धर्म

परशुराम कृतं दुर्गा स्तोत्र – Parshuram Krit Durga Stotra

“परशुराम कृतं दुर्गा स्तोत्र” इसकी रचना भगवान पशुराम जी ने की थी। इस स्तोत्र को पूजा के समय या यात्रा के वक्त पढ़ना शुभ माना गया है। पढ़ें यह परशुराम कृतं दुर्गा स्तोत्र-

परशुराम उवाच

श्रीकृष्णस्य च गो-लोके-परिपूर्णतमस्य चः।
आविर्भूता विग्रहतः, परा सृष्ट्युन्मुखस्य च॥

सूर्य-कोटि-प्रभा-युक्ता, वस्त्रालंकार-भूषिता।
वह्नि-शुद्धांशुकाधाना सुस्मिता, सुमनोहरा॥

नव-यौवन-सम्पन्ना सिन्दूर-विन्दु-शोभिता।
ललितं कबरीभारं मालती-माल्य-मण्डितम्॥

यह भी पढ़ें – नवरात्रि दुर्गा पाठ

अहोऽनिर्वचनीया त्वं, चारुमूर्ति च बिभ्रती।
मोक्षप्रदा मुमुक्षूणां, महाविष्णोर्विधिः स्वयम्॥

मुमोह क्षणमात्रेण दृष्ट्वा, त्वां सर्वमोहिनीम्।
बालैः सम्भूय सहसा, सस्मिता धाविता पुरा॥

सद्भिः ख्याता तेन, राधा मूलप्रकृतिरीश्वरी।
कृष्णस्त्वां सहसाहूय, वीर्याधानं चकार ह॥

ततो डिम्भं महज्जज्ञे, ततो जातो महाविराट्।
यस्यैव लोमकूपेषु, ब्रह्माण्डान्यखिलानि च॥

तच्छृङ्गारक्रमेणैव त्वन्निःश्वासो बभूव ह।
स निःश्वासो महावायुः स विराड् विश्वधारकः॥

तव घर्मजलेनैव पुप्लुवे विश्वगोलकम्।
स विराड् विश्वनिलयो जलराशिर्बभूव ह॥

ततस्त्वं पञ्चधाभूय पञ्चमूर्तीश्च बिभ्रती।
प्राणाधिष्ठातृमूर्त्तिर्या कृष्णस्य परमात्मनः॥

कृष्णप्राणाधिकां राधां तां वदन्ति पुराविदः॥

वेदाधिष्ठात्रीमूर्तियां वेदाशास्त्रप्रसूरपि।
तं सावित्रीं शुद्धरूपां प्रवदन्ति मनीषिणः॥

ऐश्वर्याधिष्ठात्रीमूर्तिः शान्तिश्च शान्तरूपिणी।
लक्ष्मीं वदन्ति संतस्तां शुद्धां सत्त्‍‌वस्वरुपिणीम्॥

रागाधिष्ठात्री या देवी, शुक्लमूर्तिः सतां प्रसूः।
सरस्वतीं तां शास्त्रज्ञां प्रवदन्ति बुधा भुवि॥

बुद्धिर्विद्या सर्वशक्तिर्ज्या मूर्तिरधिदेवता।
सर्वमङ्गलमङ्गल्या सर्वमङ्गलरूपिणी॥

सर्वमङ्गलबीजस्य शिवस्य निलयेऽधुना॥

शिवे शिवास्वरूपा त्वं लक्ष्मीर्नारायणान्तिके।
सरस्वती च सावित्री वेदसू‌र्ब्रह्मणः प्रिया॥

राधा रासेश्वरस्यैव परिपूर्णतमस्य च।
परमानन्द-रूपस्य परमानन्दरूपिणी॥

त्वत्कलांशांशकलया देवानामपि योषितः॥

त्वं विद्या योषितः सर्वास्त्वं सर्वबीजरूपिणी।
छाया सूर्यस्य चन्द्रस्य रोहिणी सर्वमोहिनी॥

