धर्म

गोपाल हृदय स्तोत्र – Gopal Hridaya Stotra

ऐसा माना जाता है कि गोपाल हृदय स्तोत्र का नियमित पाठ करने से मन को शांति मिलती है और आत्मविश्वास बढ़ता है। ग्रंथों में उल्लेख है कि इस गोपाल हृदय स्तोत्र के पाठ से व्यक्ति को कई तरह के पापों से मुक्ति मिल सकती है।

विष्णुहृदयस्तोत्रम्

श्री गणेशाय नमः ।
ॐ अस्य श्रीगोपालहृदयस्तोत्रमन्त्रस्य । श्रीभगवान् सङ्कर्षण ऋषिः ।
गायत्री छन्दः । ॐ बीजम् । लक्ष्मीः शक्तिः । गोपालः परमात्मा देवता ।
प्रद्युम्नः कीलकम् । मनोवाक्कायार्जितसर्वपापक्षयार्थे
श्रीगोपालप्रीत्यर्थे गोपालहृदयस्तोत्रजपे विनियोगः ।

श्रीसङ्कर्षण उवाच

ॐ ममाग्रतः सदा विष्णुः पृष्ठतश्चापि केशवः ।
गोविन्दो दक्षिणे पार्श्वे वामे च मधुसूदनः ॥ १॥

उपरिष्टात्तु वैकुण्ठो वाराहः पृथिवीतले ।
अवान्तरदिशः पातु तासु सर्वासु माधवः ॥ २॥

गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।
नरसिंहकृताद्गुप्तिर्वासुदेवमयो ह्ययम् ॥ ३॥

अव्यक्तं चैवास्य योनिं वदन्ति व्यक्तं देहं दीर्घमायुर्गतिश्च ।
वह्निर्वक्त्रं चन्द्रसूर्यौ च नेत्रे दिशः श्रोते घ्राणमायुश्च वायुम् ॥ ४॥

वाचं वेदा हृदयं वै नभश्च पृथ्वी पादौ तारका रोमकूपाः ।
अङ्गान्युपाङ्गान्यधिदेवता च विद्यादुपस्थं हि तथा समुद्रम् ॥ ५॥

तं देवदेवं शरणं प्रजानां यज्ञात्मकं सर्वलोकप्रतिष्ठम् ।
अजं वरेण्यं वरदं वरिष्ठं ब्रह्माणमीशं पुरुषं नमस्ते ॥ ६॥

आद्यं पुरुषमीशानं पुरुहूतं पुरस्कृतम् ।
ऋतमेकाक्षरं ब्रह्म व्यक्तासक्तं सनातनम् ॥ ७॥

महाभारतमाख्यानं कुरुक्षेत्रं सरस्वतीम् ।
केशवं गां च गङ्गां च कीर्तयेन्मां प्रसीदति ॥ ८॥

ॐ भूः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ भुवः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ स्वः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ महः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ जनः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ तपः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ सत्यं पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ भूर्भुवः स्वः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ वासुदेवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ सङ्कर्षणाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ प्रद्युम्नाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ अनिरुद्धाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ हयग्रीवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ भवाद्भवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ केशवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ नारायणाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ माधवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ गोविन्दाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ विष्णवे पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ मधुसूदनाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ वैकुण्ठाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ अच्युताय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ त्रिविक्रमाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ वामनाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ श्रीधराय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ हृषीकेशाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ पद्मनाभाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ मुकुन्दाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ दामोदराय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ सत्याय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ ईशानाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ तत्पुरुषाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ पुरुषोत्तमाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ श्री रामचन्द्राय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ श्री नृसिंहाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ अनन्ताय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ विश्वरूपाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ प्रणवेन्दुवह्निरविसहस्रनेत्राय पुरुषाय

पुरुषरूपाय वासुदेवाय नमो नमः ।

य इदं गोपालहृदयमधीते स ब्रह्महत्यायाः पूतो भवति ।
सुरापानात् स्वर्णस्तेयात् वृषलीगमनात् पति सम्भाषणात्

असत्यादगम्यागमनात् अपेयपानादभक्ष्यभक्षणाच्च पूतो भवति ।
अब्रह्मचारी ब्रह्मचारी भवति । भगवान्महाविष्णुरित्याह ।

॥ इति गोपालहृदयस्तोत्रं सम्पूर्णम् ॥

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर यह गोपाल हृदय स्तोत्र को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें गोपाल हृदय स्तोत्र रोमन में–

Read Gopal Hridaya Stotra

viṣṇuhṛdayastotram

śrī gaṇeśāya namaḥ ।
oṃ asya śrīgopālahṛdayastotramantrasya । śrībhagavān saṅkarṣaṇa ṛṣiḥ ।
gāyatrī chandaḥ । oṃ bījam । lakṣmīḥ śaktiḥ । gopālaḥ paramātmā devatā ।
pradyumnaḥ kīlakam । manovākkāyārjitasarvapāpakṣayārthe
śrīgopālaprītyarthe gopālahṛdayastotrajape viniyogaḥ ।

