धर्म

लक्ष्मी अष्टोत्तर शतनाम स्तोत्र – Sri Lakshmi Ashtottara Shatanamavali Stotram

लक्ष्मी अष्टोत्तर शतनाम स्तोत्र पढ़ें। यह स्तोत्र लक्ष्मी को प्रसन्न करने वाला बहुत ही प्रसिद्ध स्तोत्र है। लक्ष्मी अष्टोत्तर शतनाम स्तोत्र नियमित रूप से पढ़ने से सफलता मिलती है और अपने जीवन मे धन की कमी नहीं रहती। इसे पढ़ने से कर्ज से कभी नहीं जूझना पड़ता। पढ़ें यह लक्ष्मी अष्टोत्तर शतनाम स्तोत्र-

दॆव्युवाच

देवदेव महादेव त्रिकालज्ञ महेश्वर। करुणाकर देवेश भक्तानुग्रहकारक॥१॥
अष्टोत्तरशतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः॥

ईश्वर उवाच

देवि साधु महाभागे महाभाग्यप्रदायकम्।
सर्वैश्वर्यकरं पुण्यं सर्वपापप्रणाशनम्॥२॥
सर्वदारिद्र्यशमनं श्रवणाद्भुक्तिमुक्तिदम्।
राजवश्यकरं दिव्यं गुह्याद्गुह्यतमं परम्॥३॥
दुर्लभं सर्वदेवानां चतुःषष्टिकलास्पदम्।
पद्मादीनां वरान्तानां विधीनां नित्यदायकम्॥४॥
समस्तदेवसंसेव्यमणिमाद्यष्टसिद्धिदम्।
किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकम्॥५॥
तव प्रीत्याद्य वक्ष्यामि समाहितमनाः शृणुम्।
अष्टोत्तरशतस्यास्य महालक्ष्मीस्तु देवता॥६॥
क्लीम्बीजपदमित्युक्तं शक्तिस्तु भुवनेश्वरी।
अङ्गन्यासः करन्यासः स इत्यादिः प्रकीर्तितः॥७॥

ध्यानम्

वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदाम्ह स्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम्।
भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिः सेविताम्पा र्श्वे पङ्कजशङ्खपद्मनिधिभिर्युक्तां सदा शक्तिभिः॥
सरसिजनिलये सरोजहस्ते धवलतमांशुकगन्धमाल्यशोभे। भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम्॥

स्तोत्रम्

प्रकृतिं विकृतिं विद्यां सर्वभूतहितप्रदाम्। श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकाम्॥१॥
वाचं पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधाम्। धन्यां हिरण्मयीं लक्ष्मीं नित्यपुष्टां विभावरीम्॥२॥

अदितिं च दितिं दीप्तां वसुधां वसुधारिणीम्। नमामि कमलां कान्तां कामां क्षीरोदसम्भवाम्॥३॥
अनुग्रहपदां बुद्धिमनघां हरिवल्लभाम्। अशोकाममृतां दीप्तां लोकशोकविनाशिनीम्॥४॥

नमामि धर्मनिलयां करुणां लोकमातरम्। पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुन्दरीम्॥५॥
पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमाम्। पद्ममालाधरां देवीं पद्मिनीं पद्मगन्धिनीम्॥६॥

पुण्यगन्धां सुप्रसन्नां प्रसादाभिमुखीं प्रभाम्। नमामि चन्द्रवदनां चन्द्रां चन्द्रसहोदरीम्॥७॥
चतुर्भुजां चन्द्ररूपामिन्दिरामिन्दुशीतलाम्। आह्लादजननीं पुष्टिं शिवां शिवकरीं सतीम्॥८॥

विमलां विश्वजननीं तुष्टिं दारिद्र्यनाशिनीम्। प्रीतिपुष्करिणीं शान्तां शुक्लमाल्याम्बरां श्रियम्॥९॥
भास्करीं बिल्वनिलयां वरारोहां यशस्विनीम्। वसुन्धरामुदाराङ्गां हरिणीं हेममालिनीम्॥१०॥

धनधान्यकरीं सिद्धिं सदा सौम्यां शुभप्रदाम्। नृपवेश्मगतानन्दां वरलक्ष्मीं वसुप्रदाम्॥११॥
शुभां हिरण्यप्राकारां समुद्रतनयां जयाम्। नमामि मङ्गलां देवीं विष्णुवक्षःस्थलस्थिताम्॥१२॥

विष्णुपत्नीं प्रसन्नाक्षीं नारायणसमाश्रिताम्। दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रवहारिणीम्॥१३॥
नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकाम्। त्रिकालज्ञानसम्पन्नां नमामि भुवनेश्वरीम्॥१४॥

लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कुराम्।
श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधराम्त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम्॥१५॥

मातर्नमामि कमले कमलायताक्षि श्रीविष्णुहृत्कमलवासिनि विश्वमातः।
क्षीरोदजे कमलकोमलगर्भगौरि लक्ष्मि प्रसीद सततं नमतां शरण्ये॥१६॥

