय च खस्थाय खेचराय स्वरूपिणे ॥56॥

पुरुहूतशतमखे विश्ववैधो विधूंस्तथा ।
मुहूर्ताश्च वामपादनखेषु भावयेन्नम: ॥57॥

सत्यव्रताय सत्याय नित्यसत्याय ते नम: ।
सिद्धेश्वर ! नमस्तुभ्यं योगेश्वर ! नमोSस्तुते ॥58॥

वन्हिनक्तं चरांश्चैव वरुण अर्यम् योनिकान् ।
मुहूर्ताश्च दक्षहस्तस्तनेषु भावयेन् नम: ॥59॥

लग्नोदयाय दीर्घाय मार्गिणे दक्षदृष्टये ।
वक्राय चातिक्रूराय नमस्ते वामदृष्टये ॥60॥
वामहस्तस्तनेष्वन्त्यवर्णेशाय नमोSस्तुते ।
गिरिशाहिर्बुध्न्यपूषा जयद्दस्त्रांश्च भावयेत् ॥61॥

राशिभोक्त्रे राशिगाय राशिभ्रमणकारिणे ।
राशिनाथाय राशिनां फलदात्रे नमोSस्तुते ॥62॥

यमाग्निचन्द्रादितिकविघृतंश्च विभायेत् ।
ऊर्ध्वहस्तदक्षनखेष्वन्त्य कालाय ते नम: ॥63॥

तुलोच्चस्थाय सौम्याय नक्र कुम्भगृहाय च ।
समीरत्वष्ट जीवांश्च विष्णुतिग्म द्युतीन् न्यसेत् ॥64॥

ऊर्ध्ववाम-हस्त-नखेष्वन्य ग्रह-निवारिणे ।
तुष्टाय च वरिष्ठाय नमो राहु सखाय च ॥65॥

रविवारं ललाटे च न्यसेद्भीमदृषे नम: ।
सोमवारं न्यसेदास्ये नमो मृतप्रियाय च ॥66॥

भौमवारं न्यसेत् स्वान्ते नमो ब्रह्मस्वरूपिणे ।
मेढ्रे न्यसेत् सौम्यवारं नमो जीवस्वरूपिणे ॥67॥

वृषणे गुरुवारं च नमो मन्त्रस्वरूपिणे ।
भृगुवारं मलद्वारे नम: प्रलयकारिणे ॥68॥

पादयो: शनिवारं च निर्मांसाय नमोSस्तुते ।
घटिकां न्यसेत् केशेषु नमस्ते सूक्ष्म-रुपिणे ॥69॥

कालरूपिन् नमस्तेSस्तु सर्वपाप-प्रणाशक ! ।
त्रिपुरस्य वधार्थाय शम्भुजाताय ते नम: ॥70॥

नम: कालशरीराय कालपुरुषाय ते नम: ।
कालहेतो ! नमस्तुभ्यं कालानलाय वै नम: ॥71॥

अखण्ड-दण्ड-मानाय त्वाम्Sनाध्यंताय वै नम: ।
कालदेवाय कालाय कालकालाय ते नम: ॥72॥

निमेषादिमहाकल्पं-कालरूपं च भैरवम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ॥73॥

दातारं सर्वभव्यानां भक्तानामSभयंकरम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ॥74॥

कर्त्तारं सर्वदु:खानां दुष्टानां भयवर्धनम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ॥75॥

हर्त्तारं ग्रहजातानां फलानामाघकारिणाम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ॥76॥

सर्वेषामेव भूतानां सुखद शान्तिमव्ययम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ॥77॥

कारणं सुखदु:खानां भावाSभावस्वरूपिणम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ॥78॥

अकालमृत्यु-हरणम् अपमृत्यु-निवारणम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ॥79॥

कालरूपेण संसारं भक्षयन्तं महाग्रहम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ॥80॥
दुर्निरीक्ष्यं स्थूलरोमं भीषणं दीघ्रलोचनम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ॥81॥

ग्रहाणां ग्रहभूतं च सर्वग्रह-निवारणम् ।
मृत्युंजयं महाकालं नमस्यामिशनैश्चरम् ॥82॥

