धर्म

द्वादश ज्योतिर्लिंग स्तोत्र – Dwadash Jyotirling Stotra (12 Jyotirlinga Stotram)

पढ़े “द्वादश ज्योतिर्लिंग स्तोत्र”

सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ।
भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥1॥

श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् ।
तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥2॥

अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥3॥

कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे ॥4॥

पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥5॥

याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥6॥

महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः ।
सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥7॥

सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे ।
यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥8॥

सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः ।
श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥9॥

यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तहितं नमामि ॥10॥

सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् ।
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥11॥

इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् ।
वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये ॥12॥

ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥13॥

॥ इति द्वादश ज्योतिर्लिङ्गस्तोत्रं संपूर्णम् ॥

एक अमेज़न एसोसिएट के रूप में उपयुक्त ख़रीद से हमारी आय होती है। यदि आप यहाँ दिए लिंक के माध्यम से ख़रीदारी करते हैं, तो आपको बिना किसी अतिरिक्त लागत के हमें उसका एक छोटा-सा कमीशन मिल सकता है। धन्यवाद!

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर द्वादश ज्योतिर्लिंग स्तोत्र को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें यह द्वादश ज्योतिर्लिंग स्तोत्र रोमन में–

Read Dwadash Jyotirlinga Stotram In Sanskrit

saurāṣṭradeśe viśade’tiramye jyotirmayaṃ candrakalāvataṃsam ।
bhaktipradānāya kṛpāvatīrṇaṃ taṃ somanāthaṃ śaraṇaṃ prapadye ॥1॥

śrīśailaśṛṅge vibudhātisaṅge tulādrituṅge’pi mudā vasantam ।
tamarjunaṃ mallikapūrvamekaṃ namāmi saṃsārasamudrasetum ॥2॥

avantikāyāṃ vihitāvatāraṃ muktipradānāya ca sajjanānām ।
akālamṛtyoḥ parirakṣaṇārthaṃ vande mahākālamahāsureśam ॥3॥

kāverikānarmadayoḥ pavitre samāgame sajjanatāraṇāya ।
sadaivamāndhātṛpure vasantamoṅkāramīśaṃ śivamekamīḍe ॥4॥

pūrvottare prajvalikānidhāne sadā vasantaṃ girijāsametam ।
surāsurārādhitapādapadmaṃ śrīvaidyanāthaṃ tamahaṃ namāmi ॥5॥

yāmye sadaṅge nagare’tiramye vibhūṣitāṅgaṃ vividhaiśca bhogaiḥ ।
sadbhaktimuktipradamīśamekaṃ śrīnāganāthaṃ śaraṇaṃ prapadye ॥6॥

mahādripārśve ca taṭe ramantaṃ sampūjyamānaṃ satataṃ munīndraiḥ ।
surāsurairyakṣa mahoragāḍhyaiḥ kedāramīśaṃ śivamekamīḍe ॥7॥

sahyādriśīrṣe vimale vasantaṃ godāvaritīrapavitradeśe ।
yaddharśanātpātakamāśu nāśaṃ prayāti taṃ tryambakamīśamīḍe ॥8॥

sutāmraparṇījalarāśiyoge nibadhya setuṃ viśikhairasaṃkhyaiḥ ।
śrīrāmacandreṇa samarpitaṃ taṃ rāmeśvarākhyaṃ niyataṃ namāmi ॥9॥

yaṃ ḍākiniśākinikāsamāje niṣevyamāṇaṃ piśitāśanaiśca ।
sadaiva bhīmādipadaprasiddaṃ taṃ śaṅkaraṃ bhaktahitaṃ namāmi ॥10॥

sānandamānandavane vasantamānandakandaṃ hatapāpavṛndam ।
vārāṇasīnāthamanāthanāthaṃ śrīviśvanāthaṃ śaraṇaṃ prapadye ॥11॥

ilāpure ramyaviśālake’smin samullasantaṃ ca jagadvareṇyam ।
vande mahodāratarasvabhāvaṃ ghṛṣṇeśvarākhyaṃ śaraṇam prapadye ॥12॥

jyotirmayadvādaśaliṅgakānāṃ śivātmanāṃ proktamidaṃ krameṇa ।
stotraṃ paṭhitvā manujo’tibhaktyā phalaṃ tadālokya nijaṃ bhajecca ॥13॥

॥ iti dvādaśa jyotirliṅgastotraṃ saṃpūrṇam ॥

यह भी पढ़े

सन्दीप शाह

सन्दीप शाह दिल्ली विश्वविद्यालय से स्नातक हैं। वे तकनीक के माध्यम से हिंदी के प्रचार-प्रसार को लेकर कार्यरत हैं। बचपन से ही जिज्ञासु प्रकृति के रहे सन्दीप तकनीक के नए आयामों को समझने और उनके व्यावहारिक उपयोग को लेकर सदैव उत्सुक रहते हैं। हिंदीपथ के साथ जुड़कर वे तकनीक के माध्यम से हिंदी की उत्तम सामग्री को लोगों तक पहुँचाने के काम में लगे हुए हैं। संदीप का मानना है कि नए माध्यम ही हमें अपनी विरासत के प्रसार में सहायता पहुँचा सकते हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!