धर्म

अश्वत्थ स्तोत्र – Ashwattha Stotram Lyrics

“अश्वत्थ स्तोत्रम (Ashwattha Stotram) एक प्राचीन वेदिक स्तोत्र है, जो प्राचीन वेदिक ग्रंथों में मिलता है और इसे अपनी भक्ति और ध्यान प्रणाली के साथ पाठ किया जाता है। पढ़ें अश्वत्थ स्तोत्र:-

श्रीनारद उवाच
अनायासेन लोकोऽयम् सर्वान् कामानवाप्नुयात् ।
सर्वदेवात्मकं चैकं तन्मे ब्रूहि पितामह ॥ १॥

ब्रह्मोवाच
श्रुणु देव मुनेऽश्वत्थं शुद्धं सर्वात्मकं तरुम् ।
यत्प्रदक्षिणतो लोकः सर्वान् कामान् समश्नुते ॥ २॥

अश्वत्थाद्दक्षिणे रुद्रः पश्चिमे विष्णुरास्थितः ।
ब्रह्मा चोत्तरदेशस्थः पूर्वेत्विन्द्रादिदेवताः ॥ ३॥

स्कन्धोपस्कन्धपत्रेषु गोविप्रमुनयस्तथा ।
मूलं वेदाः पयो यज्ञाः संस्थिता मुनिपुङ्गव ॥ ४॥

पूर्वादिदिक्षु संयाता नदीनदसरोऽब्धयः ।
तस्मात् सर्वप्रयत्नेन ह्यश्वत्थं संश्रयेद्बुधः ॥ ५॥

त्वं क्षीर्यफलकश्चैव शीतलस्य वनस्पते ।
त्वामाराध्य नरो विन्द्यादैहिकामुष्मिकं फलम् ॥ ६॥

चलद्दलाय वृक्षाय सर्वदाश्रितविष्णवे ।
बोधिसत्वाय देवाय ह्यश्वत्थाय नमो नमः ॥ ७॥

अश्वत्थ यस्मात् त्वयि वृक्षराज नारायणस्तिष्ठति सर्वकाले ।
अथः श्रुतस्त्वं सततं तरूणां धन्योऽसि चारिष्टविनाशकोऽसि ॥ ८॥

क्षीरदस्त्वं च येनेह येन श्रीस्त्वां निषेवते ।
सत्येन तेन वृक्षेन्द्र मामपि श्रीर्निषेवताम् ॥ ९॥

एकादशात्मरुद्रोऽसि वसुनाथशिरोमणिः ।
नारायणोऽसि देवानां वृक्षराजोऽसि पिप्पल ॥ १०॥

अग्निगर्भः शमीगर्भो देवगर्भः प्रजापतिः ।
हिरण्यगर्भो भूगर्भो यज्ञगर्भो नमोऽस्तु ते ॥ ११॥

आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ।
ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥ १२॥

सततं वरुणो रक्षेत् त्वामाराद्दृष्टिराश्रयेत् ।
परितस्त्वां निषेवन्तां तृणानि सुखमस्तु ते ॥ १३॥

अक्षिस्पन्दं भुजस्पन्दं दुःस्वप्नं दुर्विचिन्तनम् ।
शत्रूणां च समुत्थानं ह्यश्वत्थ शमय प्रभो ॥ १४॥

अश्वत्थाय वरेण्याय सर्वैश्वर्य प्रदायिने ।
नमो दुःस्वप्ननाशाय सुस्वप्नफलदायिने ॥ १५॥

मूलतो ब्रह्मरूपाय मध्यतो विष्णु रूपिणे ।
अग्रतः शिवरूपाय वृक्षराजाय ते नमः ॥ १६॥

यं दृष्ट्वा मुच्यते रोगैः स्पृष्ट्वा पापैः प्रमुच्यते ।
यदाश्रयाच्चिरञ्जीवी तमश्वत्थं नमाम्यहम् ॥ १७॥

अश्वत्थ सुमहाभाग सुभग प्रियदर्शन ।
इष्टकामांश्च मे देहि शत्रुभ्यस्तु पराभवम् ॥ १८॥

आयुः प्रजां धनं धान्यं सौभाग्यं सर्वसम्पदम् ।
देहि देव महावृक्ष त्वामहं शरणं गतः ॥ १९॥

ऋग्यजुःसाममन्त्रात्मा सर्वरूपी परात्परः ।
अश्वत्थो वेदमूलोऽसावृषिभिः प्रोच्यते सदा ॥ २०॥

ब्रह्महा गुरुहा चैव दरिद्रो व्याधिपीडितः ।
आवृत्य लक्षसङ्ख्यं तत् स्तोत्रमेतत् सुखी भवेत् ॥ २१॥

ब्रह्मचारी हविष्याशी त्वदःशायी जितेन्द्रियः ।
पपोपहतचित्तोऽपि व्रतमेतत् समाचरेत् ॥ २२॥