कालस्य वशगा: सर्वे न काल: कस्यचिद्वश:।
तस्मात्त्वां कालपुरुषं प्रणतोSस्मि शनैश्चरम् ॥83॥

कालदेव जगत्सर्वं काल एव विलीयते ।
कालरूप: स्वयं शम्भु: कालात्मा ग्रहदेवता ॥84॥

चण्डीशो रुद्रडाकिन्या-क्रान्तश्चण्डीश उच्यते ।
विद्युदाकलितो नद्या समारुढो रसाधिप: ॥85॥

चण्डीश: शुक्रसंयुक्तो जिह्वया ललित: पुन:।
क्षतजस्तामसी शोभी स्थिरात्मा विद्युत-द्युत:॥86॥

नमोSन्तो मनुरित्येष शनितुष्टिकर: शिवे ।
आद्यन्तेष्टोत्तरशतं मनु-मेनं जपेन्नर: ॥87॥

य पठेच्छ्णुयाद्वाSपि ध्यात्वा सम्पूज्य भक्तित: ।
तस्य मृत्योर्भयं नैव शतवर्षावधिप्रिये ! ॥88॥

ज्वरा: सर्वे विनश्यन्ति दद्रु विस्फोटकच्छुका: ।
दिवा सौरि स्मरेत् रात्रौ महाकालं यजन् पठेत् ॥89॥

जन्मर्क्षे च यदा सौरिर्जपेदेतत् सहस्रकम् ।
वैधगे वामवेधे वा जपेदर्द्धसहस्रकम् ॥90॥

द्वितीये द्वादशे मन्दे तनो वा चाष्टमेSपि वा ।
तत्तद्राशौ भवेद्यावत्पठेत्तावद्दीनावधि ॥91॥

चतुर्थे दशमे वाSपि सप्तमे नवपंचमे ।
गोचरे जन्मलग्नेशे दशास्वन्तर्दशासु च ॥92॥

गुरुलाघवज्ञानेन पठेदावृतिसंख्यया ।
शतमेकं त्रयं वाSथ शतयुग्मं कदाचन ॥93॥

आपदस्तस्य नश्यन्ति पापानि च जयं भवेत् ।
महाकालालये पीठे ह्यथ्वा जल सन्निधौ ॥94॥

पुण्यक्षेत्रेSश्वत्थमूले तैलकुम्भाग्रतो गृहे ।
नियमेनैकभक्तेन ब्रह्मचर्येण मौनिना ॥95॥

श्रोत्तव्यं पठितव्यं च साधकानां सुखावहम् ।
परं स्वस्त्ययनं पुण्यं स्तोत्रं मृत्युंजयाभिधम् ॥96॥

कालक्रमेण कथितं न्यास-क्रम-समन्वितम् ।
प्रात:काले शुचिर्भूत्वा पूजायां च निशामुखे ॥97॥

पठतां नैव दुष्टेभ्यो व्याघ्रसर्पादितो भयम् ।
नाग्नितो न जलाद्वायोर्देशे देशान्तरेSथवा ॥98॥

नाSकाले मरणं तेषां नाअपमृत्युभयं भवेत् ।
आयुर्वर्षशतं साग्रं भवन्ति चिरजीविन: ॥99॥

नाSत: परतरं स्तोत्रं शनितुष्टिकरं महत् ।
शान्तिकं शीघ्रफलदं स्तोत्रमेतन् मयोदितम् ॥100॥

तस्मात् सर्वप्रयत्नेन यदीच्छेदात्मनो हितम्।
कथनीयं महादेवि नैवअभक्तस्य कस्यचित् ॥101॥

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर यह महाकाल शनि मृत्युंजय स्तोत्र को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें स्तोत्र रोमन में–

Read Mahakal Shani Mrityunjaya Stotra

dhyānam :-
pahale śloka se dasaveṃ śloka taka dhyāna ke śloka haiṃ jinakā pāṭha kiyā jānā cāhie.

viniyogaḥ-
ū~ asya śrīmahākāla śanimṛtyuṃjaya stotramaṃtrasya
pippalāda ṛṣi: anuṣṭupachanda: mahākālaśanidevatā śaṃ
bījam āyasīśakti: kālapuruṣam iti kīlakaṃ mama athavā
mama yajamānasya akālaapamṛtyunivāraṇārthe pāṭhe viniyoga: ।

isake bāda paṃcapātra meṃ rakhā huā śuddha jala pṛthvī para ācamanī ke dvārā choḍa़ deṃ.

