धर्म

बगला हृदय स्तोत्र – Baglamukhi Hriday Stotra Lyrics

बगला हृदय स्तोत्र स्तोत्र के पाठ से व्यक्ति को बल और आत्मविश्वास मिलता है, जिससे वह अपने कार्यों में सफल हो सकता है। व्यापार में बाधा, धन की कमी, निसंतानता जैसी समस्याओं के निवारण के लिए भी यह स्तोत्र लाभकारी माना जाता है।

इदानीं खलु मे देव। बगला-हृदयं प्रभो।
कथयस्व महा-देव। यद्यहं तव वल्लभा ॥1

श्रीईश्वरो वाच
साधु साधु महा-प्राज्ञे।सर्व-तन्त्रार्थ-साधिके।
ब्रह्मास्त्र-देवतायाश्च, हृदयं वच्मि तत्त्वतः ॥2॥

हृदय-स्तोत्रम्
गम्भीरां च मदोन्मत्तां, स्वर्ण-कान्ति-सम-प्रभाम् ।
चतुर्भुजां त्रि-नयनां, कमलासन-संस्थिताम् ॥1॥

ऊर्ध्व-केश-जटा-जूटां, कराल-वदनाम्बुजाम् ।
मुद्गरं दक्षिणे हस्ते, पाशं वामेन धारिणीम् ॥2॥

रिपोर्जिह्वां त्रिशूलं च, पीत-गन्धानुलेपनाम् ।
पीताम्बर-धरां सान्द्र-दृढ़-पीन-पयोधराम् ॥3॥

हेम-कुण्डल-भूषां च, पीत-चन्द्रार्ध-शेखराम् ।
पीत-भूषण-भूषाढ्यां, स्वर्ण-सिंहासने स्थिताम् ॥4॥

स्वानन्दानु-मयी देवी, सिपु-स्तम्भन-कारिणी ।
मदनस्य रतेश्चापि, प्रीति-स्तम्भन-कारिणी ॥5॥

महा-विद्या महा-माया, महा-मेधा महा-शिवा ।
महा-मोहा महा-सूक्ष्मा, साधकस्य वर-प्रदा ॥6॥

राजसी सात्त्विकी सत्या, तामसी तैजसी स्मृता ।
तस्याः स्मरण-मात्रेण, त्रैलोक्यं स्तम्भयेत् क्षणात् ॥7॥

गणेशो वटुकश्चैव, योगिन्यः क्षेत्र-पालकः ।
गुरवश्च गुणास्तिस्त्रो, बगला स्तम्भिनी तथा ॥8॥

जृम्भिणी मोदिनी चाम्बा, बालिका भूधरा तथा ।
कलुषा करुणा धात्री, काल-कर्षिणिका परा ॥9॥

भ्रामरी मन्द-गमना, भगस्था चैव भासिका ।
ब्राह्मी माहेश्वरी चैव, कौमारी वैष्णवी रमा ॥10॥

वाराही च तथेन्द्राणी, चामुण्डा भैरवाष्टकम् ।
सुभगा प्रथमा प्रोक्ता, द्वितीया भग-मालिनी ॥11॥

भग-वाहा तृतीया तु, भग-सिद्धाऽब्धि-मध्यगा ।
भगस्य पातिनी पश्चात्, भग-मालिनी षष्ठिका ॥12॥

उड्डीयान-पीठ-निलया, जालन्धर-पीठ-संस्थिता ।
काम-रुपं तथा संस्था, देवी-त्रितयमेव च ॥13॥

सिद्धौघा मानवौघाश्च, दिव्यौघा गुरवः क्रमात् ।
क्रोधिनी जृम्भिणी चैव, देव्याश्चोभय पार्श्वयोः ॥14॥

पूज्यास्त्रिपुर-नाथश्च, योनि-मध्येऽम्बिका-युतः ।
स्तम्भिनी या मह-विद्या, सत्यं सत्यं वरानने ॥15॥

फल-श्रुति
एषा सा वैष्णवी माया, विद्यां यत्नेन गोपयेत् ।
ब्रह्मास्त्र-देवतायाश्च, हृदयं परि-कीर्तितम् ॥1॥

ब्रह्मास्त्रं त्रिषु लोकेषु, दुष्प्राप्यं त्रिदशैरपि ।
गोपनीयं प्रत्यनेन, न देयं यस्य कस्यचित् ॥2॥

गुरु-भक्ताय दातव्यं, वत्सरं दुःखिताय वै ।
मातु-पितृ-रतो यस्तु, सर्व-ज्ञान-परायणः ॥3॥

तस्मै देयमिदं देवि ! बगला-हृदयं परम् ।
सर्वार्थ-साधकं दिव्यं, पठनाद् भोग-मोक्षदम् ॥4॥

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर यह बगला हृदय स्तोत्र (Baglamukhi Hriday Stotram) को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें स्तोत्र रोमन में–

Read Baglamukhi Hriday Stotra

idānīṃ khalu me deva। bagalā-hṛdayaṃ prabho।
kathayasva mahā-deva। yadyahaṃ tava vallabhā ॥1

śrīīśvaro vāca
sādhu sādhu mahā-prājñe।sarva-tantrārtha-sādhike।
brahmāstra-devatāyāśca, hṛdayaṃ vacmi tattvataḥ ॥2॥

hṛdaya-stotram
gambhīrāṃ ca madonmattāṃ, svarṇa-kānti-sama-prabhām ।
caturbhujāṃ tri-nayanāṃ, kamalāsana-saṃsthitām ॥1॥