śrīsaṅkarṣaṇa uvāca

oṃ mamāgrataḥ sadā viṣṇuḥ pṛṣṭhataścāpi keśavaḥ ।
govindo dakṣiṇe pārśve vāme ca madhusūdanaḥ ॥ 1॥

upariṣṭāttu vaikuṇṭho vārāhaḥ pṛthivītale ।
avāntaradiśaḥ pātu tāsu sarvāsu mādhavaḥ ॥ 2॥

gacchatastiṣṭhato vāpi jāgrataḥ svapato’pi vā ।
narasiṃhakṛtādguptirvāsudevamayo hyayam ॥ 3॥

avyaktaṃ caivāsya yoniṃ vadanti vyaktaṃ dehaṃ dīrghamāyurgatiśca ।
vahnirvaktraṃ candrasūryau ca netre diśaḥ śrote ghrāṇamāyuśca vāyum ॥ 4॥

vācaṃ vedā hṛdayaṃ vai nabhaśca pṛthvī pādau tārakā romakūpāḥ ।
aṅgānyupāṅgānyadhidevatā ca vidyādupasthaṃ hi tathā samudram ॥ 5॥

taṃ devadevaṃ śaraṇaṃ prajānāṃ yajñātmakaṃ sarvalokapratiṣṭham ।
ajaṃ vareṇyaṃ varadaṃ variṣṭhaṃ brahmāṇamīśaṃ puruṣaṃ namaste ॥ 6॥

ādyaṃ puruṣamīśānaṃ puruhūtaṃ puraskṛtam ।
ṛtamekākṣaraṃ brahma vyaktāsaktaṃ sanātanam ॥ 7॥

mahābhāratamākhyānaṃ kurukṣetraṃ sarasvatīm ।
keśavaṃ gāṃ ca gaṅgāṃ ca kīrtayenmāṃ prasīdati ॥ 8॥

oṃ bhūḥ puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।
oṃ bhuvaḥ puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।

oṃ svaḥ puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।
oṃ mahaḥ puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।

oṃ janaḥ puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।
oṃ tapaḥ puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।

oṃ satyaṃ puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।
oṃ bhūrbhuvaḥ svaḥ puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।

oṃ vāsudevāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।
oṃ saṅkarṣaṇāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।

oṃ pradyumnāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।
oṃ aniruddhāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।

oṃ hayagrīvāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।
oṃ bhavādbhavāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।

oṃ keśavāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।
oṃ nārāyaṇāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।

oṃ mādhavāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।
oṃ govindāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।

oṃ viṣṇave puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।
oṃ madhusūdanāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।

oṃ vaikuṇṭhāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।
oṃ acyutāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।

oṃ trivikramāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।
oṃ vāmanāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।

oṃ śrīdharāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।
oṃ hṛṣīkeśāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।

oṃ padmanābhāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।
oṃ mukundāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।

oṃ dāmodarāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।
oṃ satyāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।

oṃ īśānāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।
oṃ tatpuruṣāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।

oṃ puruṣottamāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।
oṃ śrī rāmacandrāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।

oṃ śrī nṛsiṃhāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।
oṃ anantāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।

oṃ viśvarūpāya puruṣāya puruṣarūpāya vāsudevāya namo namaḥ ।
oṃ praṇavenduvahniravisahasranetrāya puruṣāya

puruṣarūpāya vāsudevāya namo namaḥ ।

ya idaṃ gopālahṛdayamadhīte sa brahmahatyāyāḥ pūto bhavati ।
surāpānāt svarṇasteyāt vṛṣalīgamanāt pati sambhāṣaṇāt

asatyādagamyāgamanāt apeyapānādabhakṣyabhakṣaṇācca pūto bhavati ।
abrahmacārī brahmacārī bhavati । bhagavānmahāviṣṇurityāha ।

॥ iti gopālahṛdayastotraṃ sampūrṇam ॥

यह भी पढ़ें

● हनुमान वडवानल स्तोत्र ● आज मंगलवार है ● हनुमत बीसा ● हनुमत पंचरत्न स्तोत्र ● हनुमान साठिका ● हनुमान बाहुक ● हे दुख भंजन मारुति नंदन ● मंगल प्रदोष व्रत कथा ● मंगलवार व्रत कथा ● मारुती स्तोत्र भीमरूपी महारुद्रा ● बाला जी चालीसा ● बालाजी की आरती ● हनुमत पंचरत्न स्तोत्र ● राम न मिलेंगे हनुमान के बिन ● हनुमान अष्टक ● हनुमान अमृतवाणी ● अंजनी माता की आरती ● मारुती स्तोत्र ● त्रिमूर्तिधाम हनुमान जी की आरती ● हनुमान चालीसा ● अब दया करो बजंगबली ● राम न मिलेंगे हनुमान के बिना ● दुनिया चले ना श्री राम ● हनुमान द्वादश नाम स्तोत्र ● हनुमत स्तवन ● वानर गीता ● आसमान को छूकर देखा ● मंगल मूर्ति मारुति नंदन ● सुंदरकांड की आरती ● अपराजिता स्तोत्र ● गजेंद्र मोक्ष स्तोत्र ● लक्ष्मी नारायण हृदय स्तोत्र ● महालक्ष्मी हृदय स्तोत्र ● श्री हरि स्तोत्र ● बगलामुखी स्तोत्र ● हनुमान लांगूलास्त्र स्तोत्र ● यंत्रोद्धारक हनुमान स्तोत्र ● हनुमान तांडव स्तोत्र

सुरभि भदौरिया

सात वर्ष की छोटी आयु से ही साहित्य में रुचि रखने वालीं सुरभि भदौरिया एक डिजिटल मार्केटिंग एजेंसी चलाती हैं। अपने स्वर्गवासी दादा से प्राप्त साहित्यिक संस्कारों को पल्लवित करते हुए उन्होंने हिंदीपथ.कॉम की नींव डाली है, जिसका उद्देश्य हिन्दी की उत्तम सामग्री को जन-जन तक पहुँचाना है। सुरभि की दिलचस्पी का व्यापक दायरा काव्य, कहानी, नाटक, इतिहास, धर्म और उपन्यास आदि को समाहित किए हुए है। वे हिंदीपथ को निरन्तर नई ऊँचाइंयों पर पहुँचाने में सतत लगी हुई हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!