ṛṣyādinyāsa:-
ū~ pippalādaṛṣaye nama: śirasi । ū~ anuṣṭupachandase nama: mukhe ।
ū~ mahākālaśani devatāyai nama: hṛde । ū~ śaṃ bījāya nama: guhye ।
ū~-āyasī śaktaye nama: pādayo: । ū~ kālapuruṣaṃ kīlakāya nama: nābhau ।
ū~ viniyogāya nama: sarvāṃge ।

karanyāsa :-
ū~ khāṃ aṃguṣṭhābhyāṃ nama: । ū~ khīṃ tarjanībhyāṃ nama: ।
ū~-khauṃ madhyamābhyāṃ nama: । ū~ sa: anāmikābhyāṃ nama: ।
ū~ bhurbhuva: sva: kaniṣṭhikābhyāṃ nama: ū~ śannodevīrabhiṣṭaya
āpobhavantu pītaye । śaṃtryorabhistravantu na: ū~ śanaiścarāya nama:
karatalakarapṛṣṭhābhyāṃ nama: ।

athavā

ū~ pippalādaṛṣaye nama: aṃguṣṭhābhyāṃ nama: ।
ū~-anuṣṭupachandase nama: tarjanībhyāṃ nama: ।
ū~ mahākālaśanidevatāyai nama: madhyamābhyāṃ nama:।
ū~ śaṃ bījāya nama: anāmikābhyāṃ nama: ।
ū~-āyasī śaktaye nama: kaniṣṭhikābhyāṃ nama: ।
ū~ kālapuruṣaṃ kīlakāya nama: karatalakarapṛṣṭhābhyāṃ nama:।

hṛdayanyāsa :-
ū~ khāṃ hṛdayāya nama: । ū~ khīṃ śirase svāhā ।
ū~-khauṃ śikhāyai vaṣaṭa । ū~ sa: kavacāya hum ।
ū~ bhūrbhuva: sva: netratrayāya vauṣaṭa । ū~ śannodevīrabhiṣṭaya āpobhavantu pītaye ।
śaṃtryorabhistravantu na: ū~ śanaiścarāya nama: astrāya phaṭ ।

athavā

ū~ pippalādaṛṣaye hṛdayāya nama: । ū~ anuṣṭupachandase śirase svāhā ।
ū~-mahākālaśanidevatāyai śikhāyai vaṣaṭ । ū~ śaṃ bīje kavacāya hum ।
ū~ āyasī śaktaye netratrayāya vauṣaṭ । ū~ kālapuruṣāya astrāya phaṭ ।

dehanyāsa :-
ū~ mahograṃmūrghni । ū~ vaivasvataṃ mukhe । ū~ mandaṃ gale । ū~ mahāgrahaṃ bāhavo: ।
ū~ mahākālaṃ hṛdaye । ū~ kṛśatanuṃ guhye । tuḍucaraṃ jānvo । ū~ śanaiścaram pādayo: ।
etāni nyāsavidhiṃ kṛtvā paścāta kālātmakā: śanai pāṭhaṃ kuryāt ।

yadi śloka 11 se 14 taka kā pāṭha nā bhī kiyā jāe to koī harja nahīṃ hogā kyoṃki ina ślokoṃ meṃ viniyoga ādi hī diyā gayā hai jinakā yahā~ āraṃbha meṃ hī varṇana kara diyā gayā hai.

oṃ mahākāla śani mṛtyuṃjayāya namaḥ – Mahakal Shani Mrityunjaya Stotra Lyrics

nīlādriśobhānvita divya mūrti: khaḍgī tridaṇḍī śaracāpahasta: ।
śambhurmahākāla-śani: tripurārrijayatya śeṣa asura nāśakārī ॥1॥

merupṛṣṭhe samāsīnaṃ sāmarasye sthitaṃ śivam ।
praṇamya śirasā gaurī pṛcchatisma jagat hitam ॥2॥

pārvatī uvāca :-
bhagavan ! devadeveśa ! bhaktāanugrahakāraka ! ।
alpamṛtyuvināśāya yattvayā pūrva sūcitam ॥3॥

tadeva tvaṃ mahābāho ! lokānāṃ hitakāram ।
tava mūrtiprabhedasya mahākālasya sāmpratam ॥4॥