ūrdhva-keśa-jaṭā-jūṭāṃ, karāla-vadanāmbujām ।
mudgaraṃ dakṣiṇe haste, pāśaṃ vāmena dhāriṇīm ॥2॥

riporjihvāṃ triśūlaṃ ca, pīta-gandhānulepanām ।
pītāmbara-dharāṃ sāndra-dṛḍha़-pīna-payodharām ॥3॥

hema-kuṇḍala-bhūṣāṃ ca, pīta-candrārdha-śekharām ।
pīta-bhūṣaṇa-bhūṣāḍhyāṃ, svarṇa-siṃhāsane sthitām ॥4॥

svānandānu-mayī devī, sipu-stambhana-kāriṇī ।
madanasya rateścāpi, prīti-stambhana-kāriṇī ॥5॥

mahā-vidyā mahā-māyā, mahā-medhā mahā-śivā ।
mahā-mohā mahā-sūkṣmā, sādhakasya vara-pradā ॥6॥

rājasī sāttvikī satyā, tāmasī taijasī smṛtā ।
tasyāḥ smaraṇa-mātreṇa, trailokyaṃ stambhayet kṣaṇāt ॥7॥

gaṇeśo vaṭukaścaiva, yoginyaḥ kṣetra-pālakaḥ ।
guravaśca guṇāstistro, bagalā stambhinī tathā ॥8॥

jṛmbhiṇī modinī cāmbā, bālikā bhūdharā tathā ।
kaluṣā karuṇā dhātrī, kāla-karṣiṇikā parā ॥9॥

bhrāmarī manda-gamanā, bhagasthā caiva bhāsikā ।
brāhmī māheśvarī caiva, kaumārī vaiṣṇavī ramā ॥10॥

vārāhī ca tathendrāṇī, cāmuṇḍā bhairavāṣṭakam ।
subhagā prathamā proktā, dvitīyā bhaga-mālinī ॥11॥

bhaga-vāhā tṛtīyā tu, bhaga-siddhā’bdhi-madhyagā ।
bhagasya pātinī paścāt, bhaga-mālinī ṣaṣṭhikā ॥12॥

uḍḍīyāna-pīṭha-nilayā, jālandhara-pīṭha-saṃsthitā ।
kāma-rupaṃ tathā saṃsthā, devī-tritayameva ca ॥13॥

siddhaughā mānavaughāśca, divyaughā guravaḥ kramāt ।
krodhinī jṛmbhiṇī caiva, devyāścobhaya pārśvayoḥ ॥14॥

pūjyāstripura-nāthaśca, yoni-madhye’mbikā-yutaḥ ।
stambhinī yā maha-vidyā, satyaṃ satyaṃ varānane ॥15॥

phala-śruti
eṣā sā vaiṣṇavī māyā, vidyāṃ yatnena gopayet ।
brahmāstra-devatāyāśca, hṛdayaṃ pari-kīrtitam ॥1॥

brahmāstraṃ triṣu lokeṣu, duṣprāpyaṃ tridaśairapi ।
gopanīyaṃ pratyanena, na deyaṃ yasya kasyacit ॥2॥

guru-bhaktāya dātavyaṃ, vatsaraṃ duḥkhitāya vai ।
mātu-pitṛ-rato yastu, sarva-jñāna-parāyaṇaḥ ॥3॥

tasmai deyamidaṃ devi ! bagalā-hṛdayaṃ param ।
sarvārtha-sādhakaṃ divyaṃ, paṭhanād bhoga-mokṣadam ॥4॥

यह भी पढ़ें

अपराजिता स्तोत्रगजेंद्र मोक्ष स्तोत्रलक्ष्मी नारायण हृदय स्तोत्रपरमेश्वर स्तोत्र मृतसंजीवन स्तोत्रअन्नपूर्णा स्तोत्रकीलक स्तोत्रगंगा स्तोत्रदुर्गा आपदुद्धारक स्तोत्रउमामहेश्वर स्तोत्रमहालक्ष्मी हृदय स्तोत्रसंतान गणपति स्तोत्रसरस्वती अष्टोत्तर शतनाम स्तोत्र नील सरस्वती स्तोत्रशिव महिम्न: स्तोत्रशिव रक्षा स्तोत्रदशावतार स्तोत्रपाशुपतास्त्र स्तोत्रपन्चयुध स्तोत्रममुकुंद माला स्तोत्रगंगा दशहरा स्तोत्रकृष्णलीला वर्णन स्तोत्रघटिकाचल हनुमान स्तोत्रस्वर्णाकर्षण भैरव स्तोत्रतुलसी स्तोत्र

सुरभि भदौरिया

सात वर्ष की छोटी आयु से ही साहित्य में रुचि रखने वालीं सुरभि भदौरिया एक डिजिटल मार्केटिंग एजेंसी चलाती हैं। अपने स्वर्गवासी दादा से प्राप्त साहित्यिक संस्कारों को पल्लवित करते हुए उन्होंने हिंदीपथ.कॉम की नींव डाली है, जिसका उद्देश्य हिन्दी की उत्तम सामग्री को जन-जन तक पहुँचाना है। सुरभि की दिलचस्पी का व्यापक दायरा काव्य, कहानी, नाटक, इतिहास, धर्म और उपन्यास आदि को समाहित किए हुए है। वे हिंदीपथ को निरन्तर नई ऊँचाइंयों पर पहुँचाने में सतत लगी हुई हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!