धर्म

संपुटित श्री सूक्त – Samputik Shree Suktam

संपुटित श्री सूक्त पाठ एक बहुत ही चमत्कारी मंत्र है, जिसके पाठ को करने से दरिद्रता का विनाश हो जाता है। इस संपुटित श्री सूक्त का पाठ रोज सुबह मात्र एक बार करना चाहिए। इससे घर व परिवार में हर तरह की दरिद्रता खत्म हो जाती है।

संपुटित श्री सूक्त पढ़ें

ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमः।
ॐ दुर्गे स्मृता हरसिभीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
ॐ हिरण्यवर्णां हरिणीं सुवर्ण रजतस्रजां।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥

दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता।
ॐ दुर्गे स्मृता हरसिभीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभं ददासि।
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमः
ॐ तां म आवह जातवेदो लक्ष्मीमनपगामिनीं।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहं॥

दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता।
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमः।
ॐ दुर्गे स्मृता हरसीभीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
ॐ अश्वपूर्वां रथमध्यां हस्तिनाद प्रबोधिनीं।
श्रियं देवी मुपह्वये श्रीर्मा देवी जुषतां॥

दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता।
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमः।
ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
ॐ कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीं।
पद्मेस्थितां पद्मवर्णां तामिहो पह्वये श्रियं॥

दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता।
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमः।
ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
ॐ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियम लोके देवजुष्टामुदारां।
तां पद्मिनीमीं शरणमहं प्रपद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणे॥

दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता।
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमः।
ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
ॐ आदित्यवर्णे तपसोधिजातो वनस्पतिस्तव वृक्षोथबिल्वः।
तस्यफलानि तपसानुदन्तु मायान्त रायाश्च बाह्या अलक्ष्मीः॥

दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता।
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमः।
ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
ॐ उपैतु मां देवसखः कीर्तिश्च मणिना सह।
प्रादुर्भूतो सुराष्ट्रेस्मिन कीर्तिमृद्धिं ददातु में॥

दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता।
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमः।
ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
ॐ क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहं।
अभूतिमसमृद्धिं च सर्वां निर्णुद में गृहात॥

दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता।
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमः।
ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करिषिणिं।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियं॥

दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता।
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमः।
ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
ॐ मनसः काममाकूतिं वाचः सत्यमशीमहि।
पशूनां रूप मन्नस्य मयी श्रीः श्रयतां यशः॥

दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता।
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमः।
ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
ॐ कर्दमेन प्रजा भूता मयी संभव कर्दम।
श्रियं वासय में कुले मातरं पद्ममालिनीं॥

दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकारण्य सदार्द्रचित्ता।
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमः।
ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
ॐ आपः सृजन्तु स्निग्धानि चिक्लीत वस् में गृहे।
नि च देविं मातरं श्रियं वासय में कुले॥

दरिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्दचित्ता।
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमः।
ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
ॐ आर्द्रां यः करिणिं यष्टिं सुवर्णां हेममालिनीं।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥

दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता।
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमः।
ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
ॐ आर्द्रां पुष्करिणिं पुष्टिं पिंगलां पद्ममालिनीं।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥

दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता।
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमः।
ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
ॐ तां म आवह जातवेदो लक्ष्मीमनपगामिनीं।
यस्यां हिरण्यं प्रभूतं गावो दास्योश्वान विन्देयं पुरुषानहं॥

दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता।
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमः।
ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
ॐ यः शुचिः प्रयतो भूत्वा जुहयादाज्यमन्वहं।
सूक्तं पञ्चदशर्चं च श्री कामः सततं जपेत॥

दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता।
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमः।
ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि॥

॥श्री महालक्ष्मयार्पणं अस्तु॥

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर संपुटित श्री सूक्त को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें यह सूक्त रोमन में–