śanairmṛtyuṃjaya stotraṃ brūhi me netra janmana:।
akāla mṛtyuharaṇamaspamṛtyu nivāraṇam ॥5॥

śanimantraprabhedā ye tairyuktaṃ yatstavaṃ śubham ।
pratināma caturthyantaṃ namosntaṃ manunāyutam ॥6॥

śrīśaṃkara uvāca :-
nitye priyatame gauri sarvalokahiterate ।
guhyādguhyatamaṃ divya sarvaloka upakārakam ॥7॥

śanimṛtyuṃjayastotraṃ pravakṣyāmi tavā Sdhunā।
sarvamaṃgalamāṃgalya sarva – śatru vimardanam ॥8॥

sarva rogapraśamanaṃ sarvaāpadavinivāraṇam ।
śarīraārogyakaraṇam āyurvaddhikaraṃ nṛṇām ॥9॥

yadi bhaktāsi me gaurī gopanīyaṃ prayatnata: ।
gopitaṃ sarvatantreṣu tacchṛṇuṣva maheśvarī ! ॥10॥

ṛṣinyāsaṃ karanyāsaṃ dehanyāsaṃ samācaret।
mahograṃ mūrghni vinyasya mukhe vaivasvataṃ nyaset ॥11॥

gale tu vinyasenmandaṃ bāhvormahāgrahaṃ nyaset ।
hṛdinyaset mahākālaṃ guhye kṛśatanuṃ nyaset ॥12॥

jānvo stūḍucaraṃ nyasya pādayostu śanaiścaram ।
evaṃ nyāsavidhiṃ kṛtvā paścāt kālātmana: śanai: ॥13॥

nyāsaṃ dhyānaṃ pravakṣyāmi tanau dhyātvā paṭhennara:।
kalpādiyugabhedāṃśca karāṃganyāsarupiṇa: ॥14॥

kālātmanonyased gātre mṛtyuṃjaya ! namoSstute ।
manvantarāṇi sarvāṇi mahākālasvarūpiṇa: ॥15॥

bhāvayetprati pratyaṃge mahākālāya te nama: ।
bhāvayet prabhavādyabdān śīrṣe kālajite nama: ॥16॥

namaste nityasevyāya vinyasedayane bhruvo: ।
sauraye ca namasteSstu gaṇḍayorvinyasedtrṛt n ॥17॥

śrāvaṇaṃ bhāvayedkṣṇo nama: kṛṣṇanibhāya ca ।
mahogrāya namo bhādraṃ tathā śravaṇayornyaset ॥18॥

namo vai durnirīkṣyāya cāśrvinaṃ vinyasen mukhe।
namo nīlamayūkhāya grīvāyāṃ kārtikaṃ nyaset ॥19॥

mārgaśīrṣa nyased bāharvomahāraudrāya te nama: ।
ūrdhvalokanivāsāya pauṣaṃ tu hṛdayenyaset ॥20॥
nama: kālaprabodhāya māghaṃ vai caudare nyaset ।
mandagāya namo meḍhre nyasedvai-phālgunaṃ tathā ॥21॥

ūrvornyaseccaitramāsaṃ nama: śivodbhavāya ca ।
vaiśākhaṃ vinyasejjānvornama: saṃvartakāya ca॥22॥

jaṃgharyobhāvayejjyeṣṭhaṃ bhairavāya nama-stathā ।
āṣāḍha़ pādyoścaiva śanaye ca nama-stathā ॥23॥

kṛṣṇapakṣaṃ cakrūrāya nama: āpāda-mastake ।
nyasedāśīrṣapādānte śuklapakṣaṃ grahāya ca ॥24॥

nyasen mūlaṃ pādayośrca grahāya śanaye nama: ।
nama: sarvajite caiva toyaṃ sarvāṃgulau nyaset ॥25॥