शची शक्रस्य कामस्य कामिनी रतिरीश्वरी।
वरुणानी जलेशस्य वायोः स्त्री प्राणवल्लभा॥

वह्नेः प्रिया हि स्वाहा च कुबेरस्य च सुन्दरी।
यमस्य तु सुशीला च नैर्ऋतस्य च कैटभी॥

ईशानस्य शशिकला शतरूपा मनोः प्रिया।
देवहूतिः कर्दमस्य वसिष्ठस्याप्यरुन्धती॥

लोपामुद्राप्यगस्त्यस्य देवमातादितिस्तथा।
अहल्या गौतमस्यापि सर्वाधारा वसुन्धरा॥

गङ्गा च तुलसी चापि पृथिव्यां याः सरिद्वराः।
एताः सर्वाश्च या ह्यन्याः सर्वास्त्वत्कलयाम्बिके॥

गृहलक्ष्मीगृहे नृणांराजलक्ष्मीश्च राजसु।
तपस्विनां तपस्या त्वं गायत्री ब्राह्मणस्य च॥

सतां सत्त्‍‌वस्वरूपा त्वमसतां कलहाङ्कुरा।
ज्योतीरूपा निर्गुणस्य शक्ति स्त्वं सगुणस्य च॥

सूर्ये प्रभास्वरूपा त्वं दाहिका च हुताशने।
जले शैत्यस्वरूपा च शोभारूपा निशाकरे॥

त्वं भूमौ गन्धरूपा च आकाशे शब्दरूपिणी।
क्षुत्पिपासादयस्त्वं च जीविनां सर्वशक्तयः॥

सर्वबीजस्वरूपा त्वं संसारे साररूपिणी।
स्मृतिर्मेधा च बुद्धिर्वा ज्ञानशक्ति र्विपश्चिताम्॥

कृष्णेन विद्या या दत्ता सर्वज्ञानप्रसूः शुभा।
शूलिने कृपया सा त्वं यतो मृत्युञ्जयः शिवः॥

सृष्टिपालनसंहारशक्त यस्त्रिविधाश्च याः।
ब्रह्मविष्णुमहेशानां सा त्वमेव नमोऽस्तु ते॥

मधुकैटभभीत्या च त्रस्तो धाता प्रकम्पितः।
स्तुत्वा मुमोच यां देवीं तां मूर्ध्ना प्रणमाम्यहम्॥

मधुकैटभयोर्युद्धे त्रातासौ विष्णुरीश्वरीम्।
बभूव शक्तिमान् स्तुत्वा तां दुर्गां प्रणमाम्यहम्॥

त्रिपुरस्य महायुद्धे सरथे पतिते शिवे।
यां तुष्टुवुः सुराः सर्वे तां दुर्गां प्रणमाम्यहम्॥

विष्णुना वृषरूपेण स्वयं शम्भुः समुत्थितः।
जघान त्रिपुरं स्तुत्वा तां दुर्गां प्रणमाम्यहम्॥

यदाज्ञया वाति वातः सूर्यस्तपति संततम्।
वर्षतीन्द्रो दहत्यग्निस्तां दुर्गां प्रणमाम्यहम्॥

यदाज्ञया हि कालश्च शश्वद् भ्रमति वेगतः।
मृत्युश्चरति जन्त्वोघे तां दुर्गां प्रणमाम्यहम्॥

स्त्रष्टा सृजति सृष्टिं च पाता पाति यदाज्ञया।
संहर्ता संहरेत् काले तां दुर्गां प्रणमाम्यहम्॥

ज्योतिःस्वरूपो भगवाञ्छ्रीकृष्णो निर्गुणः स्वयम्।
यया विना न शक्तश्च सृष्टिं कर्त्तुं नमामि ताम्॥