Read Samputik Shree Suktam

oṃ śrīṃ hrīṃ śrīṃ kamale kamalālaye prasīda prasīda śrīṃ hrīṃ śrīṃ oṃ mahālakṣmyai namaḥ।
oṃ durge smṛtā harasibhītimaśeṣajantoḥ svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi।
oṃ hiraṇyavarṇāṃ hariṇīṃ suvarṇa rajatasrajāṃ।
candrāṃ hiraṇmayīṃ lakṣmīṃ jātavedo ma āvaha॥

dāridryaduḥkhabhayahāriṇi kā tvadanyā sarvopakārakaraṇāya sadārdracittā।
oṃ durge smṛtā harasibhītimaśeṣajantoḥ svasthaiḥ smṛtā matimatīva śubhaṃ dadāsi।
oṃ śrīṃ hrīṃ śrīṃ kamale kamalālaye prasīda prasīda śrīṃ hrīṃ śrīṃ oṃ mahālakṣmyai namaḥ।
oṃ tāṃ ma āvaha jātavedo lakṣmīmanapagāminīṃ।
yasyāṃ hiraṇyaṃ vindeyaṃ gāmaśvaṃ puruṣānahaṃ॥

dāridryaduḥkhabhayahāriṇi kā tvadanyā sarvopakārakaraṇāya sadārdracittā।
oṃ śrīṃ hrīṃ śrīṃ kamale kamalālaye prasīda prasīda śrīṃ hrīṃ śrīṃ oṃ mahālakṣmyai namaḥ।
oṃ durge smṛtā harasībhītimaśeṣajantoḥ svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi।
oṃ aśvapūrvāṃ rathamadhyāṃ hastināda prabodhinīṃ।
śriyaṃ devī mupahvaye śrīrmā devī juṣatāṃ॥

dāridryaduḥkhabhayahāriṇi kā tvadanyā sarvopakārakaraṇāya sadārdracittā।
oṃ śrīṃ hrīṃ śrīṃ kamale kamalālaye prasīda prasīda śrīṃ hrīṃ śrīṃ oṃ mahālakṣmyai namaḥ।
oṃ durge smṛtā harasi bhītimaśeṣajantoḥ svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi।
oṃ kāṃ sosmitāṃ hiraṇyaprākārāmārdrāṃ jvalantīṃ tṛptāṃ tarpayantīṃ।
padmesthitāṃ padmavarṇāṃ tāmiho pahvaye śriyaṃ॥

dāridryaduḥkhabhayahāriṇi kā tvadanyā sarvopakārakaraṇāya sadārdracittā।
oṃ śrīṃ hrīṃ śrīṃ kamale kamalālaye prasīda prasīda śrīṃ hrīṃ śrīṃ oṃ mahālakṣmyai namaḥ।
oṃ durge smṛtā harasi bhītimaśeṣajantoḥ svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi।
oṃ candrāṃ prabhāsāṃ yaśasā jvalantīṃ śriyama loke devajuṣṭāmudārāṃ।
tāṃ padminīmīṃ śaraṇamahaṃ prapadye alakṣmīrme naśyatāṃ tvāṃ vṛṇe॥

dāridryaduḥkhabhayahāriṇi kā tvadanyā sarvopakārakaraṇāya sadārdracittā।
oṃ śrīṃ hrīṃ śrīṃ kamale kamalālaye prasīda prasīda śrīṃ hrīṃ śrīṃ oṃ mahālakṣmyai namaḥ।
oṃ durge smṛtā harasi bhītimaśeṣajantoḥ svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi।
oṃ ādityavarṇe tapasodhijāto vanaspatistava vṛkṣothabilvaḥ।
tasyaphalāni tapasānudantu māyānta rāyāśca bāhyā alakṣmīḥ॥

dāridryaduḥkhabhayahāriṇi kā tvadanyā sarvopakārakaraṇāya sadārdracittā।
oṃ śrīṃ hrīṃ śrīṃ kamale kamalālaye prasīda prasīda śrīṃ hrīṃ śrīṃ oṃ mahālakṣmyai namaḥ।
oṃ durge smṛtā harasi bhītimaśeṣajantoḥ svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi।
oṃ upaitu māṃ devasakhaḥ kīrtiśca maṇinā saha।
prādurbhūto surāṣṭresmina kīrtimṛddhiṃ dadātu meṃ॥

