धर्म

लक्ष्मी नारायण स्तोत्र – Sri Lakshmi Narayana Stotram

पढ़ें “लक्ष्मी नारायण स्तोत्र”

ध्यानम्

चक्रं विद्या वर घट गदा दर्पणम् पद्मयुग्मं दोर्भिर्बिभ्रत्सुरुचिरतनुं मेघविद्युन्निभाभम् ।
गाढोत्कण्ठं विवशमनिशं पुण्डरीकाक्षलक्ष्म्यो-रेकीभूतं वपुरवतु वः पीतकौशेयकान्तम् ॥ १॥

शंखचक्रगदापद्मकुंभाऽऽदर्शाब्जपुस्तकम्।
बिभ्रतं मेघचपलवर्णं लक्ष्मीहरिं भजे ॥२॥

विद्युत्प्रभाश्लिष्टघनोपमानौ शुद्धाशयेबिंबितसुप्रकाशौ।
चित्ते चिदाभौ कलयामि लक्ष्मी- नारायणौ सत्त्वगुणप्रधानौ ॥३॥

लोकोद्भवस्थेमलयेश्वराभ्यां शोकोरुदीनस्थितिनाशकाभ्याम्।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-नारायणाभ्यां जगतः पितृभ्याम् ॥४॥

सम्पत्सुखानन्दविधायकाभ्यां भक्तावनाऽनारतदीक्षिताभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-नारायणाभ्यां जगतः पितृभ्याम् ॥५॥

दृष्ट्वोपकारे गुरुतां च पञ्च-विंशावतारान् सरसं दधत्भ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी नारायणाभ्यां जगतः पितृभ्याम् ॥६॥

क्षीरांबुराश्यादिविराट्भवाभ्यां नारं सदा पालयितुं पराभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-नारायणाभ्यां जगतः पितृभ्याम् ॥७॥

दारिद्र्यदुःखस्थितिदारकाभ्यां दयैवदूरीकृतदुर्गतिभ्याम्
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-नारायणाभ्यां जगतः पितृभ्याम् ॥८॥

भक्तव्रजाघौघविदारकाभ्यां स्वीयाशयोद्धूतरजस्तमोभ्याम्।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-नारायणाभ्यां जगतः पितृभ्याम् ॥९॥

रक्तोत्पलाभ्राभवपुर्धराभ्यां पद्मारिशंखाब्जगदाधराभ्याम्।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-नारायणाभ्यां जगतः पितृभ्याम् ॥१०॥

अङ्घ्रिद्वयाभ्यर्चककल्पकाभ्यां मोक्षप्रदप्राक्तनदंपतीभ्याम्।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-नारायणाभ्यां जगतः पितृभ्याम् ॥११॥

इदं तु यः पठेत् स्तोत्रं लक्ष्मीनारयणाष्टकम्।
ऐहिकामुष्मिकसुखं भुक्त्वा स लभतेऽमृतम् ॥१२॥

॥ इति श्रीकृष्णकृतं लक्ष्मीनारयण स्तोत्रं संपूर्णम् ॥

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर श्री लक्ष्मी नारायण स्तोत्र को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें यह लक्ष्मी नारायण स्तोत्रम् रोमन में–

Read Sri Lakshmi Narayana Stotram

dhyānam

cakraṃ vidyā vara ghaṭa gadā darpaṇam padmayugmaṃ dorbhirbibhratsuruciratanuṃ meghavidyunnibhābham ।
gāḍhotkaṇṭhaṃ vivaśamaniśaṃ puṇḍarīkākṣalakṣmyo-rekībhūtaṃ vapuravatu vaḥ pītakauśeyakāntam ॥ 1॥