त्रिकालं यो जपेद्विद्वान् षण्मासं विजितेन्द्रियः। दारिद्र्यध्वंसनं कृत्वा सर्वमाप्नोत्ययत्नतः॥१७॥
देवीनामसहस्रेषु पुण्यमष्टोत्तरं शतम्। येन श्रियमवाप्नोति कोटिजन्मदरिद्रितः॥१८॥
भृगुवारे शतं धीमान् पठेद्वत्सरमात्रकम्। अष्टैश्वर्यमवाप्नोति कुबेर इव भूतले॥१९॥

दारिद्र्यमोचनं नाम स्तोत्रमम्बापरं शतम्। येन श्रियमवाप्नोति कोटिजन्मदरिद्रितः॥२०॥
भुक्त्वा तु विपुलान् भोगानस्याः सायुज्यमाप्नुयात्। प्रातःकाले पठेन्नित्यं सर्वदुःखोपशान्तये॥२१॥

पठंस्तु चिन्तयेद्देवीं सर्वाभरणभूषिताम्॥

॥इति श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥

एक अमेज़न एसोसिएट के रूप में उपयुक्त ख़रीद से हमारी आय होती है। यदि आप यहाँ दिए लिंक के माध्यम से ख़रीदारी करते हैं, तो आपको बिना किसी अतिरिक्त लागत के हमें उसका एक छोटा-सा कमीशन मिल सकता है। धन्यवाद!

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर लक्ष्मी अष्टोत्तर शतनाम स्तोत्र को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें यह लक्ष्मी अष्टोत्तर शतनाम स्तोत्र रोमन में–

Read Sri Lakshmi Ashtottara Shatanamavali Stotram

dvyuvāca

devadeva mahādeva trikālajña maheśvara। karuṇākara deveśa bhaktānugrahakāraka॥1॥
aṣṭottaraśataṃ lakṣmyāḥ śrotumicchāmi tattvataḥ॥

īśvara uvāca

devi sādhu mahābhāge mahābhāgyapradāyakam।
sarvaiśvaryakaraṃ puṇyaṃ sarvapāpapraṇāśanam॥2॥
sarvadāridryaśamanaṃ śravaṇādbhuktimuktidam।
rājavaśyakaraṃ divyaṃ guhyādguhyatamaṃ param॥3॥
durlabhaṃ sarvadevānāṃ catuḥṣaṣṭikalāspadam।
padmādīnāṃ varāntānāṃ vidhīnāṃ nityadāyakam॥4॥
samastadevasaṃsevyamaṇimādyaṣṭasiddhidam।
kimatra bahunoktena devī pratyakṣadāyakam॥5॥
tava prītyādya vakṣyāmi samāhitamanāḥ śṛṇum।
aṣṭottaraśatasyāsya mahālakṣmīstu devatā॥6॥
klīmbījapadamityuktaṃ śaktistu bhuvaneśvarī।
aṅganyāsaḥ karanyāsaḥ sa ityādiḥ prakīrtitaḥ॥7॥

dhyānam

vande padmakarāṃ prasannavadanāṃ saubhāgyadāṃ bhāgyadāmha stābhyāmabhayapradāṃ maṇigaṇairnānāvidhairbhūṣitām।
bhaktābhīṣṭaphalapradāṃ hariharabrahmādibhiḥ sevitāmpā rśve paṅkajaśaṅkhapadmanidhibhiryuktāṃ sadā śaktibhiḥ॥
sarasijanilaye sarojahaste dhavalatamāṃśukagandhamālyaśobhe। bhagavati harivallabhe manojñe tribhuvanabhūtikari prasīda mahyam॥

stotram

prakṛtiṃ vikṛtiṃ vidyāṃ sarvabhūtahitapradām। śraddhāṃ vibhūtiṃ surabhiṃ namāmi paramātmikām॥1॥
vācaṃ padmālayāṃ padmāṃ śuciṃ svāhāṃ svadhāṃ sudhām। dhanyāṃ hiraṇmayīṃ lakṣmīṃ nityapuṣṭāṃ vibhāvarīm॥2॥

aditiṃ ca ditiṃ dīptāṃ vasudhāṃ vasudhāriṇīm। namāmi kamalāṃ kāntāṃ kāmāṃ kṣīrodasambhavām॥3॥
anugrahapadāṃ buddhimanaghāṃ harivallabhām। aśokāmamṛtāṃ dīptāṃ lokaśokavināśinīm॥4॥

namāmi dharmanilayāṃ karuṇāṃ lokamātaram। padmapriyāṃ padmahastāṃ padmākṣīṃ padmasundarīm॥5॥
padmodbhavāṃ padmamukhīṃ padmanābhapriyāṃ ramām। padmamālādharāṃ devīṃ padminīṃ padmagandhinīm॥6॥

