धर्म

श्री विश्वनाथ स्तव – Shri Vishwanath Stavah

पढ़ें “श्री विश्वनाथ स्तव” लिरिक्स

भवानीकलत्रं हरं शूलपाणिं
शरण्यं शिवं सर्पहारं गिरीशम् ।
अज्ञानान्तकं भक्तविज्ञानदं तं
भजेऽहं मनोऽभीष्टदं विश्वनाथम् ॥१॥

अजं पञ्चवक्त्रं त्रिनेत्रं गुणज्ञं
दयाज्ञानसिन्धुं प्रभुं प्राणनाथम् ।
विभुं भावगम्यं भवं नीलकण्ठं
भजेऽहं मनोऽभीष्टदं विश्वनाथम् ॥२॥

चिताभस्मभूषार्चिताभासुराङ्गं
श्मशानालयं त्र्यम्बकं मुण्डमालम् ।
कराभ्यां दधानं त्रिशूलं कपालं
भजेऽहं मनोऽभीष्टदं विश्वनाथम् ॥३॥

अघघ्नं महाभैरवं भीमदंष्ट्रं
निरीहं तुषाराचलाभाङ्गगौरम्
गजारिं गिरौ संस्थितं चन्द्रचूडं
भजेऽहं मनोऽभीष्टदं विश्वनाथम् ॥४॥

विधुं भालदेशे विभातं दधानं
भुजङ्गेशसेव्यं पुरारिं महेशम्।
शिवासंगृहीतार्द्धदेहं प्रसन्नं
भजेऽहं मनोऽभीष्टदं विश्वनाथम् ॥५॥

भवानीपतिं श्रीजगन्नाथनाथं
गणेशं गृहीतं बलीवर्दयानम् ।
सदा विघ्नविच्छेदहेतुं कृपालुं
भजेऽहं मनोऽभीष्टदं विश्वनाथम् ॥६॥

अगम्यं नटं योगिभिर्दण्डपाणिं
प्रसन्नाननं व्योमकेशं भयघ्नम् ।
स्तुतं ब्रह्ममायादिभिः पादकञ्जं
भजेऽहं मनोऽभीष्टदं विश्वनाथम् ॥७॥

मृडं योगमुद्राकृतं ध्याननिष्ठं
धृतं नागयज्ञोपवीतं त्रिपुण्ड्रम् ।
ददानं पदाम्भोजनम्राय कामं
भजेऽहं मनोऽभीष्टदं विश्वनाथम् ॥८॥

मृडस्य स्वयं यः प्रभाते पठेन्ना
हृदिस्थः शिवस्तस्य नित्यं प्रसन्नः ।
चिरस्थं धनं मित्रवर्गं कलत्रं
सुपुत्रं मनोऽभीष्टमोक्षं ददाति ॥९॥

योगीशमिश्रमुखपङ्कजनिर्गतं यो
विश्वेश्वराष्टकमिदं पठति प्रभाते
आसाद्य शङ्करपदाम्बुजयुग्मभक्तिं
भुक्त्वा समृद्धिमिह याति शिवान्तिकेऽन्ते ॥१०॥

॥ इति श्रीयोगीशमिश्रविरचितः श्रीविश्वनाथस्तवः सम्पूर्णः ॥

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर श्री विश्वनाथ स्तव को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें यह विश्वनाथ स्तव (Vishwanatha Stavah Lyrics) रोमन में–

Sri Vishwanatha Stavah

bhavānīkalatraṃ haraṃ śūlapāṇiṃ
śaraṇyaṃ śivaṃ sarpahāraṃ girīśam ।
ajñānāntakaṃ bhaktavijñānadaṃ taṃ
bhaje’haṃ mano’bhīṣṭadaṃ viśvanātham ॥1॥

ajaṃ pañcavaktraṃ trinetraṃ guṇajñaṃ
dayājñānasindhuṃ prabhuṃ prāṇanātham ।
vibhuṃ bhāvagamyaṃ bhavaṃ nīlakaṇṭhaṃ
bhaje’haṃ mano’bhīṣṭadaṃ viśvanātham ॥2॥