śaṃkhacakragadāpadmakuṃbhā”darśābjapustakam।
bibhrataṃ meghacapalavarṇaṃ lakṣmīhariṃ bhaje ॥2॥

vidyutprabhāśliṣṭaghanopamānau śuddhāśayebiṃbitasuprakāśau।
citte cidābhau kalayāmi lakṣmī- nārāyaṇau sattvaguṇapradhānau ॥3॥

lokodbhavasthemalayeśvarābhyāṃ śokorudīnasthitināśakābhyām।
nityaṃ yuvābhyāṃ natirastu lakṣmī-nārāyaṇābhyāṃ jagataḥ pitṛbhyām ॥4॥

sampatsukhānandavidhāyakābhyāṃ bhaktāvanā’nāratadīkṣitābhyām ।
nityaṃ yuvābhyāṃ natirastu lakṣmī-nārāyaṇābhyāṃ jagataḥ pitṛbhyām ॥5॥

dṛṣṭvopakāre gurutāṃ ca pañca-viṃśāvatārān sarasaṃ dadhatbhyām ।
nityaṃ yuvābhyāṃ natirastu lakṣmī nārāyaṇābhyāṃ jagataḥ pitṛbhyām ॥6॥

kṣīrāṃburāśyādivirāṭbhavābhyāṃ nāraṃ sadā pālayituṃ parābhyām ।
nityaṃ yuvābhyāṃ natirastu lakṣmī-nārāyaṇābhyāṃ jagataḥ pitṛbhyām ॥7॥

dāridryaduḥkhasthitidārakābhyāṃ dayaivadūrīkṛtadurgatibhyām
nityaṃ yuvābhyāṃ natirastu lakṣmī-nārāyaṇābhyāṃ jagataḥ pitṛbhyām ॥8॥

bhaktavrajāghaughavidārakābhyāṃ svīyāśayoddhūtarajastamobhyām।
nityaṃ yuvābhyāṃ natirastu lakṣmī-nārāyaṇābhyāṃ jagataḥ pitṛbhyām ॥9॥

raktotpalābhrābhavapurdharābhyāṃ padmāriśaṃkhābjagadādharābhyām।
nityaṃ yuvābhyāṃ natirastu lakṣmī-nārāyaṇābhyāṃ jagataḥ pitṛbhyām ॥10॥

aṅghridvayābhyarcakakalpakābhyāṃ mokṣapradaprāktanadaṃpatībhyām।
nityaṃ yuvābhyāṃ natirastu lakṣmī-nārāyaṇābhyāṃ jagataḥ pitṛbhyām ॥11॥

idaṃ tu yaḥ paṭhet stotraṃ lakṣmīnārayaṇāṣṭakam।
aihikāmuṣmikasukhaṃ bhuktvā sa labhate’mṛtam ॥12॥

।। iti śrīkṛṣṇakṛtaṃ lakṣmīnārayaṇa stotraṃ saṃpūrṇam ।।

यह भी पढ़ें

लक्ष्मी चालीसालक्ष्मी माता के 108 नामआदि लक्ष्मी माता के 108 नाममहालक्ष्मी चालीसाकनकधारा स्तोत्रलक्ष्मी कवचअष्ट लक्ष्मी स्तोत्रसप्तश्लोकी दुर्गा पाठ अर्थ सहिततन्त्रोक्तं देवी सूक्तम्लक्ष्मी अष्टोत्तर शतनाम स्तोत्रमहालक्ष्मी अष्टकमदीपावली पर निबंधलक्ष्मी नृसिंह करावलंब स्तोत्रम्श्री महालक्ष्मी चतुर्विंशति नामावलिलक्ष्मी मैया मेरे घरश्री सौभाग्यलक्ष्मी स्तोत्रम्

सन्दीप शाह

सन्दीप शाह दिल्ली विश्वविद्यालय से स्नातक हैं। वे तकनीक के माध्यम से हिंदी के प्रचार-प्रसार को लेकर कार्यरत हैं। बचपन से ही जिज्ञासु प्रकृति के रहे सन्दीप तकनीक के नए आयामों को समझने और उनके व्यावहारिक उपयोग को लेकर सदैव उत्सुक रहते हैं। हिंदीपथ के साथ जुड़कर वे तकनीक के माध्यम से हिंदी की उत्तम सामग्री को लोगों तक पहुँचाने के काम में लगे हुए हैं। संदीप का मानना है कि नए माध्यम ही हमें अपनी विरासत के प्रसार में सहायता पहुँचा सकते हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!