puṇyagandhāṃ suprasannāṃ prasādābhimukhīṃ prabhām। namāmi candravadanāṃ candrāṃ candrasahodarīm॥7॥
caturbhujāṃ candrarūpāmindirāminduśītalām। āhlādajananīṃ puṣṭiṃ śivāṃ śivakarīṃ satīm॥8॥

vimalāṃ viśvajananīṃ tuṣṭiṃ dāridryanāśinīm। prītipuṣkariṇīṃ śāntāṃ śuklamālyāmbarāṃ śriyam॥9॥
bhāskarīṃ bilvanilayāṃ varārohāṃ yaśasvinīm। vasundharāmudārāṅgāṃ hariṇīṃ hemamālinīm॥10॥

dhanadhānyakarīṃ siddhiṃ sadā saumyāṃ śubhapradām। nṛpaveśmagatānandāṃ varalakṣmīṃ vasupradām॥11॥
śubhāṃ hiraṇyaprākārāṃ samudratanayāṃ jayām। namāmi maṅgalāṃ devīṃ viṣṇuvakṣaḥsthalasthitām॥12॥

viṣṇupatnīṃ prasannākṣīṃ nārāyaṇasamāśritām। dāridryadhvaṃsinīṃ devīṃ sarvopadravahāriṇīm॥13॥
navadurgāṃ mahākālīṃ brahmaviṣṇuśivātmikām। trikālajñānasampannāṃ namāmi bhuvaneśvarīm॥14॥

lakṣmīṃ kṣīrasamudrarājatanayāṃ śrīraṅgadhāmeśvarīṃ dāsībhūtasamastadevavanitāṃ lokaikadīpāṅkurām।
śrīmanmandakaṭākṣalabdhavibhavabrahmendragaṅgādharāmtvāṃ trailokyakuṭumbinīṃ sarasijāṃ vande mukundapriyām॥15॥

mātarnamāmi kamale kamalāyatākṣi śrīviṣṇuhṛtkamalavāsini viśvamātaḥ।
kṣīrodaje kamalakomalagarbhagauri lakṣmi prasīda satataṃ namatāṃ śaraṇye॥16॥

trikālaṃ yo japedvidvān ṣaṇmāsaṃ vijitendriyaḥ। dāridryadhvaṃsanaṃ kṛtvā sarvamāpnotyayatnataḥ॥17॥
devīnāmasahasreṣu puṇyamaṣṭottaraṃ śatam। yena śriyamavāpnoti koṭijanmadaridritaḥ॥18॥
bhṛguvāre śataṃ dhīmān paṭhedvatsaramātrakam। aṣṭaiśvaryamavāpnoti kubera iva bhūtale॥19॥

dāridryamocanaṃ nāma stotramambāparaṃ śatam। yena śriyamavāpnoti koṭijanmadaridritaḥ॥20॥
bhuktvā tu vipulān bhogānasyāḥ sāyujyamāpnuyāt। prātaḥkāle paṭhennityaṃ sarvaduḥkhopaśāntaye॥21॥

paṭhaṃstu cintayeddevīṃ sarvābharaṇabhūṣitām॥

॥iti śrīlakṣmyaṣṭottaraśatanāmastotraṃ sampūrṇam॥

यह भी पढ़ें

लक्ष्मी जी की आरतीलक्ष्मी चालीसालक्ष्मी माता के 108 नामआदि लक्ष्मी माता के 108 नाममहालक्ष्मी चालीसाकनकधारा स्तोत्रजय अम्बे गौरीनवदुर्गाजय अम्बे गौरीदुर्गा चालीसादश महाविद्याआज शुक्रवार हैभद्रकाली की आरतीचामुंडा देवी चालीसामहाकली चालीसाकाली चालीसामाँ कालीसप्तश्लोकी दुर्गा पाठ अर्थ सहिततन्त्रोक्तं देवी सूक्तम्संपुटित श्री सूक्तमहालक्ष्मी अष्टकमदीपावली पर निबंधलक्ष्मी नृसिंह करावलंब स्तोत्रम्श्री महालक्ष्मी चतुर्विंशति नामावलिलक्ष्मी मैया मेरे घरश्री सौभाग्यलक्ष्मी स्तोत्रम्

सन्दीप शाह

सन्दीप शाह दिल्ली विश्वविद्यालय से स्नातक हैं। वे तकनीक के माध्यम से हिंदी के प्रचार-प्रसार को लेकर कार्यरत हैं। बचपन से ही जिज्ञासु प्रकृति के रहे सन्दीप तकनीक के नए आयामों को समझने और उनके व्यावहारिक उपयोग को लेकर सदैव उत्सुक रहते हैं। हिंदीपथ के साथ जुड़कर वे तकनीक के माध्यम से हिंदी की उत्तम सामग्री को लोगों तक पहुँचाने के काम में लगे हुए हैं। संदीप का मानना है कि नए माध्यम ही हमें अपनी विरासत के प्रसार में सहायता पहुँचा सकते हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!