रक्ष रक्ष जगन्मातरपराधं क्षमस्व मे।
शिशूनामपराधेन कुतो माता हि कुप्यति॥
इत्युत्तवा पर्शुरामश्च प्रणम्य तां रुरोद ह।
तुष्टा दुर्गा सम्भ्रमेण चाभयं च वरं ददौ॥

अमरो भव हे पुत्र वत्स सुस्थिरतां व्रज।
शर्वप्रसादात् सर्वत्र ज्योऽस्तु तव संततम्॥

सर्वान्तरात्मा भगवांस्तुष्टोऽस्तु संततं हरिः।
भक्तिर्भवतु ते कृष्णे शिवदे च शिवे गुरौ॥

इष्टदेवे गुरौ यस्य भक्तिर्भवति शाश्वती।
तं हन्तु न हि शक्ताश्च रुष्टाश्च सर्वदेवताः॥

श्रीकृष्णस्य च भक्तस्त्वं शिष्यो हि शंकरस्य च।
गुरुपत्‍‌नीं स्तौषि यस्मात् कस्त्वां हन्तुमिहेश्वरः॥

अहो न कृष्णभक्तानामशुभं विद्यते क्वचित्।
अन्यदेवेषु ये भक्ता न भक्ता वा निरेङ्कुशाः॥

चन्द्रमा बलवांस्तुष्टो येषां भाग्यवतां भृगो।
तेषां तारागणा रुष्टाः किं कुर्वन्ति च दुर्बलाः॥

यस्य तुष्टः सभायां चेन्नरदेवो महान् सुखी।
तस्य किं वा करिष्यन्ति रुष्टा भृत्याश्च दुर्बलाः॥

इत्युक्त्वा पार्वती तुष्टा दत्त्‍‌वा रामं शुभाशिषम्।
जगामान्तःपुरं तूर्णं हरिशब्दो बभूव ह॥

॥फल-श्रुति॥

स्तोत्रं वै काण्वशाखोक्तं पूजाकाले च यः पठेत्।
यात्राकाले च प्रातर्वा वाञ्छितार्थं लभेद्ध्रुवम॥

पुत्रार्थी लभते पुत्रं कन्यार्थी कन्यकां लभेत्।
विद्यार्थी लभते विद्यां प्रजार्थी चाप्नुयात् प्रजाम्॥

भ्रष्टराज्यो लभेद् राज्यं नष्टवित्तो धनं लभेत्॥

यस्य रुष्टो गुरुर्देवो राजा वा बान्धवोऽथवा।
तस्य तुष्टश्च वरदः स्तोत्रराजप्रसादतः॥

दस्युग्रस्तोऽहिग्रस्तश्च शत्रुग्रस्तो भयानकः।
व्याधिग्रस्तो भवेन्मुक्तः स्तोत्रस्मरणमात्रतः॥

राजद्वारे श्मशाने च कारागारे च बन्धने।
जलराशौ निमगन्श्च मुक्त स्तत्स्मृतिमात्रतः॥

स्वामिभेदे पुत्रभेदे मित्रभेदे च दारुणे।
स्तोत्रस्मरणमात्रेण वाञ्छितार्थं लभेद् ध्रुवम॥

कृत्वा हविष्यं वर्षं च स्तोत्रराजं श्रृणोति या।
भक्तया दुर्गां च सम्पूज्य महावन्ध्या प्रसूयते॥

लभते सा दिव्यपुत्रं ज्ञानिनं चिरजीविनम्।
असौभाग्या च सौभाग्यं षण्मासश्रवणाल्लभेत्॥

नवमासं काकवन्ध्या मृतवत्सा च भक्तितः।
स्तोत्रराजं या श्रृणोति सा पुत्रं लभते ध्रुवम्॥

कन्यामाता पुत्रहीना पञ्चमासं श्रृणोति या।
घटे सम्पूज्य दुर्गां च सा पुत्रं लभते ध्रुवम्॥