(isa śloka meṃ toyaṃ, pūrvāṣāḍha़ā nakṣatra se saṃbaṃdhita hai)

nyaset-gulphadvaye viśvaṃ nama: śuṣkatarāya ca ।
śravaṇaṃ bhāvayejjaṃghobhaye śiṣṭatamāya te ॥26॥
(isa śloka meṃ viśvaṃ, utarāṣāḍha़ā nakṣatra se saṃbaṃdhita hai)

jānudvaye dhaniṣṭhāṃ ca nyaset kṛṣṇaruce nama: ।
ūrudvaye vāruṇarkṣaṃ nyaset kālabhṛte nama: ॥27॥
(isa śloka meṃ vāruṇarkṣaṃ, śatabhiṣā nakṣatra se saṃbaṃdhita hai)

pūrvabhādraṃ nyasenmeḍhre jaṭā-jūṭa-dharāya ca ।
pṛṣṭhe uttara-bhādraṃ ca karālāya namastathā ॥28॥

revatīṃ ca nyasennābhau namo mandacarāya ca ।
nyasedSśvinyau garbhadeśe nama: śyāmatarāya ca ॥29॥

namo bhogisraje nityaṃ yamaṃ stanayuge nyaset ।
nyaset kṛrttikāṃ hṛdaye namastailapriyāya ca ॥30॥

rohiṇīṃ bhāvayedhaste namaste khaḍga-dhāriṇe ।
mṛgaṃ nyasedvāmaste tridaṇḍollasitāya ca ॥31॥

dakṣārddhe bhāvayedraudra namo vai prāṇadhāriṇe ।
punarvasumarddhavāme namo vai cāpadhāriṇe ॥32॥

puṣyaṃ nyaseddakṣabāhau namaste hara manyave ।
aśleṣā nyasedvāmabāhau cogracāpāya te nama: ॥33॥

maghāṃ vibhāvayet kaṇṭhe namaste bhasmadhāriṇe ।
mukhe nyasedbhagarkṣa ca nama: krūragrahāya ca ॥34॥

bhāvayed dakṣanāsāyāmaSryamāṇaśca yogine ।
bhāvayedvāmanāsāyāṃ hastarkṣaṃ dhāriṇe nama: ॥35॥

citrā nyaseddakṣakarṇe namo kṛśanānnapriyāya ca ।
svāti nyased vāmakarṇe namo brūha mayāya ca ॥36॥

viśākhāṃ ca dakṣanetre namaste jñānadṛṣṭaye ।
anurādhāṃ vāmanetre namaste krūradṛṣṭaye ॥37॥

jyeṣṭhāṃ nyaset nāsāgre sarvajyeṣṭhāya te nama: ।
viṣkumbhaṃ bhāvayecchīrṣa-sandhau kālāya te nama: ॥38॥

prītiyogaṃ bhruvo: sandhaumahāmanda ! namosstute ।
netrayo: sandhavāyuṣmānayogaṃ bhīṣmāya te nama: ॥39॥

saubhāgyaṃ bhāvayen nāsāsandhau phalāśanāya ca ।
śobhanaṃ bhāvayet karṇaṃ sandhau puṇyātmane nama: ॥40॥
nama: kṛṣṇā yātigaṇḍaṃ hanusandhau vibhāvayet ।
namo nirmāsadehāya sukarmāṇaṃ śirodhare ॥41॥

dhṛtiṃ nyased dakṣabāhau pṛṣṭhe chāyā-sutāya ca ।
tanmūlasandhau śūlaṃ ca nyasedugrāya te nama: ॥42॥

yatkūrpare nyased gaṇḍe nityānandāya te nama: ।
vṛddhiṃ tanmaṇibandhe ca kālajñāya namo nyaset ॥43॥

dhruvaṃ tadaṃgulīmūlasandhau kṛṣṇāya te nama: ।
vyāghātaṃ bhāvayedvāmabāhupṛṣṭhe kṛśāya ca ॥44॥

harṣaṇaṃ tanmūlasandhau bhūtasantāpine nama: ।
tatkarpūre nyasedvajraṃ sānandāya namoSstute ॥45॥

