धर्म

आदित्यहृदय स्तोत्र – Adityahriday Stotra Lyrics

आदित्यहृदय स्तोत्र चमत्कारिक शक्तियों का आगार है। इसके नियमित पाठ से ऐसे-ऐसे लाभ प्राप्त होते हैं जिनका वर्णन कर पाना भी पूर्णतः संभव नहीं है। जिसकी नौकरी न लगती हो, आदित्यहृदय स्तोत्र के पाठ से शीघ्र ही उसकी नौकरी लग जाती है। जिसकी पदोन्नति अटकी हुई हो, उस व्यक्ति की श्रद्धापूर्वक आदित्यहृदय स्तोत्र शब्दशः (Adityahriday Stotra Lyrics) पढ़ने से पदोन्नति हो जाती है। धन की कमी का अनुभव होता हो तो इस पाठ से जल-वत् धन बहा चला आता है। ऐसी कोई मनोकामना नहीं जो आदित्यहृदय स्तोत्र के पाठ से पूर्ण न हो सकती हो। नवग्रहों में प्रमुख भगवान सूर्य को समर्पित इस स्तोत्र के हर अक्षर में अक्षय ऊर्जा सन्निहित है। विशेषतः रविवार के दिन इसे पढ़ने से चमत्कारी सफलता प्राप्त होती है। जल्दी ही आदित्यहृदय स्तोत्र का हिंदी में अर्थ (Aditya Hridaya Stotra Lyrics in Hindi) भी यहाँ दिया जाएगा। पढ़ें अनन्त शक्ति का भाण्डार

आदित्यहृदय स्तोत्र

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्।
रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ॥1॥

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्।
उपगम्याब्रवीद् राममगरत्यो भगवांस्तदा ॥2॥

राम राम महाबाहो श्रृणु गुह्यं सनातनम्।
येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥3॥

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्।
जयावहं जपं नित्यमक्षयं परमं शिवम् ॥4॥

सर्वमंगलमांगल्यं सर्वपापप्रणाशनम्।
चिन्ताशोकप्रशमनमायुर्वधैनमुत्तमम् ॥5॥

रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥6॥

सर्वदेवतामको ह्येष तेजस्वी रश्मिभावनः।
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः ॥7॥

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः।
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥8॥

पितरो वसवः साध्या अश्विनौ मरुतो मनुः।
वायुर्वन्हिः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ॥9॥
आदित्यः सविता सूर्यः खगः पूषा गर्भास्तिमान्।
सुवर्णसदृशो भानुहिरण्यरेता दिवाकरः ॥10॥

हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान्।
तिमिरोन्मथनः शम्भूस्त्ष्टा मार्तण्डकोंऽशुमान् ॥11॥

हिरण्यगर्भः शिशिरस्तपनोऽहरकरो रविः।
अग्निगर्भोऽदितेः पुत्रः शंखः शिशिरनाशनः ॥12॥

व्योमनाथस्तमोभेदी ऋम्यजुःसामपारगः।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥13॥

आतपी मण्डली मृत्युः पिंगलः सर्वतापनः।
कविर्विश्वो महातेजा रक्तः सर्वभवोदभवः ॥14॥

नक्षत्रग्रहताराणामधिपो विश्वभावनः।
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥15॥

नमः पूर्वाय गिरये पश्चिमायाद्रये नमः।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥16॥
जयाय जयभद्राय हर्यश्वाय नमो नमः।
नमो नमः सहस्रांशो आदित्याय नमो नमः ॥17॥

नम उग्राय वीराय सारंगाय नमो नमः।
नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥18॥

ब्रह्मेशानाच्युतेशाय सूरायदित्यवर्चसे।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥19॥

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥20॥

तप्तचामीकराभाय हस्ये विश्वकर्मणे।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥21॥

नाशयत्येष वै भूतं तमेव सृजति प्रभुः।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥22॥

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः।
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥23 ॥