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर परशुराम कृतं दुर्गा स्तोत्र को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें यह परशुराम कृतं दुर्गा स्तोत्र रोमन में–

Read Parshuram Krit Durga Stotra

paraśurāma uvāca

śrīkṛṣṇasya ca go-loke-paripūrṇatamasya caḥ।
āvirbhūtā vigrahataḥ, parā sṛṣṭyunmukhasya ca॥

sūrya-koṭi-prabhā-yuktā, vastrālaṃkāra-bhūṣitā।
vahni-śuddhāṃśukādhānā susmitā, sumanoharā॥

nava-yauvana-sampannā sindūra-vindu-śobhitā।
lalitaṃ kabarībhāraṃ mālatī-mālya-maṇḍitam॥

aho’nirvacanīyā tvaṃ, cārumūrti ca bibhratī।
mokṣapradā mumukṣūṇāṃ, mahāviṣṇorvidhiḥ svayam॥

mumoha kṣaṇamātreṇa dṛṣṭvā, tvāṃ sarvamohinīm।
bālaiḥ sambhūya sahasā, sasmitā dhāvitā purā॥

sadbhiḥ khyātā tena, rādhā mūlaprakṛtirīśvarī।
kṛṣṇastvāṃ sahasāhūya, vīryādhānaṃ cakāra ha॥

tato ḍimbhaṃ mahajjajñe, tato jāto mahāvirāṭ।
yasyaiva lomakūpeṣu, brahmāṇḍānyakhilāni ca॥

tacchṛṅgārakrameṇaiva tvanniḥśvāso babhūva ha।
sa niḥśvāso mahāvāyuḥ sa virāḍ viśvadhārakaḥ॥

tava gharmajalenaiva pupluve viśvagolakam।
sa virāḍ viśvanilayo jalarāśirbabhūva ha॥

tatastvaṃ pañcadhābhūya pañcamūrtīśca bibhratī।
prāṇādhiṣṭhātṛmūrttiryā kṛṣṇasya paramātmanaḥ॥

kṛṣṇaprāṇādhikāṃ rādhāṃ tāṃ vadanti purāvidaḥ॥

vedādhiṣṭhātrīmūrtiyāṃ vedāśāstraprasūrapi।
taṃ sāvitrīṃ śuddharūpāṃ pravadanti manīṣiṇaḥ॥

aiśvaryādhiṣṭhātrīmūrtiḥ śāntiśca śāntarūpiṇī।
lakṣmīṃ vadanti saṃtastāṃ śuddhāṃ satt‍‌vasvarupiṇīm॥

rāgādhiṣṭhātrī yā devī, śuklamūrtiḥ satāṃ prasūḥ।
sarasvatīṃ tāṃ śāstrajñāṃ pravadanti budhā bhuvi॥

buddhirvidyā sarvaśaktirjyā mūrtiradhidevatā।
sarvamaṅgalamaṅgalyā sarvamaṅgalarūpiṇī॥

sarvamaṅgalabījasya śivasya nilaye’dhunā॥

śive śivāsvarūpā tvaṃ lakṣmīrnārāyaṇāntike।
sarasvatī ca sāvitrī vedasū‌rbrahmaṇaḥ priyā॥

rādhā rāseśvarasyaiva paripūrṇatamasya ca।
paramānanda-rūpasya paramānandarūpiṇī॥

tvatkalāṃśāṃśakalayā devānāmapi yoṣitaḥ॥

tvaṃ vidyā yoṣitaḥ sarvāstvaṃ sarvabījarūpiṇī।
chāyā sūryasya candrasya rohiṇī sarvamohinī॥

śacī śakrasya kāmasya kāminī ratirīśvarī।
varuṇānī jaleśasya vāyoḥ strī prāṇavallabhā॥

vahneḥ priyā hi svāhā ca kuberasya ca sundarī।
yamasya tu suśīlā ca nairṛtasya ca kaiṭabhī॥