siddhiṃ tanmaṇibandhe ca nyaset kālāgnaye nama: ।
vyatīpāta karāgreṣu nyaset kālakṛte nama: ॥46॥

varīyān saṃ dakṣapārśvasandhau kālātmane nama: ।
parighaṃ bhāvayedvāmapārśvasandhau namoSstute ॥47॥

nyased dakṣorusandhau ca śivaṃ vai kālasākṣiṇe ।
tajjānau bhāvayetsisiddhiṃ mahādevāya te nama: ॥48॥

sādhyaṃ nyasecca tadgulphasandhau ghorāya te nama: ।
nyasettadaṃgulīsandhau śubhaṃ raudrāya te nama: ॥49॥

nyasedvāmorusandhau ca śuklakālavide nama: ।
brahmayogaṃ ca tajjānau nyaset sat yogine nama: ॥50॥

ऎndraṃ tadgulphasandhau ca yogāSdhīśāya te nama: ।
nyasettadaṃgulīsandhau namo bhavyāya vaidhṛtim ॥51॥

carmaṇi bavakaraṇaṃ bhāvayedyajñine nama: ।
bālavaṃ bhāvayedrakte saṃhāraka ! namoSstute ॥52॥

kaulavaṃ bhāvayedasthine namaste sarvabhakṣiṇe ।
taitilaṃ bhāvayenmāṃse āmamāṃsapriyāya te ॥53॥

garaṃ nyasedvasāyāṃ ca sarvagrāsāya te nama: ।
nyasetvaṇijaṃ majjāyāṃ sarvāntaka ! namoSstute ॥54॥

vīryebhāvayedviṣṭiṃ namo manyūgratejase ।
rudramitra ! pitṛvasuvārīṇyetāṃśca paṃca ca ॥55॥

muhūrtāśca dakṣapādanakheśu bhāvayen nama: ।
khageśāya ca khasthāya khecarāya svarūpiṇe ॥56॥

puruhūtaśatamakhe viśvavaidho vidhūṃstathā ।
muhūrtāśca vāmapādanakheṣu bhāvayennama: ॥57॥

satyavratāya satyāya nityasatyāya te nama: ।
siddheśvara ! namastubhyaṃ yogeśvara ! namoSstute ॥58॥

vanhinaktaṃ carāṃścaiva varuṇa aryam yonikān ।
muhūrtāśca dakṣahastastaneṣu bhāvayen nama: ॥59॥

lagnodayāya dīrghāya mārgiṇe dakṣadṛṣṭaye ।
vakrāya cātikrūrāya namaste vāmadṛṣṭaye ॥60॥
vāmahastastaneṣvantyavarṇeśāya namoSstute ।
giriśāhirbudhnyapūṣā jayaddastrāṃśca bhāvayet ॥61॥

rāśibhoktre rāśigāya rāśibhramaṇakāriṇe ।
rāśināthāya rāśināṃ phaladātre namoSstute ॥62॥

yamāgnicandrāditikavighṛtaṃśca vibhāyet ।
ūrdhvahastadakṣanakheṣvantya kālāya te nama: ॥63॥

tuloccasthāya saumyāya nakra kumbhagṛhāya ca ।
samīratvaṣṭa jīvāṃśca viṣṇutigma dyutīn nyaset ॥64॥

ūrdhvavāma-hasta-nakheṣvanya graha-nivāriṇe ।
tuṣṭāya ca variṣṭhāya namo rāhu sakhāya ca ॥65॥

ravivāraṃ lalāṭe ca nyasedbhīmadṛṣe nama: ।
somavāraṃ nyasedāsye namo mṛtapriyāya ca ॥66॥

bhaumavāraṃ nyaset svānte namo brahmasvarūpiṇe ।
meḍhre nyaset saumyavāraṃ namo jīvasvarūpiṇe ॥67॥

vṛṣaṇe guruvāraṃ ca namo mantrasvarūpiṇe ।
bhṛguvāraṃ maladvāre nama: pralayakāriṇe ॥68॥

pādayo: śanivāraṃ ca nirmāṃsāya namoSstute ।
ghaṭikāṃ nyaset keśeṣu namaste sūkṣma-rupiṇe ॥69॥