देवाश्च क्रतवश्चैव क्रतूनां फलमेव च।
यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः ॥24॥

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च।
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥25॥
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्।
एतत् त्रिगुणितं जप्तवा युद्धेषु विजयिष्ति ॥26॥

अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि।
एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् ॥27॥

एतच्छ्रुत्वा महातेजा, नष्टशोकोऽभवत् तदा।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥28॥

आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान्।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥29॥

रावणं प्रेक्ष्य हृष्टात्मा जयार्थे समुपागमत्।
सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ॥30॥

अथ रविरवदन्निरीक्ष्य रामं मुदितनाः परमं प्रहृष्यमाणः।
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥31 ॥

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर आदित्यहृदय स्तोत्र (Adityahriday Stotra Lyrics) को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें आदित्यहृदय स्तोत्र रोमन में–

Read Adityahriday Stotra Lyrics

yuddhapariśrāntaṃ samare cintayā sthitam।
rāvaṇaṃ cāgrato dṛṣṭavā yuddhāya samupasthitam ॥1॥

daivataiśca samāgamya draṣṭumabhyāgato raṇam।
upagamyābravīd rāmamagaratyo bhagavāṃstadā ॥2॥

rāma rāma mahābāho śrṛṇu guhyaṃ sanātanam।
yena sarvānarīn vatsa samare vijayiṣyase ॥3॥

ādityahṛdayaṃ puṇyaṃ sarvaśatruvināśanam।
jayāvahaṃ japaṃ nityamakṣayaṃ paramaṃ śivam ॥4॥

sarvamaṃgalamāṃgalyaṃ sarvapāpapraṇāśanam।
cintāśokapraśamanamāyurvadhainamuttamam ॥5॥

raśmimantaṃ samudyantaṃ devāsuranamaskṛtam।
pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram ॥6॥

sarvadevatāmako hyeṣa tejasvī raśmibhāvanaḥ।
eṣa devāsuragaṇā~llokān pāti gabhastibhiḥ ॥7॥

eṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ।
mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ ॥8॥

pitaro vasavaḥ sādhyā aśvinau maruto manuḥ।
vāyurvanhiḥ prajāḥ prāṇa ṛtukartā prabhākaraḥ ॥9॥

ādityaḥ savitā sūryaḥ khagaḥ pūṣā garbhāstimān।
suvarṇasadṛśo bhānuhiraṇyaretā divākaraḥ ॥10॥

haridaśvaḥ sahasrārciḥ saptasaptirmarīcimān।
timironmathanaḥ śambhūstṣṭā mārtaṇḍakoṃ’śumān ॥11॥

hiraṇyagarbhaḥ śiśirastapano’harakaro raviḥ।
agnigarbho’diteḥ putraḥ śaṃkhaḥ śiśiranāśanaḥ ॥12॥

vyomanāthastamobhedī ṛmyajuḥsāmapāragaḥ।
ghanavṛṣṭirapāṃ mitro vindhyavīthīplavaṃgamaḥ ॥13॥

ātapī maṇḍalī mṛtyuḥ piṃgalaḥ sarvatāpanaḥ।
kavirviśvo mahātejā raktaḥ sarvabhavodabhavaḥ ॥14॥

nakṣatragrahatārāṇāmadhipo viśvabhāvanaḥ।
tejasāmapi tejasvī dvādaśātman namo’stu te ॥15॥

namaḥ pūrvāya giraye paścimāyādraye namaḥ।
jyotirgaṇānāṃ pataye dinādhipataye namaḥ ॥16॥

jayāya jayabhadrāya haryaśvāya namo namaḥ।
namo namaḥ sahasrāṃśo ādityāya namo namaḥ ॥17॥

nama ugrāya vīrāya sāraṃgāya namo namaḥ।
namaḥ padmaprabodhāya pracaṇḍāya namo’stu te ॥18॥

brahmeśānācyuteśāya sūrāyadityavarcase।
bhāsvate sarvabhakṣāya raudrāya vapuṣe namaḥ ॥19॥