īśānasya śaśikalā śatarūpā manoḥ priyā।
devahūtiḥ kardamasya vasiṣṭhasyāpyarundhatī॥

lopāmudrāpyagastyasya devamātāditistathā।
ahalyā gautamasyāpi sarvādhārā vasundharā॥

gaṅgā ca tulasī cāpi pṛthivyāṃ yāḥ saridvarāḥ।
etāḥ sarvāśca yā hyanyāḥ sarvāstvatkalayāmbike॥

gṛhalakṣmīgṛhe nṛṇāṃrājalakṣmīśca rājasu।
tapasvināṃ tapasyā tvaṃ gāyatrī brāhmaṇasya ca॥

satāṃ satt‍‌vasvarūpā tvamasatāṃ kalahāṅkurā।
jyotīrūpā nirguṇasya śakti stvaṃ saguṇasya ca॥

sūrye prabhāsvarūpā tvaṃ dāhikā ca hutāśane।
jale śaityasvarūpā ca śobhārūpā niśākare॥

tvaṃ bhūmau gandharūpā ca ākāśe śabdarūpiṇī।
kṣutpipāsādayastvaṃ ca jīvināṃ sarvaśaktayaḥ॥

sarvabījasvarūpā tvaṃ saṃsāre sārarūpiṇī।
smṛtirmedhā ca buddhirvā jñānaśakti rvipaścitām॥

kṛṣṇena vidyā yā dattā sarvajñānaprasūḥ śubhā।
śūline kṛpayā sā tvaṃ yato mṛtyuñjayaḥ śivaḥ॥

sṛṣṭipālanasaṃhāraśakta yastrividhāśca yāḥ।
brahmaviṣṇumaheśānāṃ sā tvameva namo’stu te॥

madhukaiṭabhabhītyā ca trasto dhātā prakampitaḥ।
stutvā mumoca yāṃ devīṃ tāṃ mūrdhnā praṇamāmyaham॥

madhukaiṭabhayoryuddhe trātāsau viṣṇurīśvarīm।
babhūva śaktimān stutvā tāṃ durgāṃ praṇamāmyaham॥

tripurasya mahāyuddhe sarathe patite śive।
yāṃ tuṣṭuvuḥ surāḥ sarve tāṃ durgāṃ praṇamāmyaham॥

viṣṇunā vṛṣarūpeṇa svayaṃ śambhuḥ samutthitaḥ।
jaghāna tripuraṃ stutvā tāṃ durgāṃ praṇamāmyaham॥

yadājñayā vāti vātaḥ sūryastapati saṃtatam।
varṣatīndro dahatyagnistāṃ durgāṃ praṇamāmyaham॥

yadājñayā hi kālaśca śaśvad bhramati vegataḥ।
mṛtyuścarati jantvoghe tāṃ durgāṃ praṇamāmyaham॥

straṣṭā sṛjati sṛṣṭiṃ ca pātā pāti yadājñayā।
saṃhartā saṃharet kāle tāṃ durgāṃ praṇamāmyaham॥

jyotiḥsvarūpo bhagavāñchrīkṛṣṇo nirguṇaḥ svayam।
yayā vinā na śaktaśca sṛṣṭiṃ karttuṃ namāmi tām॥

rakṣa rakṣa jaganmātaraparādhaṃ kṣamasva me।
śiśūnāmaparādhena kuto mātā hi kupyati॥
ityuttavā parśurāmaśca praṇamya tāṃ ruroda ha।
tuṣṭā durgā sambhrameṇa cābhayaṃ ca varaṃ dadau॥

amaro bhava he putra vatsa susthiratāṃ vraja।
śarvaprasādāt sarvatra jyo’stu tava saṃtatam॥

sarvāntarātmā bhagavāṃstuṣṭo’stu saṃtataṃ hariḥ।
bhaktirbhavatu te kṛṣṇe śivade ca śive gurau॥

iṣṭadeve gurau yasya bhaktirbhavati śāśvatī।
taṃ hantu na hi śaktāśca ruṣṭāśca sarvadevatāḥ॥