dāridryaduḥkhabhayahāriṇi kā tvadanyā sarvopakārakaraṇāya sadārdracittā।
oṃ śrīṃ hrīṃ śrīṃ kamale kamalālaye prasīda prasīda śrīṃ hrīṃ śrīṃ oṃ mahālakṣmyai namaḥ।
oṃ durge smṛtā harasi bhītimaśeṣajantoḥ svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi।
oṃ kṣutpipāsāmalāṃ jyeṣṭhāmalakṣmīṃ nāśayāmyahaṃ।
abhūtimasamṛddhiṃ ca sarvāṃ nirṇuda meṃ gṛhāta॥

dāridryaduḥkhabhayahāriṇi kā tvadanyā sarvopakārakaraṇāya sadārdracittā।
oṃ śrīṃ hrīṃ śrīṃ kamale kamalālaye prasīda prasīda śrīṃ hrīṃ śrīṃ oṃ mahālakṣmyai namaḥ।
oṃ durge smṛtā harasi bhītimaśeṣajantoḥ svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi।
oṃ gandhadvārāṃ durādharṣāṃ nityapuṣṭāṃ kariṣiṇiṃ।
īśvarīṃ sarvabhūtānāṃ tāmihopahvaye śriyaṃ॥

dāridryaduḥkhabhayahāriṇi kā tvadanyā sarvopakārakaraṇāya sadārdracittā।
oṃ śrīṃ hrīṃ śrīṃ kamale kamalālaye prasīda prasīda śrīṃ hrīṃ śrīṃ oṃ mahālakṣmyai namaḥ।
oṃ durge smṛtā harasi bhītimaśeṣajantoḥ svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi।
oṃ manasaḥ kāmamākūtiṃ vācaḥ satyamaśīmahi।
paśūnāṃ rūpa mannasya mayī śrīḥ śrayatāṃ yaśaḥ॥

dāridryaduḥkhabhayahāriṇi kā tvadanyā sarvopakārakaraṇāya sadārdracittā।
oṃ śrīṃ hrīṃ śrīṃ kamale kamalālaye prasīda prasīda śrīṃ hrīṃ śrīṃ oṃ mahālakṣmyai namaḥ।
oṃ durge smṛtā harasi bhītimaśeṣajantoḥ svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi।
oṃ kardamena prajā bhūtā mayī saṃbhava kardama।
śriyaṃ vāsaya meṃ kule mātaraṃ padmamālinīṃ॥

dāridryaduḥkhabhayahāriṇi kā tvadanyā sarvopakārakāraṇya sadārdracittā।
oṃ śrīṃ hrīṃ śrīṃ kamale kamalālaye prasīda prasīda śrīṃ hrīṃ śrīṃ oṃ mahālakṣmyai namaḥ।
oṃ durge smṛtā harasi bhītimaśeṣajantoḥ svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi।
oṃ āpaḥ sṛjantu snigdhāni ciklīta vas meṃ gṛhe।
ni ca deviṃ mātaraṃ śriyaṃ vāsaya meṃ kule॥

daridryaduḥkhabhayahāriṇi kā tvadanyā sarvopakārakaraṇāya sadārdacittā।
oṃ śrīṃ hrīṃ śrīṃ kamale kamalālaye prasīda prasīda śrīṃ hrīṃ śrīṃ oṃ mahālakṣmyai namaḥ।
oṃ durge smṛtā harasi bhītimaśeṣajantoḥ svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi।
oṃ ārdrāṃ yaḥ kariṇiṃ yaṣṭiṃ suvarṇāṃ hemamālinīṃ।
sūryāṃ hiraṇmayīṃ lakṣmīṃ jātavedo ma āvaha॥