kālarūpin namasteSstu sarvapāpa-praṇāśaka ! ।
tripurasya vadhārthāya śambhujātāya te nama: ॥70॥

nama: kālaśarīrāya kālapuruṣāya te nama: ।
kālaheto ! namastubhyaṃ kālānalāya vai nama: ॥71॥

akhaṇḍa-daṇḍa-mānāya tvāmSnādhyaṃtāya vai nama: ।
kāladevāya kālāya kālakālāya te nama: ॥72॥

nimeṣādimahākalpaṃ-kālarūpaṃ ca bhairavam ।
mṛtyuṃjayaṃ mahākālaṃ namasyāmi śanaiścaram ॥73॥

dātāraṃ sarvabhavyānāṃ bhaktānāmaSbhayaṃkaram ।
mṛtyuṃjayaṃ mahākālaṃ namasyāmi śanaiścaram ॥74॥

karttāraṃ sarvadu:khānāṃ duṣṭānāṃ bhayavardhanam ।
mṛtyuṃjayaṃ mahākālaṃ namasyāmi śanaiścaram ॥75॥

harttāraṃ grahajātānāṃ phalānāmāghakāriṇām ।
mṛtyuṃjayaṃ mahākālaṃ namasyāmi śanaiścaram ॥76॥

sarveṣāmeva bhūtānāṃ sukhada śāntimavyayam ।
mṛtyuṃjayaṃ mahākālaṃ namasyāmi śanaiścaram ॥77॥

kāraṇaṃ sukhadu:khānāṃ bhāvāSbhāvasvarūpiṇam ।
mṛtyuṃjayaṃ mahākālaṃ namasyāmi śanaiścaram ॥78॥

akālamṛtyu-haraṇam apamṛtyu-nivāraṇam ।
mṛtyuṃjayaṃ mahākālaṃ namasyāmi śanaiścaram ॥79॥

kālarūpeṇa saṃsāraṃ bhakṣayantaṃ mahāgraham ।
mṛtyuṃjayaṃ mahākālaṃ namasyāmi śanaiścaram ॥80॥
durnirīkṣyaṃ sthūlaromaṃ bhīṣaṇaṃ dīghralocanam ।
mṛtyuṃjayaṃ mahākālaṃ namasyāmi śanaiścaram ॥81॥

grahāṇāṃ grahabhūtaṃ ca sarvagraha-nivāraṇam ।
mṛtyuṃjayaṃ mahākālaṃ namasyāmiśanaiścaram ॥82॥

kālasya vaśagā: sarve na kāla: kasyacidvaśa:।
tasmāttvāṃ kālapuruṣaṃ praṇatoSsmi śanaiścaram ॥83॥

kāladeva jagatsarvaṃ kāla eva vilīyate ।
kālarūpa: svayaṃ śambhu: kālātmā grahadevatā ॥84॥

caṇḍīśo rudraḍākinyā-krāntaścaṇḍīśa ucyate ।
vidyudākalito nadyā samāruḍho rasādhipa: ॥85॥

caṇḍīśa: śukrasaṃyukto jihvayā lalita: puna:।
kṣatajastāmasī śobhī sthirātmā vidyuta-dyuta:॥86॥

namoSnto manurityeṣa śanituṣṭikara: śive ।
ādyanteṣṭottaraśataṃ manu-menaṃ japennara: ॥87॥

ya paṭhecchṇuyādvāSpi dhyātvā sampūjya bhaktita: ।
tasya mṛtyorbhayaṃ naiva śatavarṣāvadhipriye ! ॥88॥

jvarā: sarve vinaśyanti dadru visphoṭakacchukā: ।
divā sauri smaret rātrau mahākālaṃ yajan paṭhet ॥89॥

janmarkṣe ca yadā saurirjapedetat sahasrakam ।
vaidhage vāmavedhe vā japedarddhasahasrakam ॥90॥

dvitīye dvādaśe mande tano vā cāṣṭameSpi vā ।
tattadrāśau bhavedyāvatpaṭhettāvaddīnāvadhi ॥91॥

caturthe daśame vāSpi saptame navapaṃcame ।
gocare janmalagneśe daśāsvantardaśāsu ca ॥92॥

gurulāghavajñānena paṭhedāvṛtisaṃkhyayā ।
śatamekaṃ trayaṃ vāStha śatayugmaṃ kadācana ॥93॥