śrīkṛṣṇasya ca bhaktastvaṃ śiṣyo hi śaṃkarasya ca।
gurupat‍‌nīṃ stauṣi yasmāt kastvāṃ hantumiheśvaraḥ॥

aho na kṛṣṇabhaktānāmaśubhaṃ vidyate kvacit।
anyadeveṣu ye bhaktā na bhaktā vā nireṅkuśāḥ॥

candramā balavāṃstuṣṭo yeṣāṃ bhāgyavatāṃ bhṛgo।
teṣāṃ tārāgaṇā ruṣṭāḥ kiṃ kurvanti ca durbalāḥ॥

yasya tuṣṭaḥ sabhāyāṃ cennaradevo mahān sukhī।
tasya kiṃ vā kariṣyanti ruṣṭā bhṛtyāśca durbalāḥ॥

ityuktvā pārvatī tuṣṭā datt‍‌vā rāmaṃ śubhāśiṣam।
jagāmāntaḥpuraṃ tūrṇaṃ hariśabdo babhūva ha॥

॥ phala-śruti॥

stotraṃ vai kāṇvaśākhoktaṃ pūjākāle ca yaḥ paṭhet।
yātrākāle ca prātarvā vāñchitārthaṃ labheddhruvama॥

putrārthī labhate putraṃ kanyārthī kanyakāṃ labhet।
vidyārthī labhate vidyāṃ prajārthī cāpnuyāt prajām॥

bhraṣṭarājyo labhed rājyaṃ naṣṭavitto dhanaṃ labhet॥

yasya ruṣṭo gururdevo rājā vā bāndhavo’thavā।
tasya tuṣṭaśca varadaḥ stotrarājaprasādataḥ॥

dasyugrasto’higrastaśca śatrugrasto bhayānakaḥ।
vyādhigrasto bhavenmuktaḥ stotrasmaraṇamātrataḥ॥

rājadvāre śmaśāne ca kārāgāre ca bandhane।
jalarāśau nimaganśca mukta statsmṛtimātrataḥ॥

svāmibhede putrabhede mitrabhede ca dāruṇe।
stotrasmaraṇamātreṇa vāñchitārthaṃ labhed dhruvama॥

kṛtvā haviṣyaṃ varṣaṃ ca stotrarājaṃ śrṛṇoti yā।
bhaktayā durgāṃ ca sampūjya mahāvandhyā prasūyate॥

labhate sā divyaputraṃ jñāninaṃ cirajīvinam।
asaubhāgyā ca saubhāgyaṃ ṣaṇmāsaśravaṇāllabhet॥

navamāsaṃ kākavandhyā mṛtavatsā ca bhaktitaḥ।
stotrarājaṃ yā śrṛṇoti sā putraṃ labhate dhruvam॥

kanyāmātā putrahīnā pañcamāsaṃ śrṛṇoti yā।
ghaṭe sampūjya durgāṃ ca sā putraṃ labhate dhruvam॥

सन्दीप शाह

सन्दीप शाह दिल्ली विश्वविद्यालय से स्नातक हैं। वे तकनीक के माध्यम से हिंदी के प्रचार-प्रसार को लेकर कार्यरत हैं। बचपन से ही जिज्ञासु प्रकृति के रहे सन्दीप तकनीक के नए आयामों को समझने और उनके व्यावहारिक उपयोग को लेकर सदैव उत्सुक रहते हैं। हिंदीपथ के साथ जुड़कर वे तकनीक के माध्यम से हिंदी की उत्तम सामग्री को लोगों तक पहुँचाने के काम में लगे हुए हैं। संदीप का मानना है कि नए माध्यम ही हमें अपनी विरासत के प्रसार में सहायता पहुँचा सकते हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!