tamoghnāya himaghnāya śatrughnāyāmitātmane।
kṛtaghnaghnāya devāya jyotiṣāṃ pataye namaḥ ॥20॥

taptacāmīkarābhāya hasye viśvakarmaṇe।
namastamo’bhinighnāya rucaye lokasākṣiṇe ॥21॥

nāśayatyeṣa vai bhūtaṃ tameva sṛjati prabhuḥ।
pāyatyeṣa tapatyeṣa varṣatyeṣa gabhastibhiḥ ॥22॥

eṣa supteṣu jāgarti bhūteṣu pariniṣṭhitaḥ।
eṣa caivāgnihotraṃ ca phalaṃ caivāgnihotriṇām ॥23 ॥

devāśca kratavaścaiva kratūnāṃ phalameva ca।
yāni kṛtyāni lokeṣu sarveṣu paramaprabhuḥ ॥24॥

enamāpatsu kṛcchreṣu kāntāreṣu bhayeṣu ca।
kīrtayan puruṣaḥ kaścinnāvasīdati rāghava ॥25॥

pūjayasvainamekāgro devadevaṃ jagatpatim।
etat triguṇitaṃ japtavā yuddheṣu vijayiṣti ॥26॥

asmin kṣaṇe mahābāho rāvaṇaṃ tvaṃ jahiṣyasi।
evamuktvā tato’gastyo jagāma sa yathāgatam ॥27॥

etacchrutvā mahātejā, naṣṭaśoko’bhavat tadā।
dhārayāmāsa suprīto rāghavaḥ prayatātmavān ॥28॥

ādityaṃ prekṣya japtvedaṃ paraṃ harṣamavāptavān।
trirācamya śucirbhūtvā dhanurādāya vīryavān ॥29॥

rāvaṇaṃ prekṣya hṛṣṭātmā jayārthe samupāgamat।
sarvayatnena mahatā vṛtastasya vadhe’bhavat ॥30॥

atha raviravadannirīkṣya rāmaṃ muditanāḥ paramaṃ prahṛṣyamāṇaḥ।
niśicarapatisaṃkṣayaṃ viditvā suragaṇamadhyagato vacastvareti ॥31 ॥

यह भी पढ़ें

सूर्य कवचसूर्य भगवन की आरतीसूर्य देव सूर्य चालीसाआज रविवार हैसंतान गोपाल स्तोत्रमकर संक्रांति की आरतीसूर्य नमस्कार के मंत्रहनुमान वडवानल स्तोत्रदत्तात्रेय स्तोत्रवराह स्तोत्रगोपाल सहस्त्रनाम स्तोत्रराधा कृपा कटाक्ष स्तोत्रनवनाग स्तोत्रसर्प सूक्त स्तोत्रशालिग्राम स्तोत्रमंगला गौरी स्तोत्रमारुती स्तोत्रशिव अपराध क्षमापन स्तोत्रदारिद्र्य दहन शिव स्तोत्रसिद्ध कुंजिका स्तोत्रकनकधारा स्तोत्रनवग्रह स्तोत्रराम रक्षा स्तोत्र`

सन्दीप शाह

सन्दीप शाह दिल्ली विश्वविद्यालय से स्नातक हैं। वे तकनीक के माध्यम से हिंदी के प्रचार-प्रसार को लेकर कार्यरत हैं। बचपन से ही जिज्ञासु प्रकृति के रहे सन्दीप तकनीक के नए आयामों को समझने और उनके व्यावहारिक उपयोग को लेकर सदैव उत्सुक रहते हैं। हिंदीपथ के साथ जुड़कर वे तकनीक के माध्यम से हिंदी की उत्तम सामग्री को लोगों तक पहुँचाने के काम में लगे हुए हैं। संदीप का मानना है कि नए माध्यम ही हमें अपनी विरासत के प्रसार में सहायता पहुँचा सकते हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!