धर्म

कीलक स्तोत्र – Kilak Stotram Lyrics

पढ़ें “कीलक स्तोत्र” लिरिक्स

॥ अथ कीलकम् ॥

ॐ अस्य श्रीकीलकमन्त्रस्य शिव ऋषिः,अनुष्टुप् छन्दः,
श्रीमहासरस्वती देवता,श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन जपे विनियोगः।

ॐ नमश्‍चण्डिकायै॥ मार्कण्डेय उवाच ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे।
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे॥1॥

सर्वमेतद्विजानीयान्मन्त्राणामभिकीलकम्।
सोऽपि क्षेममवाप्नोति सततं जाप्यतत्परः॥2॥

सिद्ध्यन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि।
एतेन स्तुवतां देवी स्तोत्रमात्रेण सिद्ध्यति॥3॥

न मन्त्रो नौषधं तत्र न किञ्चिदपि विद्यते।
विना जाप्येन सिद्ध्येत सर्वमुच्चाटनादिकम्॥4॥

समग्राण्यपि सिद्ध्यन्ति लोकशङ्कामिमां हरः।
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम्॥5॥

स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकार सः।
समाप्तिर्न च पुण्यस्य तां यथावन्नियन्त्रणाम्॥6॥

सोऽपि क्षेममवाप्नोति सर्वमेवं न संशयः।
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः॥7॥

ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति।
इत्थंरुपेण कीलेन महादेवेन कीलितम्॥8॥

यो निष्कीलां विधायैनां नित्यं जपति संस्फुटम्।
स सिद्धः स गणः सोऽपि गन्धर्वो जायते नरः॥9॥

न चैवाप्यटतस्तस्य भयं क्वापीह जायते।
नापमृत्युवशं याति मृतो मोक्षमवाप्नुयात्॥10॥

ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति।
ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधैः॥11॥

सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने।
तत्सर्वं तत्प्रसादेन तेन जाप्यमिदं शुभम्॥12॥

शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः।
भवत्येव समग्रापि ततः प्रारभ्यमेव तत्॥13॥

ऐश्‍वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदः।
शत्रुहानिःपरो मोक्षः स्तूयते सा न किं जनैः॥14॥

॥ इति देव्याः कीलकस्तोत्रं सम्पूर्णम् ॥

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर यह कीलकम् स्तोत्र (Kilak Stotram) को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें कीलक स्तोत्र रोमन में–

Kilak Stotram Lyrics

॥ atha kīlakam ॥

oṃ asya śrīkīlakamantrasya śiva ṛṣiḥ,anuṣṭup chandaḥ,
śrīmahāsarasvatī devatā,śrījagadambāprītyarthaṃ saptaśatīpāṭhāṅgatvena jape viniyogaḥ।

oṃ namaś‍caṇḍikāyai॥ mārkaṇḍeya uvāca oṃ viśuddhajñānadehāya trivedīdivyacakṣuṣe।
śreyaḥprāptinimittāya namaḥ somārdhadhāriṇe॥1॥

sarvametadvijānīyānmantrāṇāmabhikīlakam।
so’pi kṣemamavāpnoti satataṃ jāpyatatparaḥ॥2॥

siddhyantyuccāṭanādīni vastūni sakalānyapi।
etena stuvatāṃ devī stotramātreṇa siddhyati॥3॥

na mantro nauṣadhaṃ tatra na kiñcidapi vidyate।
vinā jāpyena siddhyeta sarvamuccāṭanādikam॥4॥

samagrāṇyapi siddhyanti lokaśaṅkāmimāṃ haraḥ।
kṛtvā nimantrayāmāsa sarvamevamidaṃ śubham॥5॥

stotraṃ vai caṇḍikāyāstu tacca guptaṃ cakāra saḥ।
samāptirna ca puṇyasya tāṃ yathāvanniyantraṇām॥6॥

so’pi kṣemamavāpnoti sarvamevaṃ na saṃśayaḥ।
kṛṣṇāyāṃ vā caturdaśyāmaṣṭamyāṃ vā samāhitaḥ॥7॥

dadāti pratigṛhṇāti nānyathaiṣā prasīdati।
itthaṃrupeṇa kīlena mahādevena kīlitam॥8॥

yo niṣkīlāṃ vidhāyaināṃ nityaṃ japati saṃsphuṭam।
sa siddhaḥ sa gaṇaḥ so’pi gandharvo jāyate naraḥ॥9॥

na caivāpyaṭatastasya bhayaṃ kvāpīha jāyate।
nāpamṛtyuvaśaṃ yāti mṛto mokṣamavāpnuyāt॥10॥

jñātvā prārabhya kurvīta na kurvāṇo vinaśyati।
tato jñātvaiva sampannamidaṃ prārabhyate budhaiḥ॥11॥

saubhāgyādi ca yatkiñcid dṛśyate lalanājane।
tatsarvaṃ tatprasādena tena jāpyamidaṃ śubham॥12॥

śanaistu japyamāne’smin stotre sampattiruccakaiḥ।
bhavatyeva samagrāpi tataḥ prārabhyameva tat॥13॥

aiś‍varyaṃ yatprasādena saubhāgyārogyasampadaḥ।
śatruhāniḥparo mokṣaḥ stūyate sā na kiṃ janaiḥ॥14॥

॥ iti devyāḥ kīlakastotraṃ sampūrṇam ॥

यह भी पढ़ें

सन्दीप शाह

सन्दीप शाह दिल्ली विश्वविद्यालय से स्नातक हैं। वे तकनीक के माध्यम से हिंदी के प्रचार-प्रसार को लेकर कार्यरत हैं। बचपन से ही जिज्ञासु प्रकृति के रहे सन्दीप तकनीक के नए आयामों को समझने और उनके व्यावहारिक उपयोग को लेकर सदैव उत्सुक रहते हैं। हिंदीपथ के साथ जुड़कर वे तकनीक के माध्यम से हिंदी की उत्तम सामग्री को लोगों तक पहुँचाने के काम में लगे हुए हैं। संदीप का मानना है कि नए माध्यम ही हमें अपनी विरासत के प्रसार में सहायता पहुँचा सकते हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!