āpadastasya naśyanti pāpāni ca jayaṃ bhavet ।
mahākālālaye pīṭhe hyathvā jala sannidhau ॥94॥

puṇyakṣetreSśvatthamūle tailakumbhāgrato gṛhe ।
niyamenaikabhaktena brahmacaryeṇa mauninā ॥95॥

śrottavyaṃ paṭhitavyaṃ ca sādhakānāṃ sukhāvaham ।
paraṃ svastyayanaṃ puṇyaṃ stotraṃ mṛtyuṃjayābhidham ॥96॥

kālakrameṇa kathitaṃ nyāsa-krama-samanvitam ।
prāta:kāle śucirbhūtvā pūjāyāṃ ca niśāmukhe ॥97॥

paṭhatāṃ naiva duṣṭebhyo vyāghrasarpādito bhayam ।
nāgnito na jalādvāyordeśe deśāntareSthavā ॥98॥

nāSkāle maraṇaṃ teṣāṃ nāapamṛtyubhayaṃ bhavet ।
āyurvarṣaśataṃ sāgraṃ bhavanti cirajīvina: ॥99॥

nāSta: parataraṃ stotraṃ śanituṣṭikaraṃ mahat ।
śāntikaṃ śīghraphaladaṃ stotrametan mayoditam ॥100॥

tasmāt sarvaprayatnena yadīcchedātmano hitam।
kathanīyaṃ mahādevi naivaabhaktasya kasyacit ॥101॥

यह भी पढ़ें

● हनुमान वडवानल स्तोत्र ● आज मंगलवार है ● हनुमत बीसा ● हनुमत पंचरत्न स्तोत्र ● हनुमान साठिका ● हनुमान बाहुक ● हे दुख भंजन मारुति नंदन ● मंगल प्रदोष व्रत कथा ● मंगलवार व्रत कथा ● मारुती स्तोत्र भीमरूपी महारुद्रा ● बाला जी चालीसा ● बालाजी की आरती ● हनुमत पंचरत्न स्तोत्र ● राम न मिलेंगे हनुमान के बिन ● हनुमान अष्टक ● हनुमान अमृतवाणी ● अंजनी माता की आरती ● मारुती स्तोत्र ● त्रिमूर्तिधाम हनुमान जी की आरती ● हनुमान चालीसा ● अब दया करो बजंगबली ● राम न मिलेंगे हनुमान के बिना ● दुनिया चले ना श्री राम ● हनुमान द्वादश नाम स्तोत्र ● हनुमत स्तवन ● वानर गीता ● आसमान को छूकर देखा ● मंगल मूर्ति मारुति नंदन ● सुंदरकांड की आरती ● अपराजिता स्तोत्र ● गजेंद्र मोक्ष स्तोत्र ● लक्ष्मी नारायण हृदय स्तोत्र ● महालक्ष्मी हृदय स्तोत्र ● श्री हरि स्तोत्र ● बगलामुखी स्तोत्र ● हनुमान लांगूलास्त्र स्तोत्र ● यंत्रोद्धारक हनुमान स्तोत्र ● हनुमान तांडव स्तोत्र

सुरभि भदौरिया

सात वर्ष की छोटी आयु से ही साहित्य में रुचि रखने वालीं सुरभि भदौरिया एक डिजिटल मार्केटिंग एजेंसी चलाती हैं। अपने स्वर्गवासी दादा से प्राप्त साहित्यिक संस्कारों को पल्लवित करते हुए उन्होंने हिंदीपथ.कॉम की नींव डाली है, जिसका उद्देश्य हिन्दी की उत्तम सामग्री को जन-जन तक पहुँचाना है। सुरभि की दिलचस्पी का व्यापक दायरा काव्य, कहानी, नाटक, इतिहास, धर्म और उपन्यास आदि को समाहित किए हुए है। वे हिंदीपथ को निरन्तर नई ऊँचाइंयों पर पहुँचाने में सतत लगी हुई हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!
Exit mobile version