एकाहस्तं द्विहस्तं वा कुर्याद्गोमयलेपनम् ।
अर्चेत् पुरुषसूक्तेन प्रणवेन विशेषतः ॥ २३॥

मौनी प्रदक्षिणं कुर्यात् प्रागुक्तफलभाग्भवेत् ।
विष्णोर्नामसहस्रेण ह्यच्युतस्यापि कीर्तनात् ॥ २४॥

पदे पदान्तरं गत्वा करचेष्टाविवर्जितः ।
वाचा स्तोत्रं मनो ध्याने चतुरङ्गं प्रदक्षिणम् ॥ २५॥

अश्वत्थः स्थापितो येन तत्कुलं स्थापितं ततः ।
धनायुषां समृद्धिस्तु नरकात् तारयेत् पितृन् ॥ २६॥

अश्वत्थमूलमाश्रित्य शाकान्नोदकदानतः ।
एकस्मिन् भोजिते विप्रे कोटिब्राह्मणभोजनम् ॥ २७॥

अश्वत्थमूलमाश्रित्य जपहोमसुरार्चनात् ।
अक्षयं फलमाप्नोति ब्रह्मणो वचनं यथा ॥ २८॥

एवमाश्वासितोऽश्वत्थः सदाश्वासाय कल्पते ।
यज्ञार्थं छेदितेऽश्वत्थे ह्यक्षयं स्वर्गमाप्नुयात् ॥ २९॥

छिन्नो येन वृथाऽश्वत्थश्छेदिता पितृदेवताः
अश्वत्थः पूजितो यत्र पूजिताः सर्वदेवताः ॥ ३०॥

॥ इति अश्वत्थ स्तोत्रं सम्पूर्णम् ॥

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर अश्वत्थ स्तोत्र (Ashwattha Stotram) को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें यह अश्वत्थ स्तोत्र रोमन में–

Read Ashwattha Stotram Lyrics

śrīnārada uvāca
anāyāsena loko’yam sarvān kāmānavāpnuyāt ।
sarvadevātmakaṃ caikaṃ tanme brūhi pitāmaha ॥ 1॥

brahmovāca
śruṇu deva mune’śvatthaṃ śuddhaṃ sarvātmakaṃ tarum ।
yatpradakṣiṇato lokaḥ sarvān kāmān samaśnute ॥ 2॥

aśvatthāddakṣiṇe rudraḥ paścime viṣṇurāsthitaḥ ।
brahmā cottaradeśasthaḥ pūrvetvindrādidevatāḥ ॥ 3॥

skandhopaskandhapatreṣu govipramunayastathā ।
mūlaṃ vedāḥ payo yajñāḥ saṃsthitā munipuṅgava ॥ 4॥

pūrvādidikṣu saṃyātā nadīnadasaro’bdhayaḥ ।
tasmāt sarvaprayatnena hyaśvatthaṃ saṃśrayedbudhaḥ ॥ 5॥

tvaṃ kṣīryaphalakaścaiva śītalasya vanaspate ।
tvāmārādhya naro vindyādaihikāmuṣmikaṃ phalam ॥ 6॥

caladdalāya vṛkṣāya sarvadāśritaviṣṇave ।
bodhisatvāya devāya hyaśvatthāya namo namaḥ ॥ 7॥

aśvattha yasmāt tvayi vṛkṣarāja nārāyaṇastiṣṭhati sarvakāle ।
athaḥ śrutastvaṃ satataṃ tarūṇāṃ dhanyo’si cāriṣṭavināśako’si ॥ 8॥

kṣīradastvaṃ ca yeneha yena śrīstvāṃ niṣevate ।
satyena tena vṛkṣendra māmapi śrīrniṣevatām ॥ 9॥

ekādaśātmarudro’si vasunāthaśiromaṇiḥ ।
nārāyaṇo’si devānāṃ vṛkṣarājo’si pippala ॥ 10॥

agnigarbhaḥ śamīgarbho devagarbhaḥ prajāpatiḥ ।
hiraṇyagarbho bhūgarbho yajñagarbho namo’stu te ॥ 11॥

āyurbalaṃ yaśo varcaḥ prajāḥ paśuvasūni ca ।
brahma prajñāṃ ca medhāṃ ca tvaṃ no dehi vanaspate ॥ 12॥

satataṃ varuṇo rakṣet tvāmārāddṛṣṭirāśrayet ।
paritastvāṃ niṣevantāṃ tṛṇāni sukhamastu te ॥ 13॥

akṣispandaṃ bhujaspandaṃ duḥsvapnaṃ durvicintanam ।
śatrūṇāṃ ca samutthānaṃ hyaśvattha śamaya prabho ॥ 14॥

aśvatthāya vareṇyāya sarvaiśvarya pradāyine ।
namo duḥsvapnanāśāya susvapnaphaladāyine ॥ 15॥

mūlato brahmarūpāya madhyato viṣṇu rūpiṇe ।
agrataḥ śivarūpāya vṛkṣarājāya te namaḥ ॥ 16॥

yaṃ dṛṣṭvā mucyate rogaiḥ spṛṣṭvā pāpaiḥ pramucyate ।
yadāśrayāccirañjīvī tamaśvatthaṃ namāmyaham ॥ 17॥

aśvattha sumahābhāga subhaga priyadarśana ।
iṣṭakāmāṃśca me dehi śatrubhyastu parābhavam ॥ 18॥