dāridryaduḥkhabhayahāriṇi kā tvadanyā sarvopakārakaraṇāya sadārdracittā।
oṃ śrīṃ hrīṃ śrīṃ kamale kamalālaye prasīda prasīda śrīṃ hrīṃ śrīṃ oṃ mahālakṣmyai namaḥ।
oṃ durge smṛtā harasi bhītimaśeṣajantoḥ svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi।
oṃ ārdrāṃ puṣkariṇiṃ puṣṭiṃ piṃgalāṃ padmamālinīṃ।
candrāṃ hiraṇmayīṃ lakṣmīṃ jātavedo ma āvaha॥

dāridryaduḥkhabhayahāriṇi kā tvadanyā sarvopakārakaraṇāya sadārdracittā।
oṃ śrīṃ hrīṃ śrīṃ kamale kamalālaye prasīda prasīda śrīṃ hrīṃ śrīṃ oṃ mahālakṣmyai namaḥ।
oṃ durge smṛtā harasi bhītimaśeṣajantoḥ svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi।
oṃ tāṃ ma āvaha jātavedo lakṣmīmanapagāminīṃ।
yasyāṃ hiraṇyaṃ prabhūtaṃ gāvo dāsyośvāna vindeyaṃ puruṣānahaṃ॥

dāridryaduḥkhabhayahāriṇi kā tvadanyā sarvopakārakaraṇāya sadārdracittā।
oṃ śrīṃ hrīṃ śrīṃ kamale kamalālaye prasīda prasīda śrīṃ hrīṃ śrīṃ oṃ mahālakṣmyai namaḥ।
oṃ durge smṛtā harasi bhītimaśeṣajantoḥ svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi।
oṃ yaḥ śuciḥ prayato bhūtvā juhayādājyamanvahaṃ।
sūktaṃ pañcadaśarcaṃ ca śrī kāmaḥ satataṃ japeta॥

dāridryaduḥkhabhayahāriṇi kā tvadanyā sarvopakārakaraṇāya sadārdracittā।
oṃ śrīṃ hrīṃ śrīṃ kamale kamalālaye prasīda prasīda śrīṃ hrīṃ śrīṃ oṃ mahālakṣmyai namaḥ।
oṃ durge smṛtā harasi bhītimaśeṣajantoḥ svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi॥

॥śrī mahālakṣmayārpaṇaṃ astu॥

यह भी पढ़ें

लक्ष्मी चालीसालक्ष्मी माता के 108 नामआदि लक्ष्मी माता के 108 नाममहालक्ष्मी चालीसाकनकधारा स्तोत्रलक्ष्मी नारायण स्तोत्रलक्ष्मी कवचअष्ट लक्ष्मी स्तोत्रमहाकली चालीसाकाली चालीसामाँ कालीसप्तश्लोकी दुर्गा पाठ अर्थ सहिततन्त्रोक्तं देवी सूक्तम्लक्ष्मी अष्टोत्तर शतनाम स्तोत्रमहालक्ष्मी अष्टकमदीपावली पर निबंधलक्ष्मी नृसिंह करावलंब स्तोत्रम्श्री महालक्ष्मी चतुर्विंशति नामावलिलक्ष्मी मैया मेरे घर

सन्दीप शाह

सन्दीप शाह दिल्ली विश्वविद्यालय से स्नातक हैं। वे तकनीक के माध्यम से हिंदी के प्रचार-प्रसार को लेकर कार्यरत हैं। बचपन से ही जिज्ञासु प्रकृति के रहे सन्दीप तकनीक के नए आयामों को समझने और उनके व्यावहारिक उपयोग को लेकर सदैव उत्सुक रहते हैं। हिंदीपथ के साथ जुड़कर वे तकनीक के माध्यम से हिंदी की उत्तम सामग्री को लोगों तक पहुँचाने के काम में लगे हुए हैं। संदीप का मानना है कि नए माध्यम ही हमें अपनी विरासत के प्रसार में सहायता पहुँचा सकते हैं।

2 thoughts on “संपुटित श्री सूक्त – Samputik Shree Suktam

  • Deepak N Patel

    Could you please translate Samputic Shree Suktam in hindi Please.

    Reply
  • KARTIK JOSHI

    अति श्रेष्ठ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!