citābhasmabhūṣārcitābhāsurāṅgaṃ
śmaśānālayaṃ tryambakaṃ muṇḍamālam ।
karābhyāṃ dadhānaṃ triśūlaṃ kapālaṃ
bhaje’haṃ mano’bhīṣṭadaṃ viśvanātham ॥3॥

aghaghnaṃ mahābhairavaṃ bhīmadaṃṣṭraṃ
nirīhaṃ tuṣārācalābhāṅgagauram
gajāriṃ girau saṃsthitaṃ candracūḍaṃ
bhaje’haṃ mano’bhīṣṭadaṃ viśvanātham ॥4॥

vidhuṃ bhāladeśe vibhātaṃ dadhānaṃ
bhujaṅgeśasevyaṃ purāriṃ maheśam।
śivāsaṃgṛhītārddhadehaṃ prasannaṃ
bhaje’haṃ mano’bhīṣṭadaṃ viśvanātham ॥5॥

bhavānīpatiṃ śrījagannāthanāthaṃ
gaṇeśaṃ gṛhītaṃ balīvardayānam ।
sadā vighnavicchedahetuṃ kṛpāluṃ
bhaje’haṃ mano’bhīṣṭadaṃ viśvanātham ॥6॥

agamyaṃ naṭaṃ yogibhirdaṇḍapāṇiṃ
prasannānanaṃ vyomakeśaṃ bhayaghnam ।
stutaṃ brahmamāyādibhiḥ pādakañjaṃ
bhaje’haṃ mano’bhīṣṭadaṃ viśvanātham ॥7॥

mṛḍaṃ yogamudrākṛtaṃ dhyānaniṣṭhaṃ
dhṛtaṃ nāgayajñopavītaṃ tripuṇḍram ।
dadānaṃ padāmbhojanamrāya kāmaṃ
bhaje’haṃ mano’bhīṣṭadaṃ viśvanātham ॥8॥

mṛḍasya svayaṃ yaḥ prabhāte paṭhennā
hṛdisthaḥ śivastasya nityaṃ prasannaḥ ।
cirasthaṃ dhanaṃ mitravargaṃ kalatraṃ
suputraṃ mano’bhīṣṭamokṣaṃ dadāti ॥9॥

yogīśamiśramukhapaṅkajanirgataṃ yo
viśveśvarāṣṭakamidaṃ paṭhati prabhāte
āsādya śaṅkarapadāmbujayugmabhaktiṃ
bhuktvā samṛddhimiha yāti śivāntike’nte ॥10॥

॥ iti śrīyogīśamiśraviracitaḥ śrīviśvanāthastavaḥ sampūrṇaḥ ॥

यह भी पढ़ें

12 ज्योतिर्लिंगद्वादश ज्योतिर्लिंग स्तोत्रशिव अपराध क्षमापन स्तोत्रशिव स्तुतिशिव स्वर्णमाला स्तुतिदारिद्र दहन शिव स्तोत्रशिवरात्रि की आरतीशिव स्तुति ● ● केदारनाथ की आरतीसोमवार व्रत कथासोलह सोमवार व्रत कथासोम प्रदोष व्रत कथा

सन्दीप शाह

सन्दीप शाह दिल्ली विश्वविद्यालय से स्नातक हैं। वे तकनीक के माध्यम से हिंदी के प्रचार-प्रसार को लेकर कार्यरत हैं। बचपन से ही जिज्ञासु प्रकृति के रहे सन्दीप तकनीक के नए आयामों को समझने और उनके व्यावहारिक उपयोग को लेकर सदैव उत्सुक रहते हैं। हिंदीपथ के साथ जुड़कर वे तकनीक के माध्यम से हिंदी की उत्तम सामग्री को लोगों तक पहुँचाने के काम में लगे हुए हैं। संदीप का मानना है कि नए माध्यम ही हमें अपनी विरासत के प्रसार में सहायता पहुँचा सकते हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!