āyuḥ prajāṃ dhanaṃ dhānyaṃ saubhāgyaṃ sarvasampadam ।
dehi deva mahāvṛkṣa tvāmahaṃ śaraṇaṃ gataḥ ॥ 19॥

ṛgyajuḥsāmamantrātmā sarvarūpī parātparaḥ ।
aśvattho vedamūlo’sāvṛṣibhiḥ procyate sadā ॥ 20॥

brahmahā guruhā caiva daridro vyādhipīḍitaḥ ।
āvṛtya lakṣasaṅkhyaṃ tat stotrametat sukhī bhavet ॥ 21॥

brahmacārī haviṣyāśī tvadaḥśāyī jitendriyaḥ ।
papopahatacitto’pi vratametat samācaret ॥ 22॥

ekāhastaṃ dvihastaṃ vā kuryādgomayalepanam ।
arcet puruṣasūktena praṇavena viśeṣataḥ ॥ 23॥

maunī pradakṣiṇaṃ kuryāt prāguktaphalabhāgbhavet ।
viṣṇornāmasahasreṇa hyacyutasyāpi kīrtanāt ॥ 24॥

pade padāntaraṃ gatvā karaceṣṭāvivarjitaḥ ।
vācā stotraṃ mano dhyāne caturaṅgaṃ pradakṣiṇam ॥ 25॥

aśvatthaḥ sthāpito yena tatkulaṃ sthāpitaṃ tataḥ ।
dhanāyuṣāṃ samṛddhistu narakāt tārayet pitṛn ॥ 26॥

aśvatthamūlamāśritya śākānnodakadānataḥ ।
ekasmin bhojite vipre koṭibrāhmaṇabhojanam ॥ 27॥

aśvatthamūlamāśritya japahomasurārcanāt ।
akṣayaṃ phalamāpnoti brahmaṇo vacanaṃ yathā ॥ 28॥

evamāśvāsito’śvatthaḥ sadāśvāsāya kalpate ।
yajñārthaṃ chedite’śvatthe hyakṣayaṃ svargamāpnuyāt ॥ 29॥

chinno yena vṛthā’śvatthaścheditā pitṛdevatāḥ ।
aśvatthaḥ pūjito yatra pūjitāḥ sarvadevatāḥ ॥ 30॥

॥ iti aśvattha stotraṃ sampūrṇam ॥

यह भी पढ़ें

मत्स्य स्तुतिअपराजिता स्तोत्रगजेंद्र मोक्ष स्तोत्रलक्ष्मी नारायण हृदय स्तोत्रपरमेश्वर स्तोत्र मृतसंजीवन स्तोत्रअन्नपूर्णा स्तोत्रकीलक स्तोत्रगंगा स्तोत्रदुर्गा आपदुद्धारक स्तोत्रउमामहेश्वर स्तोत्रमहालक्ष्मी हृदय स्तोत्रसंतान गणपति स्तोत्रसरस्वती अष्टोत्तर शतनाम स्तोत्र नील सरस्वती स्तोत्रशिव महिम्न: स्तोत्रशिव रक्षा स्तोत्रदशावतार स्तोत्रपाशुपतास्त्र स्तोत्रपन्चयुध स्तोत्रममुकुंद माला स्तोत्रगंगा दशहरा स्तोत्रकृष्णलीला वर्णन स्तोत्रघटिकाचल हनुमान स्तोत्रस्वर्णाकर्षण भैरव स्तोत्रतुलसी स्तोत्र

सन्दीप शाह

सन्दीप शाह दिल्ली विश्वविद्यालय से स्नातक हैं। वे तकनीक के माध्यम से हिंदी के प्रचार-प्रसार को लेकर कार्यरत हैं। बचपन से ही जिज्ञासु प्रकृति के रहे सन्दीप तकनीक के नए आयामों को समझने और उनके व्यावहारिक उपयोग को लेकर सदैव उत्सुक रहते हैं। हिंदीपथ के साथ जुड़कर वे तकनीक के माध्यम से हिंदी की उत्तम सामग्री को लोगों तक पहुँचाने के काम में लगे हुए हैं। संदीप का मानना है कि नए माध्यम ही हमें अपनी विरासत के प्रसार में सहायता पहुँचा सकते हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!