धर्म

हनुमान लांगूलास्त्र स्तोत्र – Hanuman Langoolastra Stotram In Hindi

पढ़ें “हनुमान लांगूलास्त्र स्तोत्र” लिरिक्स

हनुमन्नञ्जनीसूनो महाबलपराक्रम ।
लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ १ ॥

मर्कटाधिप मार्ताण्डमण्डलग्रासकारक ।
लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ २ ॥

अक्षक्षपण पिङ्गाक्ष दितिजासुक्षयङ्कर ।
लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ ३ ॥

रुद्रावतार संसारदुःखभारापहारक ।
लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ ४ ॥

श्रीरामचरणाम्भोजमधुपायितमानस ।
लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ ५ ॥

वालिप्रमथनक्लान्तसुग्रीवोन्मोचनप्रभो ।
लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ ६ ॥

सीताविरहवाराशिभग्न सीतेशतारक ।
लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ ७ ॥

रक्षोराजप्रतापाग्निदह्यमानजगद्वन ।
लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ ८ ॥

ग्रस्ताशेषजगत्स्वास्थ्य राक्षसाम्भोधिमन्दर ।
लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ ९ ॥

पुच्छगुच्छस्फुरद्वीर जगद्दग्धारिपत्तन ।
लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ १० ॥

जगन्मनोदुरुल्लङ्घ्यपारावारविलङ्घन ।
लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ ११ ॥

स्मृतमात्रसमस्तेष्टपूरक प्रणतप्रिय ।
लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ १२ ॥

रात्रिञ्चरतमोरात्रिकृन्तनैकविकर्तन ।
लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ १३ ॥

जानक्या जानकीजानेः प्रेमपात्र परन्तप ।
लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ १४ ॥

भीमादिकमहावीरवीरावेशावतारक ।
लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ १५ ॥

वैदेहीविरहक्लान्तरामरोषैकविग्रह ।
लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ १६ ॥

वज्राङ्गनखदंष्ट्रेश वज्रिवज्रावगुण्ठन ।
लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ १७ ॥

अखर्वगर्वगन्धर्वपर्वतोद्भेदनस्वर ।
लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ १८ ॥

लक्ष्मणप्राणसन्त्राण त्राततीक्ष्णकरान्वय ।
लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ १९ ॥

रामादिविप्रयोगार्त भरताद्यार्तिनाशन ।
लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ २० ॥

द्रोणाचलसमुत्क्षेपसमुत्क्षिप्तारिवैभव ।
लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ २१ ॥

सीताशीर्वादसम्पन्न समस्तावयवाक्षत ।
लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ २२ ॥

इत्येवमश्वत्थतलोपविष्टः
शत्रुञ्जयं नाम पठेत्स्वयं यः ।
स शीघ्रमेवास्तसमस्तशत्रुः
प्रमोदते मारूतजप्रसादात् ॥ २३ ॥

इति श्री हनुमाल्लाङ्गूलास्त्र स्तोत्रम् ।

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर यह हनुमान लांगूलास्त्र स्तोत्र को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें स्तोत्र रोमन में–

Read Hanumat Langoolastra Stotram

hanumannañjanīsūno mahābalaparākrama ।
lolallāṅgūlapātena mamārātīnnipātaya ॥ 1 ॥

markaṭādhipa mārtāṇḍamaṇḍalagrāsakāraka ।
lolallāṅgūlapātena mamārātīnnipātaya ॥ 2 ॥

akṣakṣapaṇa piṅgākṣa ditijāsukṣayaṅkara ।
lolallāṅgūlapātena mamārātīnnipātaya ॥ 3 ॥

rudrāvatāra saṃsāraduḥkhabhārāpahāraka ।
lolallāṅgūlapātena mamārātīnnipātaya ॥ 4 ॥

śrīrāmacaraṇāmbhojamadhupāyitamānasa ।
lolallāṅgūlapātena mamārātīnnipātaya ॥ 5 ॥

vālipramathanaklāntasugrīvonmocanaprabho ।
lolallāṅgūlapātena mamārātīnnipātaya ॥ 6 ॥

sītāvirahavārāśibhagna sīteśatāraka ।
lolallāṅgūlapātena mamārātīnnipātaya ॥ 7 ॥

rakṣorājapratāpāgnidahyamānajagadvana ।
lolallāṅgūlapātena mamārātīnnipātaya ॥ 8 ॥

grastāśeṣajagatsvāsthya rākṣasāmbhodhimandara ।
lolallāṅgūlapātena mamārātīnnipātaya ॥ 9 ॥

pucchagucchasphuradvīra jagaddagdhāripattana ।
lolallāṅgūlapātena mamārātīnnipātaya ॥ 10 ॥

jaganmanodurullaṅghyapārāvāravilaṅghana ।
lolallāṅgūlapātena mamārātīnnipātaya ॥ 11 ॥

smṛtamātrasamasteṣṭapūraka praṇatapriya ।
lolallāṅgūlapātena mamārātīnnipātaya ॥ 12 ॥

rātriñcaratamorātrikṛntanaikavikartana ।
lolallāṅgūlapātena mamārātīnnipātaya ॥ 13 ॥

jānakyā jānakījāneḥ premapātra parantapa ।
lolallāṅgūlapātena mamārātīnnipātaya ॥ 14 ॥

bhīmādikamahāvīravīrāveśāvatāraka ।
lolallāṅgūlapātena mamārātīnnipātaya ॥ 15 ॥

vaidehīvirahaklāntarāmaroṣaikavigraha ।
lolallāṅgūlapātena mamārātīnnipātaya ॥ 16 ॥

vajrāṅganakhadaṃṣṭreśa vajrivajrāvaguṇṭhana ।
lolallāṅgūlapātena mamārātīnnipātaya ॥ 17 ॥

akharvagarvagandharvaparvatodbhedanasvara ।
lolallāṅgūlapātena mamārātīnnipātaya ॥ 18 ॥

lakṣmaṇaprāṇasantrāṇa trātatīkṣṇakarānvaya ।
lolallāṅgūlapātena mamārātīnnipātaya ॥ 19 ॥

rāmādiviprayogārta bharatādyārtināśana ।
lolallāṅgūlapātena mamārātīnnipātaya ॥ 20 ॥

droṇācalasamutkṣepasamutkṣiptārivaibhava ।
lolallāṅgūlapātena mamārātīnnipātaya ॥ 21 ॥

sītāśīrvādasampanna samastāvayavākṣata ।
lolallāṅgūlapātena mamārātīnnipātaya ॥ 22 ॥

ityevamaśvatthatalopaviṣṭaḥ
śatruñjayaṃ nāma paṭhetsvayaṃ yaḥ ।
sa śīghramevāstasamastaśatruḥ
pramodate mārūtajaprasādāt ॥ 23 ॥

iti śrī hanumāllāṅgūlāstra stotram ।

यह भी पढ़ें

सन्दीप शाह

सन्दीप शाह दिल्ली विश्वविद्यालय से स्नातक हैं। वे तकनीक के माध्यम से हिंदी के प्रचार-प्रसार को लेकर कार्यरत हैं। बचपन से ही जिज्ञासु प्रकृति के रहे सन्दीप तकनीक के नए आयामों को समझने और उनके व्यावहारिक उपयोग को लेकर सदैव उत्सुक रहते हैं। हिंदीपथ के साथ जुड़कर वे तकनीक के माध्यम से हिंदी की उत्तम सामग्री को लोगों तक पहुँचाने के काम में लगे हुए हैं। संदीप का मानना है कि नए माध्यम ही हमें अपनी विरासत के प्रसार में सहायता पहुँचा सकते हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!